Prof SK Ramachandra Rao on ‘apaurusheya’, ‘ardha-paurusheya’ and ‘paurusheya’

144 views
Skip to first unread message

S.Subrahmanya

unread,
Jun 29, 2025, 10:59:41 AMJun 29
to भारतीयविद्वत्परिषत्


Is this thing of ardha-apaurusheya and pauresheya aspects - the  Prof's own view
or, is there any support for such idea in the traditional texts ?   Any references will greatly help. 

The excerpt is from Prof. SK Ramachandra's  Rgveda Darsna (pg 28, vol 13, by Kalpataru Research Academy) below . : 

---------------------Quote from Rgveda Darsana : The prof is discussing Rgveda 7.7.6  --------
The three aspects mentioned here are related to the distinction between ‘apaurusheya’, ‘ardha-paurusheya’ and ‘paurusheya’. The Veda being described as ‘apaurusheya’ (not produced by the human mind) refers to the formation of the mantras in the hearts of sages, and such formation is totally free from the limitations of the human mind. This is what is referred to as ‘hrda ä sutashtam’ and ‘atakshan’. In other words, the mantras appeared in the human heart on their own, as if by divine impulsion. They are expressions of truth (rtasya). The sages only saw them in their own hearts (mantra- drashtärah). This is what makes the rshi (darsanät). The Veda is ‘apaurusheya’ in this sense.

The second expression ‘ardha-paurusheya’ refers to the prehension of the mantras by the sages, who although not the carvers of the mantras, were the Custodians of these mantras, having been entrusted by an oral tradition (sroshamänäh). They are also described as ‘Srutarshi’. These sages are not ordinary people; they live austerely, perform penances, and receive the ‘intimations of immortality’ from deep within themselves.

The third expression ‘paurusheya’ signifies that the sages themselves make the mantras, on the basis of their experiences and observations, and with limited aspirations. For instance, the ‘Däna-stutis’ in Rgveda, where the sage merely eulogizes the givers of gifts; donors and rulers. There can be nothing of universal significance or mystery (ninya) about them.

Nagaraj Paturi

unread,
Jun 29, 2025, 11:17:07 AMJun 29
to bvpar...@googlegroups.com
The following post by Sri Vidyasankar Sundresan aval may be of help to you Subrahmanya garu:

https://groups.google.com/g/bvparishat/c/ixklvY7xtfU/m/yjFmwZ1eBQAJ

Dear Prof. Paturi,

I just wanted to point out that (a) we cannot legitimately say that Rshis are never described as mantra-kartAraH and (b) the vedAnta position on apaurusheyatva is actually different from the pUrvamImAMsA position on it.

The exact interpretative strategies on how to understand kartRtva and drashTRtva will depend on various other factors. The nyAya school doesn't set out to interpret Sruti in as much detail and focus as the mImAMsA-s, but I would imagine that a naiyyAyika's understanding of the term mantra-kRt would depend heavily on his view of Sabda and ISvara, and will thus be nuanced differently from how the pUrva-mImAMsaka handles this issue. Also, in today's context, for a defender of Sruti against opposing views to mount a sound defense, she will have to substantiate afresh the ēkavākyatā in the first place.

Beyond stating the above, I am stepping into territory where I should not speak much, but listen more to wiser and more experienced vidvAns! 

Namaskaras,
Vidyasankar

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/fc494ec9-356b-4820-a1f7-74d0fb0e47ddn%40googlegroups.com.


--
Nagaraj Paturi
Kulapati | Vice-Chancellor, INDICA

 
 
 

kamalesh pathak

unread,
Jun 30, 2025, 12:34:30 AMJun 30
to bharatiya vidya parishad
Isyashankar ji, 
is it possible.. Aakaash tatva's guna is shabda and shabda itself is Brahman, 
Sorry, I haven't studied rigveda yet posting, regret
Regards with jay somnath

Kamlesh Pathak


Mahamaho. Subrahmanyam Korada

unread,
Jun 30, 2025, 2:49:12 AMJun 30
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

 वेदानाम् अपौरुषेयत्वम् 

Here is an old post ---

वेदानाम् अपौरुषेयत्वम् ----

व्याकरणम् - पूर्वमीमांसा - वेदान्तः - न्यायः - वैशेषिकम् - भारतम् -  उपनिषत्

 

व्याकरणम् --

What is the meaning of अपौरुषेयः --

पुर अग्रगमने (तुदादिः)  -पुरः कुषन् ’ (उणादिः) - पुरुषः -  ‘ञ्नित्यादिर्नित्यम्आद्युदात्तः ।

 ‘सर्वपुरुषाभ्यां णढञौ ’ (पा 5-1-10) - पुरुषात् वधे (वार्तिकम्) 

अत्यल्पमिदमुच्यते - पुरुषाद्वध इति । पुरुषात् वध - विकार - समूह - तेनकृते - ष्विति वक्तव्यम्। पौरुषेयो वधः । पौरुषेयो विकारः । पौरुषेयः समूहः । तेन कृतं पौरुषेयम्

(पुरुष + ढञ् = पौरुषेयम् , ’ ञ्नित्यादिर्नित्यम् ’ - आद्युदात्तस्वरः )

Here Panini did not mean the पुरुष of सांख्यम् etc --

Kaiyata -- पुरुषश्च लोकप्रसिद्धः पाण्यादियुक्तः इह गृह्यते । न तु सांख्यादिशास्त्रप्रसिद्धः, तत्र प्रत्ययस्यादर्शनात् ।

Therefore, अपौरुषेयम् means - not done/authored by a person/human being.

 

Under तेन प्रोक्तम् ( पा 4-3-101) - Patanjali says - वेदs are not authored, rather they are नित्य् ---

तेन प्रोक्तम् 

प्रोक्तग्रहणम् अनर्थकम् (वा)  ग्रन्थे च दर्शनात् (वा) 

भाष्यम् -- छन्दोर्थं तर्हीदं वक्तव्यम् । न हि छन्दांसि क्रियन्ते , नित्यानि छन्दांसि ।

 

कर्तुः अस्मरणात् तेषामित्यर्थः -- कैयटः

छ्न्दोर्थमिति चेत्तुल्यम् (वा)

भाष्यम् -- छन्दोर्थमिति चेत् तुल्यमेतद्भवति । ग्रामे ग्रामे कालकं कालापकं च प्रोच्यते त्त्र अदर्शनात् । न च तत्र प्रत्ययो दृश्यते ।

ग्रन्थे च दर्शनात् । यत दृश्यते ग्रन्थः सः, तत्रकृते ग्रान्थेइत्येव सिद्धम् ।

ननु चोक्तम् - न हि छन्दांसि क्रियन्ते नित्यानि छन्दांसि इति ।

यद्यपि अर्थो नित्यः , या त्वसौ वर्णानुपूर्वी सा अनित्या । तद्भेदाच्चैतद्भवति - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।

 

Kaiyata explains --

महाप्रलयादिषु वर्णानुपूर्वीविनाशे पुनरुत्पद्य ऋषयः संस्कारातिशयात् वेदार्थं स्मृत्वा शब्दरचनां  

विदधतीत्यर्थः ।

नागेशः -- काठकेत्यादि । अर्थैक्येपि आनुपूर्वीभेदादेव काठककालापकादिव्यवहार इति भावः।

This is what is meant by - मन्त्रकृत् (नमो वाचे या चोदिता .... नमो मन्त्रकृद्भ्यः ) ।

 

A caution - we must be careful in interpretation --

दृष्टं साम  ( पा सू  4-2-7) ) does not mean - the साम seen by वसिष्ठ etc.

Kaiyata - कलिना दृष्टमिति । यस्य साम्नो विशिष्टकार्यविषये विनियोगो ज्ञानातिशयसंपत्त्याकलिना अज्ञायि तत्तेन दृष्टमित्युच्यते ।

 

वाक्यपदीयम् (46, जातिसमुद्देशः , पदकाण्डः)  -- 

ज्ञानमस्मद्विशिष्टानां सर्वं सर्वेन्द्रियं विदुः ।

अभ्यासान्मणिरूप्यादि विशेषेष्वेव तद्विदाम् ॥

( नेदानीम् इन्द्रियैरेव पश्यन्ति । घ्राणतः शब्दं शृणोति पृष्ठतो रूपाणि पश्यति अङ्गुल्यग्रेण सर्वेन्द्रियार्थानुपलभते .... उपनिषत्) ।

At the end of every महाप्रलय (not acceptable to पूर्वमीमांसकs - यः कल्पः स कल्पपूर्वः / न कदापि अनीदृशं जगत्) - the Vedas disappear and the sages with their तपश्शक्ति and योगिप्रत्यक्षम् , would discern the वेदमन्त्रs and propagate the same - and the Mantras are named after them- मन्त्रकृतः/मन्त्रद्रष्टारः-- प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ।

 

वेदान्तः ---

अत एव च नित्यत्वम् ( ब्र सू 1-3-29)

शाङ्करभाष्यम् -- स्वतन्त्रस्य कर्तुः अस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधम् आशङ्क्य अतः प्रभवात् इति परिहृत्य इदानीं तदेव वेदनित्यत्वं द्रढयति  - अत एव च नित्यत्वम् इति । अत एव नियताकृतेः देवादेः जगतः वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम् ।

तथा च मन्त्रवर्णः --

यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम् ( ऋग्वेदः 10-71-3) इति स्थितामेव वाचम् अनुविन्नां दर्शयति . वेदव्यासश्चैवं स्मरति --

युगान्तेर्हितान् वेदान् सेतिहासान् महर्षयः ।

लेभिरे तपसा पूर्वम् अनुज्ञातः स्वयंभुवा ॥इति  -- महाभारतम् - शान्ति 210-19

 

Veda itself clearly says --

अस्य महतो भूतस्य निःश्वसितम् एतद्यद् ऋद्वेदो यजुर्वेदः सामवेदॊsथर्वाङ्गिरसः (बृहदा. उप 2-4-10)

 

पूर्वमीमांसा --

1-1-7-27 -- वेदांश्चैके सन्निकर्षं पुरुषाख्याः - पू प सू

Some scholars argued that Vedas are written as there are names such as कठ, कलाप etc.

28 -- अनित्यदर्शनाच्च - पू प सू

In Veda there is proof to show that it is non-eternal - there are names of some people like - बबर, son of  प्रावाहणि, खुसुरविन्द son of उद्दालक, who are mortal.

29 उक्तं तु शब्दपूर्वत्वम्  - सि सू

It is already stated that वेद has got अध्ययनपूर्वकत्वम् । There has been uninterrupted chain of गुरुशिष्यपरम्परा - nobody who has independently recited Veda.

30 आख्या प्रवचनात् - सि सू 

काठक , कालापक etc संज्ञs due to specialization .

 

वैशेषिकs and नैययिकs hold that वेदs are  पौरुषेय --

वैशेषिकम् --

1-1-3 -- तद्वचनात् आम्नायस्य प्रामाण्यम्

Since धर्म is defined clearly Veda is an authority.

6-1-1 बुद्धिपूर्वा वाक्यकृतिर्वेदे

6-1-2 ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्

9-2-13 - आर्षं सिद्धदर्शन च धर्मेभ्यः

Due to performance of धर्म ordained by Veda ऋषिs got the perfect knowledge of पदार्थs.

 

न्यायदर्शनम् --

मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् - आप्तप्रामाण्यात् 1-1-68

शब्द - दीप - ज्ञानानां स्वतः प्रामाण्यम् - इति स्पष्टं लघुमञ्जूषायाम् । नैयायिकानां परतः प्रामाण्यम् तु अनवस्थादोषजुष्टत्वात् हेयमेव ।

धन्यो’स्मि 



Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat


S.Subrahmanya

unread,
Jun 30, 2025, 8:18:19 PMJun 30
to भारतीयविद्वत्परिषत्

कोराड-सुब्रह्मण्य-वर्या: 

अनुगृहीतोऽस्मि | भवद्भि:  पूर्वां प्रेषितां  एतां  सूचनाम् अहम् स्मरामि स्म  |  

किन्तु अत्र प्रश्न: आसीत्  - यदि  "अर्ध-पौरुषेयत्वम् " इत्यस्य विचार:/प्रत्यय: वेदवाङ्मये अस्ति वा न वा इति | 
प्राय:  नास्ति इति मया ऊह्यते  | विदुष:  रामचन्द्र-रायस्य स्व-मतम्  स्यात् | 


Mahamaho. Subrahmanyam Korada

unread,
Jul 1, 2025, 6:44:08 AMJul 1
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः
किन्तु अत्र प्रश्न: आसीत्  - यदि  "अर्ध-पौरुषेयत्वम् " इत्यस्य विचार:/प्रत्यय: वेदवाङ्मये अस्ति वा न वा इति | 
प्राय:  नास्ति इति मया ऊह्यते  | विदुष:  रामचन्द्र-रायस्य स्व-मतम्  स्यात् | 
                                                                                                                                 ---- Vid S Subrahmanya

साधु संभावितं भवता ।
नाहमवगच्छामि का वा इयं नूतना परिभाषा इति । न क्वापि वेदवाङ्मये  वेदाङ्गदर्शनसाहित्ये वा संलक्ष्यते । यदि केनापि विदुषा  दृष्टपूर्वा तर्हि तत्र प्रमाणम् आविष्क्रियताम् !
 मा भूत् स्वकपोलकल्पना - यया विदुषाम् अन्येषां च वैषयिकभ्रमः सञ्जायेत । 
 अस्माभिस्तु एकैकस्मिन् दर्शने दश दश व्याख्यानानि परिशीलितानि ।

Actually शब्द cannot be different from अर्थ  and therefore one need not separately deal with अर्थ (in this context). 
It is शब्द that is pronounced and as such there can be पौरुषेयत्व and / or अपौरुशेयत्व of शब्द only . 

’संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्’ - is the नियम । श्वेतः काकः - here the विशेषणम् , श्वेतः , is not अर्थवत्  - श्वेतकाकस्य असंभवात् । नीलः काकः - here the विशेषणम् ,
नीलः , is not अर्थवत् - व्यभिचाराभावात् ।
पौरुषेयः अर्थः - here the विशेषणम्, पौरुषेयः , is not अर्थवत् - असंभवात् ।

योगसूत्रम् (3-17) --
शब्दार्थप्रत्ययानां इतरेतराध्यासात् सङ्करः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
How to understand the languages of birds and animals - is the question - Patanjali responds .

इतरेतराध्यासः - शब्द एव अर्थः - अर्थ एव ज्ञानम् - ज्ञानमेव शब्दः -- गौरिति शब्दः - गौरिति अर्थः - गौरिति ज्ञानम् (व्यासपण्डितभाष्यम्)।

तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् --

ओमित्येकाक्षरं ब्रह्म (उपनिषत्) -- तस्य वाचकः प्रणवः (योगसूत्रम्) ।
वृद्धिरादैच् - अमरा निर्जरा  देवाः -  इत्यादि स्पष्टं लघुमञ्जूषायाम्

धन्यो’स्मि



Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Bijoy Misra

unread,
Jul 1, 2025, 12:17:56 PMJul 1
to bvpar...@googlegroups.com
Friends,
We have been studying the Vedas purely to check if the sound carries a meaning.  As Prof Korada has said
the sound (शब्द) and its connotation (अर्थ) is not a convenience, but is frozen.  We are trying to find the
neurological origin of these.  Each phoneme has a fixed neural arrangement and hence a fixed internal
registration. A group of phonemes can be compounded, but each phoneme is universal. The tonal variation
gives the phoneme a context of time and space.
apauruSeya (अपौरुषेय) in our definition would be a conscious utterance without the memory participation.
it is a brain talk achieved through intense meditation.  We see many suuktas in this category, the utterances
are slow and confined to one or two syllables.  They could mostly come through speculation.  Meditate on
what is fire, how rain comes, who is Sun(mitra) etc.  In this kind of utterances, each syllable is self-contained
and is a word. 
Mandala 4 vamadeva suuktas may not go in this category.  Constructs are descriptive, not declarative.
Syllables appear compounded. 
i don't think  अर्ध is meaningful in this context.  When we bypass memory,  it is अपौरुषेय (mantra) in our opinion,
otherwise it is पौरुषेय  (mechanical).  I must say Vamadeva is elegant, like Kalidasa.
Best regards,
Bijoy Misra
 .
We have reason to think that they are possibly         

BVK Sastry (G-S-Pop)

unread,
Jul 2, 2025, 5:41:40 AMJul 2
to bvpar...@googlegroups.com

Namaste

 

In resolving Prof. SKR – view on <  "अ-पौरुषेयत्वम् > to  < "अर्ध-पौरुषेयत्वम्    >   

      Will the sutra : <अर्धं समम् > Panini – 2-2-2 –  provide any help ?

      In meemaamsaa, there is a ‘half negation concept’ analysis of ‘ardha-jaratee’ nyaya.

The resolution using a combined meaning of < अर्ध >  as ‘equal (समांश) /neuter- gender (नपुंसक )- attribute?

Veda-manifestation- trace is not attributable by gender to ‘Male or Female’ : ‘Purusha- Prakruti’.

The source is Transcending ‘Gender consideration’ ?

   

A reference for exploration:  sanskritdocuments.org/learning_tools/ashtadhyayi/vyakhya/2/2.2.2.htm 

 

समांशवाच्यर्धशब्दो नित्यं क्लीबे इति। "वर्तते" इति शेषः। "वा पुंस्यर्धोऽर्धं समेंऽशके" इति कोशादिति भावः। अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति। समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः। भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम्। स प्राग्वदिति। स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः।

 

Learned scholars suggestion sought.

Regards

BVK Sastry

Reply all
Reply to author
Forward
0 new messages