|| Hare Krishna ||
You may consider these slokas from Padma Purana, Uttara Khanda.
They show a very specific purpose of Lord Shiva and explains or
harmonizes opposing stances of vaisnavas and advaitins as well as
others; and that too without diminishing but rather glorifying the
position of Lord Shiva.
==================================
Padma Purana, Uttara, 236 (Lord Shiva Speaks to Mata Paravati)
-----------------------------------------
māyāvādamasacchāstraṁ pracchannaṁ baddha ucyate
mayaiva kathitaṁ devi kalau brāhmaṇarūpiṇā 7
apārthaṁ śrutivākyānāṁ darśayanlokagarhitam
svakarmmarūpaṁ tyājyatvamatraiva pratipādyate 8
sarvakarmmaparibhraṣṭairvaidharmmatvaṁ taducyate
pareśajīvapāraikyaṁ mayā tu pratipādyate 9
brahmaṇosya svayaṁ rūpaṁ nirguṇaṁ vakṣyate mayā
sarvasya jagato ‘pyatra mohanārthaṁ kalau yuge 10
vedārthavanmahāśāstraṁ māyayā yadavaidikam
mayaiva kalpitaṁ devi jagatāṁ nāśakāraṇāt 11
--------------------------------------
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा।
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम्॥ ६-२३६-६ ॥
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा॥ ६-२३६-७ ॥
अपार्थं श्रुतिवाक्यानां दर्शयल्लोँकगर्हितम्।
कर्मस्वरूपत्याज्यत्वमत्रैव प्रतिपाद्यते॥ ६-२३६-८ ॥
सर्वकर्मपरिभ्रष्टैर्वैधर्मत्वं तदुच्यते।
परेशजीवयोरैक्यं मया तु प्रतिपाद्यते॥ ६-२३६-९ ॥
ब्रह्मणोऽस्य स्वयं रूपं निर्गुणं वक्ष्यते मया।
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे॥ ६-२३६-१० ॥
वेदार्थवन्महाशास्त्रं मायया यदवैदिकम्।
मयैव कल्पितं देवि जगतां नाशकारणात्॥ ६-२३६-११ ॥
ब्रह्मणोऽस्य स्वयं रूपं निर्गुणं वक्ष्यते मया।
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे॥ ६-२३६-१२ ॥
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ।। ११-७-७ ।।
श्रीधर-स्वामि-टीका -
Padma Puran, Uttara, 70 (Lord Shiva Speaks to Mata Paravati)
------------------------------------------------
brahmādayaḥ surāḥ sarve prasādācchārṅgadhanvanaḥ
māṁ covāca yathā mattaḥ pūjyaḥ śreṣṭho bhaviṣyasi 105
tvāmārādhya tathā śaṁbho gṛhīṣyāmi varaṁ sadā
dvāparādau yuge bhūtvā kalayā mānuṣādiṣu 106
svāgamaiḥ kalpitaistvaṁ ca janānmadvimukhānkuru
māṁ ca gopaya yena syātsṛṣṭireṣottarottarā 107
eṣa mohaṁ sṛjāmyāśu yojanānmohayiṣyati
tvaṁ ca rudra mahābāho mohaśāstrāṇi kāraya 108
atathyāni vitathyāni darśayasva mahābhuja
prakāśaṁ kuru cātmānamaprakāśaṁ ca māṁ kuru 109
tatastaṁ praṇipatyāhamavocaṁ parameśvaram
brahmahatyā sahasrasya pāpaṁ śāmyetkathaṁcana 110
na punastvadavijñānaṁ kalpakoṭiśatairapi
tasmānmayā kṛtā sparddhā pavitraḥ syāṁ kathaṁ hare 111
tanme kathaya goviṁda pāyaścittaṁ yadicchasi
tataḥ prasanno bhagavānavocattattvamātmanaḥ 112
yenāhamadhikastasmādabhavaṁ naganaṁdini
tameva tapasā nityaṁ bhajāmi staumi ciṁtaye 113
paramo viṣṇurevaikastajjñānaṁ muktisādhanam
śāstrāṇāṁ nirṇayastveṣastadanyanmohanāya ca 114
dānaṁ vinā ca yā muktiḥ sāmyaṁ ca mama viṣṇunā
tīrthādimātrato jñānaṁ mamādhikyaṁ ca viṣṇutaḥ 115
abhedaścāsmadādīnāṁ muktānāṁ hariṇā tathā
ityādi sarvamohāya kathyate sati nānyathā
tenādvitīya mahimo jagatpūjyo ‘smi pārvati 116
---------------------------------------------
कर्मस्वरूपत्याज्यत्वमत्रैव प्रतिपाद्यते॥ ६-२३६-८ ॥
सर्वकर्मपरिभ्रष्टैर्वैधर्मत्वं तदुच्यते।
which means: In this doctrine (Advaita) alone the giving up of the very nature of karma. There is a variant reading:
svakarmarUpaM tyAjyatvamatraivapratipaadhyate || Pa Pur 6.236.8 || (The giving up of one's ordained duties is .....)
That such a charge does not apply to Advaita is clearly established here:
https://groups.google.com/g/bvparishat/c/sDJvRaqyoys/m/wbtzziMBGIAJ
Now additionally, we see the Bhagavatam, in the Uddhava Gita ,has this instruction by Bhagavan to Uddhava:
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १२
Read full post here: https://groups.google.com/g/advaitin/c/oksKnLD1Rio
श्रीमद्भागवतमहापुराण
एकादश स्कन्ध—तीसरा अध्याय..
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥
नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः ।
विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥
The Bhagavatam says that action is enjoined with a view to free one from action. This is called Naishkarmyasiddhi. In Advaita alone this concept is admitted.
Here is yet another instance where the alleged Padma Purana verses are clearly a refutation of Veda Vyasa:
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा॥ ६-२३६-७ ॥
अपार्थं श्रुतिवाक्यानां दर्शयल्लोँकगर्हितम्।
कर्मस्वरूपत्याज्यत्वमत्रैव प्रतिपाद्यते॥ ६-२३६-८ ॥
सर्वकर्मपरिभ्रष्टैर्वैधर्मत्वं तदुच्यते।
The above verse alleges: In Mayavada (Advaita) alone the giving up of actions by their very nature is taught.
One can easily see how this is a denigration of what Veda Vyasa has said in the Bhagavatam. Many more instances of such statements of Veda Vyasa from the Bhagavatam itself and Bhagavadgita have been already shown.
regards
subbu