. Çrīganeçāya nama ḥ. | I. Athāto Gobhiloktānām anyeshāṁ caiva karmaṇām aspashṭānāṁ vidhiṁ samyag darçayishye pradīpavat | 1. | Trivṛd ūrdhvavṛtaṁ kāryaṁ tantutrayam adhovṛtam trivṛt tac copavītaṁ syāt tasyaiko granthir ishyate | 2. | Pṛshṭhavaṁçe ca nābhyāṁ ca dhṛtaṁ yad vindate kaṭim tad dhāryam upavītaṁ syān nātolambaṃ na cocchritam | 3. | | Sadopavītinā bhāvyaṁ sadā baddhaçikhena ca viçikho vyupavītaç ca yat karoti na tat kṛtam | 4. | Triḥ prāçyāpo dvir unmṛjya mukham etāny upaspṛçet āsyanāsākṣhikarṇāṁç ca nābhivakṣhaḥçiroṁsakān | 5. | Aṅgushṭhena pradeçinyā ghrāṇaṁ caivam upaspṛçet V aṅgushṭhānāmikābhyāṁ ca cakṣhuḥ çrotraṃ punaḥ punaḥ | 6. | Kanishṭhāṅgushṭhayor nābhiṁ hṛdayaṁ tu talena vai sarvābhis tu çiraḥ paçcād bāhū cāgreṇa saṁspṛçet | 7. | Yatropadiçyate karma kartur aṅgaṁ na tūcyate i dakṣhiṇas tatra vijñeyaḥ karmaṇāṁ pāragaḥ karaḥ | 8. | Yatra diṅniyamo na syāj japahomādikarmasu tisras tatra diçaḥ proktā aindrīsaumyāparājitāḥ | 9. | Tishṭhann āsīnaḥ prahvo vā niyamo yatra nedṛçaḥ tadāsīnena kartavyaṁ na prahveṇa na tishṭhatā | 10. |