Çrīganeçāya namaḥ. I. Athūto Gobhiloktāām anyeshāṁ cniva karmaṇām aspashṭānāṁ vidhiṁ samyag darçayishye pradīpavat | 1. Trivṛd ūrdhvavṛtaṁ kāryaṁ tantutrayam adhoyṛtan trivṛt tac copavītaṁ syāt tasyaiko granthir ishyate | 2. Pṛshṭhavaṁçe ca nābhyāṁ ca dhṛtaṁ yad vindate kaṭim tad dhāryam upavītaṁ syān nātolambaṁ na coechritam | 3. Sadopavītinā bhāvyaṁ sadā baddhaçikhena ca viçikho vyupavītaç ca yat karoti na tat kṛtam | 4. | Triḥ prāçyāpo dvir unmṛjya mnkham etāny upaspṛçet āsyanāsākṣhikarṇāṁç ca nābhivakṣhaḥçiroṁsakān | 5. | Aṅgushṭhena pradeçinyā ghrāṇaṁ caivam upaspṛçet aṅgushṭhānāmikābhyāṁ ca cakṣhuḥ çrotraṁ punaḥ pnnaḥ | 6. | Kanishṭhāṅgushṭhayor nābhiṁ hṛdayaṁ tu talena vai sarvābhis tu çiraḥ paçcād bāhū cīgreṇa saṁspṛçet | 7. | Yatropadiçyate karma kartur aṅgaṁ na tūcyate dakṣhiṇas tatra vijñeyaḥ karmaṇāṁ pāragaḥ karaḥ | 8. | Yatra diṅniyamo na syāj japahomādikarmasu tisras tatra diçaḥ proktā aindrīsaumyāparījitāḥ | 9. | Tishṭhann āsīnaḥ prahvo vā niyamo yatra nedṛçaḥ tadāsīnena kartavyaṁ na prahvyeṇa na tishṭhatā | 10. |