8 ॥ Gaurī Padmā Çacī Medhā Sāvitrī Vijayā Tayā Devasenā Svadhā Svāhā mātaro lokamātarah | 11. | Dhṛtiḥ Pushṭis tathā Tushṭir ātmadevatayā saha Gaṇeçenādhikā hy etā vṛddhau pūjyāç caturdaça | 12. | Karmādishu tu sarveshu mātaraḥ sagaṇādhipāḥ pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ | 13. | Pratimāsu ca çubhrāsu likhitvā vā paṭādishu api vākṣhatapuñjeshu naivedyaiç ca pṛthagvidhaiḥ | 14. | Knḍyalagnāṁ Vasordhārāṁ saptadhārāṁ ghṛtena tu kārayet pañcadhārāṁ vā nātinīcāṁ na cocchritām | 15. Ayushyāṇi ca çāntyarthaṁi japtvā tatra samāhitaḥ shaḍbhyaḥ pitṛbhyas tad anu bhaktyā çrāddham upakramet | 16. | Anishṭvā tu pitñ chrāddhe na kuryāt karma vaidikam tatrāpi mātaraḥ pūrvaṁ pūjanīyāḥ prayatnataḥ | 17. | . Vasishṭhokto vidhiḥ kṛtsno drashṭavyo 'tra nirāmishaḥ ataḥ parṁ pravakṣhyāmi viçesha iha yo bhavet | 18. | II. Prātar āmantritān viprān yugmān ubhayata tathā | upaveçya kuçān dadyād ṛjunaiva hi pāṇinā | 1. | Haritā yajñiyā darbhāḥ pītakāḥ pākayajñikāḥ samūlāḥ pitṛdevatyāḥ kalmāshā vaiçvadevikāḥ | 2. | Haritā vai sapiñjūlāḥ çushkāḥ snigdhāḥ samāhitāḥ raṭnimātrāḥ pramāṇena pitṛtīrthena saṁskṛtāḥ | 3. | Piṇḍārthaṁ ye stṛtā darbhā staraṇārthe tathaiva ca dhṛtaiḥ kṛte ca viṇmūtre tyāgas teshāṁ vidhīyate | 4. | Dakṣhiṇaṁ pūtayej jānu devān paricaran sadā pātayed itaraj jānu pitīn paricaran sadā | 5. |