तिरुप्पावै--------पाशुरम् १२-------"कनैत्तिळम्"----------२७--१२--२०११ दिनाङ्के-----निवेद्यते।

4 kali dilihat
Langsung ke pesan pertama yang belum dibaca

Iragavarapu Narasimhacharya

belum dibaca,
26 Des 2011, 09.57.2726/12/11
kepadabvpar...@googlegroups.com, Dr. S. Ramakrishna Sharma, rama, vasudh...@groups.facebook.com, Rakesh Das, vkghanapathi, dr.surendramo...@gmail.com, m.ram...@gmail.com, krup...@rediffmail.com, rajahamsampb, jsraprasad
तिरुप्पावै----पाशुरम्  १२-------"कनैत्तिळम्"--------अवधारयन्तु।
तमिळम्---"कनैत्तिळं कत्तेरुमै कन्रुक्किरङ्गि,ननैत्तु मुलै वळिये निन्रु पाल् शोर,ननैत्तिल्लं शेराक्कुं नल् शेल्वन् तङ्गाय्
               पनित्तलै वीळ निन् वाशल् कडै पत्ति, शिनत्तिनाल् तेन्निलङ्गै क्कोमानै च्चेत्त,मनत्तुक्किनियानै पाडवुं नी वाय् तिरवा,
               इनि त्ता नेळुन्दिराय् ई देन्न पेरुरक्कम्, अनै त्तिल्लत्तारु मळिन्देलोरेम्बावाय्।"
प्रतिपदार्थः :--इळङ्गत्तेरुमै=सवत्सेषु महिषीषु; कनैत्तु=रटित्वा; कन्रुक्कु=वत्सेभ्यः;इरङ्गि=कृपाळवस्सन्त्यः;निनैत्तु=(स्तन्यं पातुं स्थिता इति)आलोच्य;
                 मुलै वळिये=स्तनानां द्वारा;निन्रु=अविच्छिन्नधारया;पाल् शोर=क्षीरं स्रावयन्तीषु सत्सु;इल्लम्=गृहं स्रर्वमपि;ननैत्त=सिक्तं सत्;शेराक्कुम्=
                 पङ्किलम्भवति। नल् शेल्वन्=उत्तमसम्पत्समवेतस्य;तङ्गाय्=सोदरि! ;पनि=हिमे;तलै=शिरसि;वीळ=पतति सति;निन्=तव;वाशल्=
                 द्वारस्य;कडै=उपरिस्थितदण्डं;पत्ति=गृहीत्वा;शिनत्तिनाल्=कोपेन;तेन्=दक्षिणदिग्भागीय;इलङ्गै=लङ्कायाः;कोमानै=राजानं(रावणम्),शेत्त=
                 संहर्तारं;मनत्तुक्कु=मनसः;इनियानै=आह्लादनकारकं (श्रीरामं),पाडवुं=कीर्तयामोऽपि;नी=त्वम्;वाय्=आस्यम्;तेरवा=नोद्घाटयसि वा?ईदेन्न=
                 किमिदम्? पेरुरक्कम्=अतिनिद्रा;अनैत्तिल्लत्तारुम्=ग्रामस्थास्सर्वे;अरिन्दु=जानन्ति।
संस्कृतम्:--श्लो।"उद्घुष्य हृद्यतनुवत्समहिष्यमन्दं वत्सेऽनुकम्प्य सुविचिन्त्य कुचैकपद्या।
                                                             दुग्धं विसृज्य परितो यदशेषगेहं पङ्कीकरोत्यतितरा मधिकर्धिराजः।
                    तस्य स्वनः पतति मूर्ध्नि तुषारवर्षे, त्वद्देहळीं समवलम्ब्य तु दक्षिणस्य।
                                                              लङ्कापुरस्य रुचिरस्य रुषा निहन्तुः रामस्य कान्तरघुवंशमणेः प्रियस्य॥
                    कीर्तेः प्रगानसमयेऽपि हि जोषमास्से प्रोत्तिष्ठ वाऽद्य ननु केयमनल्पनिद्रा?।
                                                               ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
तात्पर्यम्:---नन्दव्रजे कश्चित् गोपालकः,श्रीरामस्य लक्ष्मण इव,श्रीकृष्णसेवातत्परोऽस्ति।तस्य सोदरी काचन गोपिका परमश्लाघ्या अस्ति। तामद्य
               पाशुरेऽस्मिन् गोदादेवी सखीजनेन सह प्रबोधयति। भक्तान् पुरस्क्त्यैव भगवन्तं गच्छेदिति नियमोऽस्ति खलु।तदनुस्रुतमत्र।
                महिष्यः वत्सेभ्यः रटन्तः स्तन्यं पातुं तत्रैवागत्य स्थिता इति मत्वा तेभ्यः स्तन्यं स्रावयन्ति। तेन स्तन्येन सर्वमपि गृहं कर्दमेन
                पङ्किलमासीत्। एतत्तद्गोपालकस्य सम्पत्समृद्धेस्सूचनम्। तादृशसम्पन्नस्य सोदरीति आण्डाळ् सम्बोधयत्यत्र काञ्चन गोपिकाम्।
                "भाग्यवति! प्रातरेव भवत्याः भवनमागता वयम्। हिमपातोऽस्माकं दुस्सहोऽस्ति। भवद्गृहदेहळीदण्डमाश्रित्य लम्बामहे। श्रीरामचन्द्रस्य
                 गुणान् कीर्तयामः। कवाटस्य अनुद्घाटनमुचितं न। गोकुलस्थजनं सर्वमप्यागतम्। तव वैभवं सर्वे जानन्ति। केयमतिनिद्रा? सपदि एहि
                 शयनादुत्थाय।"इति।
विशेषाः:---अत्र महिषी नाम लक्ष्मीः। सा पुरुषकारभूता। सैव आचार्यः। वत्सा नाम छात्राः। क्षीरस्रावो नाम शिष्येषु विषये आचार्याणां वात्सल्यमेव। तद
             व्याजेनैव विनाऽभ्यर्थनं भवति।आचार्याणां ज्ञानोपदेश एव क्षीरम्।भगवद्दास्यमेव सम्पत्। द्वारं नाम तिरुमन्त्रम्।तद्ग्रहणं नाम तस्य
             स्वीकारः। लङ्का नाम शरीरम्। मन एव रावणः। आचार्योपदेशेन मनोनिग्रहो भवति। अत्र गोपिका आचार्यानीव भाव्यते।उत्थाय,आगत्य च
             ज्ञानोपदेशं सम्पन्नगोपिकातः प्रार्थयति गोदादेवी। अत्र पाशुरे "तङ्गाय्" पदेन सरोयोगी कथ्यते। "तङ्गै"नाम महालक्ष्मीः।सा पद्मोद्भवा।
             सरोयोगी अपि पद्मादेव उद्भूतः।श्रीरामकथाप्रसङ्गेन गुरुपरम्परायां प्रोक्ताचार्यपुरुषो श्रीराममिश्रो स्मर्यते। एष महान् आचार्यनिष्ठः। एकदा एष
             आचार्यः स्वयं पङ्के शयानः गुरुपुत्रीं कर्दमस्थलमतारयत्।
अभिवाद्य,
ऐवियन्।
Balas ke semua
Balas ke penulis
Teruskan
0 pesan baru