--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/fc494ec9-356b-4820-a1f7-74d0fb0e47ddn%40googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAJGj9eaLMWb%3DR2JtbYrBiQxrXBrRwED9RDWzECyyUSF0RKmwpQ%40mail.gmail.com.
व्याकरणम् - पूर्वमीमांसा - वेदान्तः - न्यायः - वैशेषिकम् - भारतम् - उपनिषत्
व्याकरणम् --
What is the meaning of अपौरुषेयः --
पुर अग्रगमने (तुदादिः) - ‘पुरः कुषन् ’ (उणादिः) - पुरुषः - ‘ञ्नित्यादिर्नित्यम् ’ आद्युदात्तः ।
‘सर्वपुरुषाभ्यां णढञौ ’ (पा 5-1-10) - पुरुषात् वधे (वार्तिकम्)
अत्यल्पमिदमुच्यते - पुरुषाद्वध इति । पुरुषात् वध - विकार - समूह - तेनकृते - ष्विति वक्तव्यम्। पौरुषेयो वधः । पौरुषेयो विकारः । पौरुषेयः समूहः । तेन कृतं पौरुषेयम् ।
(पुरुष + ढञ् = पौरुषेयम् , ’ ञ्नित्यादिर्नित्यम् ’ - आद्युदात्तस्वरः )
Here Panini did not mean the पुरुष of सांख्यम् etc --
Kaiyata -- पुरुषश्च लोकप्रसिद्धः पाण्यादियुक्तः इह गृह्यते । न तु सांख्यादिशास्त्रप्रसिद्धः, तत्र प्रत्ययस्यादर्शनात् ।
Therefore, अपौरुषेयम् means - not done/authored by a person/human being.
Under तेन प्रोक्तम् ( पा 4-3-101) - Patanjali says - वेदs are not authored, rather they are नित्य् ---
तेन प्रोक्तम्
प्रोक्तग्रहणम् अनर्थकम् (वा) ग्रन्थे च दर्शनात् (वा)
भाष्यम् -- छन्दो’र्थं तर्हीदं वक्तव्यम् । न हि छन्दांसि क्रियन्ते , नित्यानि छन्दांसि ।
कर्तुः अस्मरणात् तेषामित्यर्थः -- कैयटः
छ्न्दो’र्थमिति चेत्तुल्यम् (वा)
भाष्यम् -- छन्दो’र्थमिति चेत् तुल्यमेतद्भवति । ग्रामे ग्रामे कालकं कालापकं च प्रोच्यते त्त्र अदर्शनात् । न च तत्र प्रत्ययो दृश्यते ।
ग्रन्थे च दर्शनात् । यत दृश्यते ग्रन्थः सः, तत्र ’कृते ग्रान्थे’ इत्येव सिद्धम् ।
ननु चोक्तम् - न हि छन्दांसि क्रियन्ते नित्यानि छन्दांसि इति ।
यद्यपि अर्थो नित्यः , या त्वसौ वर्णानुपूर्वी सा अनित्या । तद्भेदाच्चैतद्भवति - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।
Kaiyata explains --
महाप्रलयादिषु वर्णानुपूर्वीविनाशे पुनरुत्पद्य ऋषयः संस्कारातिशयात् वेदार्थं स्मृत्वा शब्दरचनां
विदधतीत्यर्थः ।
नागेशः -- काठकेत्यादि । अर्थैक्ये’पि आनुपूर्वीभेदादेव काठककालापकादिव्यवहार इति भावः।
This is what is meant by - मन्त्रकृत् (नमो वाचे या चोदिता .... नमो मन्त्रकृद्भ्यः ) ।
A caution - we must be careful in interpretation --
दृष्टं साम ( पा सू 4-2-7) ) does not mean - the साम seen by वसिष्ठ etc.
Kaiyata - कलिना दृष्टमिति । यस्य साम्नो विशिष्टकार्यविषये विनियोगो ज्ञानातिशयसंपत्त्याकलिना अज्ञायि तत्तेन दृष्टमित्युच्यते ।
वाक्यपदीयम् (46, जातिसमुद्देशः , पदकाण्डः) --
ज्ञानमस्मद्विशिष्टानां सर्वं सर्वेन्द्रियं विदुः ।
अभ्यासान्मणिरूप्यादि विशेषेष्वेव तद्विदाम् ॥
( नेदानीम् इन्द्रियैरेव पश्यन्ति । घ्राणतः शब्दं शृणोति पृष्ठतो रूपाणि पश्यति अङ्गुल्यग्रेण सर्वेन्द्रियार्थानुपलभते .... उपनिषत्) ।
At the end of every महाप्रलय (not acceptable to पूर्वमीमांसकs - यः कल्पः स कल्पपूर्वः / न कदापि अनीदृशं जगत्) - the Vedas disappear and the sages with their तपश्शक्ति and योगिप्रत्यक्षम् , would discern the वेदमन्त्रs and propagate the same - and the Mantras are named after them- मन्त्रकृतः/मन्त्रद्रष्टारः-- प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ।
वेदान्तः ---
अत एव च नित्यत्वम् ( ब्र सू 1-3-29)
शाङ्करभाष्यम् -- स्वतन्त्रस्य कर्तुः अस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधम् आशङ्क्य अतः प्रभवात् इति परिहृत्य इदानीं तदेव वेदनित्यत्वं द्रढयति - अत एव च नित्यत्वम् इति । अत एव नियताकृतेः देवादेः जगतः वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम् ।
तथा च मन्त्रवर्णः --
यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम् ( ऋग्वेदः 10-71-3) इति स्थितामेव वाचम् अनुविन्नां दर्शयति . वेदव्यासश्चैवं स्मरति --
युगान्ते’र्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वम् अनुज्ञातः स्वयंभुवा ॥इति -- महाभारतम् - शान्ति 210-19
Veda itself clearly says --
अस्य महतो भूतस्य निःश्वसितम् एतद्यद् ऋद्वेदो यजुर्वेदः सामवेदॊsथर्वाङ्गिरसः (बृहदा. उप 2-4-10)
पूर्वमीमांसा --
1-1-7-27 -- वेदांश्चैके सन्निकर्षं पुरुषाख्याः - पू प सू
Some scholars argued that Vedas are written as there are names such as कठ, कलाप etc.
28 -- अनित्यदर्शनाच्च - पू प सू
In Veda there is proof to show that it is non-eternal - there are names of some people like - बबर, son of प्रावाहणि, खुसुरविन्द son of उद्दालक, who are mortal.
29 उक्तं तु शब्दपूर्वत्वम् - सि सू
It is already stated that वेद has got अध्ययनपूर्वकत्वम् । There has been uninterrupted chain of गुरुशिष्यपरम्परा - nobody who has independently recited Veda.
30 आख्या प्रवचनात् - सि सू
काठक , कालापक etc संज्ञs due to specialization .
वैशेषिकs and नैययिकs hold that वेदs are पौरुषेय --
वैशेषिकम् --
1-1-3 -- तद्वचनात् आम्नायस्य प्रामाण्यम्
Since धर्म is defined clearly Veda is an authority.
6-1-1 बुद्धिपूर्वा वाक्यकृतिर्वेदे
6-1-2 ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्
9-2-13 - आर्षं सिद्धदर्शन च धर्मेभ्यः
Due to performance of धर्म ordained by Veda ऋषिs got the perfect knowledge of पदार्थs.
न्यायदर्शनम् --
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् - आप्तप्रामाण्यात् 1-1-68
शब्द - दीप - ज्ञानानां स्वतः प्रामाण्यम् - इति स्पष्टं लघुमञ्जूषायाम् । नैयायिकानां परतः प्रामाण्यम् तु अनवस्थादोषजुष्टत्वात् हेयमेव ।
धन्यो’स्मि
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAOoo0jh3EyS5GUPbFGR%2Bi9Lt7LnT-t6s02ZOVF_T2ymxpdXEpQ%40mail.gmail.com.
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/d2020490-17b7-491e-b806-733288d12b5en%40googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAKj2ELTRw1ZFQGQWuaYFwVwu6RDD3k%2Bx%3DqutiTURakK_k1p4%2BQ%40mail.gmail.com.
Namaste
In resolving Prof. SKR – view on < "अ-पौरुषेयत्वम् > to < "अर्ध-पौरुषेयत्वम् >
Will the sutra : <अर्धं समम् > Panini – 2-2-2 – provide any help ?
In meemaamsaa, there is a ‘half negation concept’ analysis of ‘ardha-jaratee’ nyaya.
The resolution using a combined meaning of < अर्ध > as ‘equal (समांश) /neuter- gender (नपुंसक )- attribute?
Veda-manifestation- trace is not attributable by gender to ‘Male or Female’ : ‘Purusha- Prakruti’.
The source is Transcending ‘Gender consideration’ ?
A reference for exploration: sanskritdocuments.org/learning_tools/ashtadhyayi/vyakhya/2/2.2.2.htm
समांशवाच्यर्धशब्दो नित्यं क्लीबे इति। "वर्तते" इति शेषः। "वा पुंस्यर्धोऽर्धं समेंऽशके" इति कोशादिति भावः। अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति। समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः। भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम्। स प्राग्वदिति। स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः।
Learned scholars suggestion sought.
Regards
BVK Sastry
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/CAKj2ELTRw1ZFQGQWuaYFwVwu6RDD3k%2Bx%3DqutiTURakK_k1p4%2BQ%40mail.gmail.com.