Çrīgaheçāya nam a ḥ. 1. A thāto Gobhiloktānām anyeshālṁ caiva kārmāṇām aspashṭānāṁ vidhiṁ samyag dārçayishye pradīpavat | 1. | Trīvṛā īūirdāhvavṛtali, kāryaṁ tanṭutṭrayam adhovṛtam trivṛt tac copaāvītalṁ syāt tasyaiko granthir ishyate | 2. | Pṛṣhṭhavaṁçe ca nābhyāṁ ca dhṛtaṁ yad vindate kaṭim tad dhāryam upavītaṁ syān nātolambali na cocchritam | 83. | Sadopavītinā bhāvyaṁ sadā baddhaçikhena cā viçikho vyupavītaç ca yat karoti na tat kṛtam | 4. | Triḥ prāçyāpo dvir unmṛjya mukham etāny upaspṛçect āsyanāsākṣhikarṇāṁç ca nābhivakṣhahcçiroṁsakān | 5. | Aṅgushṭhena pradeçinyā ghrāṇaṁ caivam upaspṛçet / aṅgushṭhānāmikābhyāṁ ca cakṣhuḥ çrotṛa punaḥ punaḥ | 6. | Kanishṭhāṅgushṭhayor nābhiṁ hṛdayaṁ tu talena vai sarvābhis tu giraḥ paçcād bāhū cāgreṇa saṁspṛçet | 7. | Yatropadiçyāte karma kartur aṅgaṁ na tūcyate * dakṣhiṇas tatra vijñeyaḥ karmaṇāṁ pāragaḥ karaḥ | 8. | Yatra diṅniyamo na syāj japahomādikarmasu tisras tatra diçaḥ proktā aindrīsaumyāparājitā]ḥ | 9. | Tishṭhāann āsīnaḥ prahvo vā niyamo yatra nedṛçaḥ tadāsīnena kartavyaṁ na prahveṇa na tishṭhatā | 10. |