संशयः

60 views
Skip to first unread message

vasantha syamalam

unread,
Mar 13, 2014, 8:23:55 AM3/13/14
to sams...@googlegroups.com



संख्या साधु इति अहं मन्ये।
सङ्ख्या इत्यपि साधु  स्यात्।
परन्तु
गङ्गा = साधु
गंगा = असाधु  कथम्?


Hnbhat B.R.

unread,
Mar 13, 2014, 9:44:10 AM3/13/14
to sams...@googlegroups.com
अत्र सा चर्चा दृश्यताम् ---



Harry Spier

unread,
Mar 13, 2014, 8:11:14 PM3/13/14
to sams...@googlegroups.com

Apte uses गंगा in his dictionary but Monier-Williams uses गङ्गा in his. 

If you look at page v of the introduction to  Apte's Practical Sanskrit-English Dictionary he explains the "convenience for printing" reason he deciding in his dictionaries to use anusvAra instead of the class nasal.

He writes in his "Practical Sanskrit-English Dictionary page v:
"As in the English-Sanskrit Dictionary, I have here throughout used the anusvAra instead of the nasals, (e.g. anga or santApa is written not as अङ्ग , सन्ताप but as अंग  ,संताप ), which practice, whatever may be said with regard to its correctness, is very convenient for purposes of printing.

He writes in his English-Sanskrit dictionary introduction page ix:
"With regard to the method of writing the Sanskrit equivalents, an objection might possibly be raised. Throughout the work the usual practice of representing every anusvAra in the body of a word by its corresponding nasals has been rejected and the anusvAra sign is invariably used, where usually a nasal would stand.  I have not been able to understand the principle on which scholars reject this system and betake themselves solely to the other; though the anusvAra system is most convenient in printing, and occasionally saves much misunderstanding. Besides, it is a practice generally followed in our old Manuscripts, and is sanctioned by Panini as being optional.  For these reasons I have scrupulously followed it in this Dictionary, but more especially because it is very convenient in printing."

Harry Spier

 

Hnbhat B.R.

unread,
Mar 13, 2014, 9:40:58 PM3/13/14
to sams...@googlegroups.com
On Fri, Mar 14, 2014 at 5:41 AM, Harry Spier <vasisht...@gmail.com> wrote:

Apte uses गंगा in his dictionary but Monier-Williams uses गङ्गा in his. 

If you look at page v of the introduction to  Apte's Practical Sanskrit-English Dictionary he explains the "convenience for printing" reason he deciding in his dictionaries to use anusvAra instead of the class nasal.

He writes in his "Practical Sanskrit-English Dictionary page v:
"As in the English-Sanskrit Dictionary, I have here throughout used the anusvAra instead of the nasals, (e.g. anga or santApa is written not as अङ्ग , सन्ताप but as अंग  ,संताप ), which practice, whatever may be said with regard to its correctness, is very convenient for purposes of printing.

He writes in his English-Sanskrit dictionary introduction page ix:
"With regard to the method of writing the Sanskrit equivalents, an objection might possibly be raised. Throughout the work the usual practice of representing every anusvAra in the body of a word by its corresponding nasals has been rejected and the anusvAra sign is invariably used, where usually a nasal would stand.  I have not been able to understand the principle on which scholars reject this system and betake themselves solely to the other; though the anusvAra system is most convenient in printing, and occasionally saves much misunderstanding. Besides, it is a practice generally followed in our old Manuscripts, and is sanctioned by Panini as being optional.


​Thanks for your observations. Please see the discussion in the other thread topic which is exclusively devoted to this question, to which link was provided in my message carefully to get answer to your question.


Subrahmanian R

unread,
Mar 15, 2014, 1:09:53 PM3/15/14
to samskrita
Respected scholastic members,

I am ignorant of grammar rules.

I only remember the Slesha 

सर्वदोमाधव:पायात् स: योगंगामधीधरत्

which praises both माधव: and  उमाधव:. This is impossible if anuswara is not used for Ganga. Further Panini is applicable to speech and not to writing.

Pranams
R Subrabhmanian


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Ajit Gargeshwari

unread,
Mar 15, 2014, 1:30:54 PM3/15/14
to Samskrita Google Group
On Sat, Mar 15, 2014 at 10:39 PM, Subrahmanian R <subrah...@gmail.com> wrote:
Respected scholastic members,

I am ignorant of grammar rules.

I only remember the Slesha 

सर्वदोमाधव:पायात् स: योगंगामधीधरत्

which praises both माधव: and  उमाधव:. This is impossible if anuswara is not used for Ganga. Further Panini is applicable to speech and not to writing.



​This is the first time I am ever hearing anything like this​
 
​"​
Panini is applicable to speech and not to writing
​". Thanks for the week end fun.​

Hnbhat B.R.

unread,
Mar 15, 2014, 11:29:26 PM3/15/14
to sams...@googlegroups.com

I am ignorant of grammar rules.

I only remember the Slesha 

सर्वदोमाधव:पायात् स: योगंगामधीधरत्

which praises both माधव: and  उमाधव:. This is impossible if anuswara is not used for Ganga. Further Panini is applicable to speech and not to writing.



I think you can stick to your knowledge and don't run into you do not know and make bizarre some comments. Please read the discussion in my first post for the detailed discussion.

Thanks for your remark.

​​

vasantha syamalam

unread,
Mar 19, 2014, 5:55:33 AM3/19/14
to sams...@googlegroups.com

महोदय, नमो नमः।
 अहं प्रतिदिनं 'धातुगणपरिचय' पाठं पठामि। एकः संशयः।

पुस्तके अनुदात्त, स्वरित-चिह्नं न दीयेते।  अनुनासिक चिह्नमपि न दीयते धातौः। एतस्यां स्थित्यां कथं ज्ञायते यत् अमुकः शब्दः परस्मेपदीय, आत्मनेपदीय्, उत उभयपदीय:?

उदाहरणम् - धातुः - कम्प् - अत्र किमपि चिह्नं नास्ति। (कथं ज्ञायते यत् एषः आ.पदम्?)
                  धातुः - श्री   - अत्र अपि चिह्नं नास्ति । (कथं ज्ञायते यत् एषः उभयपदम्?)
                  धातुः - पठ् - अत्र अपि  चिह्नं नास्ति ( कथं ज्ञायते यत् एषः परस्मैपदम्?)

कृपया लिखतु।

Hnbhat B.R.

unread,
Mar 19, 2014, 11:35:58 PM3/19/14
to sams...@googlegroups.com
त एव प्रष्ठव्याः गणपरिचयमात्रपाठकाः।


sanskrit2601

unread,
Mar 19, 2014, 11:56:20 PM3/19/14
to vasantha syamalam, sams...@googlegroups.com, Dr. Nilesh Joshi
महोदये !

मम मित्रेण "नीलेश जोशी"-वर्येण किञ्चिन्निर्दिष्टम् यत् पाणिनीये धातुपाठे धातूनां नामानि तथा रचितानि येन तेषां पदस्य ज्ञानं भवति | यथा -
(1) अष्टमगणीयस्य कृ-धातोः पाणिनीयं नामास्ति डुकृञ्-इति | तस्यैव पञ्चमगणीयस्य नामास्ति कृञ्-इति | द्वावपि उभयपदिनौ | अतः तयोः नाम्नोः अन्ते अस्ति ञ्-इतिउभयपदित्वस्य निर्देशकः | डुकृञ् तथा कृञ् इति नामभिन्नतया तयोः गणभेदः अपि निर्दिष्टः | तयोः अर्थौ अपि भिन्नौ - डुकृञ् करणे, कृञ् हिंसायाम् |
(2) बहुनां गम्लृ-क्ष्वेलृ-खोलृ-आदीनां परस्मैपदीनां धातूनां नामानि लृ-कारान्तानि |
(3) गाङ्-गुङ्-घुङ्-आदीनां आत्मनेपदीनां धातूनां नामानि ङ्-कारान्तानि |

एते तु नियमाः न | तथापि किञ्चिन्निर्दिशनं तु सत्येनैव |
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

2014-03-19 15:25 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:

Hnbhat B.R.

unread,
Mar 20, 2014, 12:30:46 AM3/20/14
to sams...@googlegroups.com
2014-03-19 15:25 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:

धातुस्वराङ्कनं तत्रैव दृस्यताम्। येन पदपरिचयो भवति|


Hnbhat B.R.

unread,
Mar 20, 2014, 1:36:00 AM3/20/14
to sams...@googlegroups.com
2014-03-20 9:26 GMT+05:30 sanskrit2601 <sanskr...@gmail.com>:
महोदये !

मम मित्रेण "नीलेश जोशी"-वर्येण किञ्चिन्निर्दिष्टम् यत् पाणिनीये धातुपाठे धातूनां नामानि तथा रचितानि येन तेषां पदस्य ज्ञानं भवति | यथा -
(1) अष्टमगणीयस्य कृ-धातोः पाणिनीयं नामास्ति डुकृञ्-इति | तस्यैव पञ्चमगणीयस्य नामास्ति कृञ्-इति | द्वावपि उभयपदिनौ | अतः तयोः नाम्नोः अन्ते अस्ति ञ्-इतिउभयपदित्वस्य निर्देशकः | डुकृञ् तथा कृञ् इति नामभिन्नतया तयोः गणभेदः अपि निर्दिष्टः | तयोः अर्थौ अपि भिन्नौ - डुकृञ् करणे, कृञ् हिंसायाम् |
(2) बहुनां गम्लृ-क्ष्वेलृ-खोलृ-आदीनां परस्मैपदीनां धातूनां नामानि लृ-कारान्तानि |
(3) गाङ्-गुङ्-घुङ्-आदीनां आत्मनेपदीनां धातूनां नामानि ङ्-कारान्तानि |

एते तु नियमाः न | तथापि किञ्चिन्निर्दिशनं तु सत्येनैव |
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"


​एते अनुबन्धभेदाः प्रयोजनमुद्दिश्यैव कृताः। 

अनुदात्तङित आत्मनेपदम्॥ १।३।१२॥ इत्यारभ्य

विभाषा-उपपदेन प्रतीयमाने   । । १,३.७७  । ।
​इति पर्यन्तम्, आत्मनेपदविधानम्।

अनन्तरं च परस्मैपदविधानानि ===

शेषात्कर्तरि परस्मैपदम्  । । १,३.७८  । ।
अनु-पराभ्यां कृञः   । । १,३.७९  । ।

इत्यारभ्य, परस्मैपदविधानानि

स्वरित-ञितः कर्त्र्-अभिप्राये क्रियाफले   । । १,३.७२ 

​इत्यारभ्य विकल्प्यन्ते परस्मैपदविधानानि ,॑

लुटि च क्लुपः   । । १,३.९३  । ।

इति पर्यन्तं परस्मैपदानि विकल्प्यन्ते।

कृञः ञित्त्वात् उपयपदेन उभयपदित्वात्, करोति, कुरुते इति कर्त्रभिप्राये क्रियाफले, कुरुते इत्यात्मनेपदम्, अन्यथा करोति इति परस्मैपदमिति व्यवस्था।

तत्रापि, अनुकरोति, पराकरोतीति परस्मैपदमेव, न आत्मनेपदम्, उभयपदित्वे अपि, कर्त्रभिप्राये अकर्त्रभिप्राये च परस्मैपदमेव। उपसर्गान्तरेभ्यस्तु, प्रकरोति, प्रकुरुते इति विवक्षानुसारेण परस्मैपदं वा आत्मनेपदं वा भवति, स्वरितेतां धातूनाम्।

क्षिपति, क्षिपते इति उभयपदी, परं तु

अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति इति परस्मैपदमेव, न आत्मानेपदम्।

परं तु विक्षिपति, विक्षिपते इत्युभयपदी एव।

णिजन्तानां धातूनां  सर्वेषामुभयपदित्वमेव। तत्राप्यात्मनेपदानि, आधृषाद्वा
इति नियमास्तत एव बोद्धव्याः। 

अथ आकुस्माद् द्विचत्वारिंशदात्मनेभाषाः. इति गणसूत्राद् अनन्तरं "कुस्म नाम्नो वा" इति यावत् आत्मनेपदिन एव।
आधृषाद्वा इति चुरादिगणे च पठ्यन्ते, तेषां णिजन्तं रूपम्, णिजभावे शब्विकरणान्तं रूपमिति विशेषास्तत एवावगन्तव्याः। 
 ​

Hnbhat B.R.

unread,
Mar 20, 2014, 1:48:09 AM3/20/14
to sams...@googlegroups.com
"तनादिकृञ्भ्य उः"


2014-03-20 11:06 GMT+05:30 Hnbhat B.R. <hnbh...@gmail.com>:



2014-03-20 9:26 GMT+05:30 sanskrit2601 <sanskr...@gmail.com>:

महोदये !

मम मित्रेण "नीलेश जोशी"-वर्येण किञ्चिन्निर्दिष्टम् यत् पाणिनीये धातुपाठे धातूनां नामानि तथा रचितानि येन तेषां पदस्य ज्ञानं भवति | यथा -
(1) अष्टमगणीयस्य कृ-धातोः पाणिनीयं नामास्ति डुकृञ्-इति | तस्यैव पञ्चमगणीयस्य नामास्ति कृञ्-इति | द्वावपि उभयपदिनौ | अतः तयोः नाम्नोः अन्ते अस्ति ञ्-इतिउभयपदित्वस्य निर्देशकः | डुकृञ् तथा कृञ् इति नामभिन्नतया तयोः गणभेदः अपि निर्दिष्टः | तयोः अर्थौ अपि भिन्नौ - डुकृञ् करणे, कृञ् हिंसायाम् |


डु इत्यनुबन्धस्य प्रयोजनं तावत् "ड्वितः क्त्रिः ३।३।८८​​" इति क्त्रि-प्रत्यये, कृत्रिमम् इति रूपसिद्धिः।"क्त्रेर्मम्नित्यम् ८६१, ४।४।२०" इति मप् आगमश्च।

भ्वादौ पठितो धातुः कृञ् इति तस्य "तनादिकृञ्भ्यः उः" इति तनादिगणभिन्नत्वमेव दर्शयति, इति पृथगेव उ-प्रत्ययविधानम्। भूवादिगणे एव धातुपाठे पठितोsयं धातुः।

अन्यस्य त् स्वादिगणे एव पाठः ---
 
कृञ् हिंसायाम्‌। कृणोति।



Reply all
Reply to author
Forward
0 new messages