[File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 13] Çrīganeçāya nam a ḥ. I. Athāto Gobhiloktānām anyeshāṁ caiva karmaṇām aspashṭānāṁ vidhiṁ samyag darçayishye pradīpavat | 1. | Trivṛd ūrdhyavṛtaṁ kāryaṁ tantutrayam adhovṛtam trivṛt tac copavītaṁ syāt tasyaiko granthir ishyate | 2. | Pṛshṭhavaṁçe ca nābhyāṁ ca dhṛtaṁ yad vindate kaṭim tad dhāryam upavītaṁ syān nātolambaṃ na cocchritam | 3. | Sadopavītinā bhāvyaṁ sadā baddhaçikhena ca viçikho vyupavītaç ca yat karoti na tat kṛtam | 4. | Triḥ prāçyāpo dvir unmṛjya mukham etāny upaspṛçet āsyanāsākṣhikarṇāṁç ca nābhivakṣhaḥçiroṁsakān | 5. | Aṅgushṭhena pradeçinyā ghrāṇaṁ caivam upaspṛçet aṅgushṭhānāmikābhyāṁ ca cakṣhuḥ çrotraṃ punaḥ punaḥ | 6. | Kanishṭhāṅgushṭhayor nābhiṁ hṛdayaṁ tu talena vai sarvābhis tu çiraḥ paçcād bāhū cāgreṇa saṁspṛçet | 7. | Yatropadiçyate karma kartur aṅgaṁ na tūcyate dakṣhiṇas tatra vijñeyaḥ karmaṇāṁ pāragaḥ karaḥ | 8. | Yatra diṅniyamo na syāj japahomādikarmasu tisras tatra diçaḥ proktā aindrīsaumyāparājitāḥ | 9. | Tishṭhann āsīnaḥ prahyo vā niyamo yatra nedṛçaḥ tadāsīnena kartavyaṁ na prahyeṇa na tishṭhatā | 10. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 14] 8 Gaurī Padmā Çacī Mcodhā Sāvitrī Vijayā Jayā Devasenā Svadhā Svāhā mātaro lokamātaraḥ | 11. | Dhṛtiḥ Pushṭis tathā Tushṭir ātmadevatayā saha Gaṇeçenādhikā hy etā vṛddhau pūjyāç caturdaça | 12. | Karmādishu tu sarveshu mātaraḥ sagaṇādhipāḥ pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ | 183. | Pratimāsu ca çubhrāsu likhitvā vā paṭādishu api vākṣhatapuñjeshu naivedyaiç ca pṛthagvidhaiḥ | 14. | Kuḍyalagnāṁ VWasordhārāṁ saptadhārāäjj ghṛtena tu kārayet pañcadhārāṁ vā nātinīcāṁ na cocchritām | 15. | Ayushyāṇi ca çāntyarthaṁ japtvā tatra samāhitaḥ shaḍbhyaḥ pitṛbhyas tad aru bhaktyā çrāddham upakramet { 16. | Anishṭvā tu pitṝñ chrāddhe na kuryāt karma vaidikam tatrāpi mātaraḥ pūrvaṁ pūjanīyāḥ prayatnataḥ | 17. | ' Yasishṭhoktg vidhiḥ kṛtsno drashṭavyo 'tra nirāmishaḥ ataḥ parāṁ, pravakṣhyāmi viçesha iha yo bhavet | 18. | II. Prātar āmantritān viprān yugmān ubhayatas tathā upaveçya kuçān dadyād ṛjunaiva hi pāṇinā | 1. | Haritā yajñiyā darbhāḥ pītakāḥ pākayajñikāḥ samūlāḥ pitṛdevatyāḥ kalmāshā vaiçvadevikāḥ | 2. | Haritā vai sapiñjūlāḥ çushkāḥ snigdhāḥ samāhitāḥ ratnimātrāḥ pramāṇena pitṛtīrthena saṁskṛtāḥ | 3. | Piṇḍārthaṁ ye stṛtā darbhā staraṇārthe tathaiva ca dhytaiḥ kṛte ca viṇmūtre tyāgas teshāṁ vidhīyate | 4. | . } Dakshiṇaṁ pātayej jānu devān paricaran sadā \ pātayed itaraj jānu pitṝn paricaran sadā | 5. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 15] Nipāto na hi savyasya jānuno vidyate kvacit sadā paricared bhaktyā pitṝn apy atra devavat | 6. | Pitṛbhya iti datteshu upaveçya kuçeshu tān gotraaāmabhir āmantrya pitṝn arghyaṁ pradāpayet | 7. | Nātrāpasavyakaraṇaṁ na pitryaṁ tīrtham ishyate pātrāṇāṁ pūraṇādīni daivenaiva hi kārayet | 8. | Jyeshṭhottarakarān yugmān karāgrāgrapavitrakān kṛtvyārghyaṁ saṁpradātavyaṁ naikaikasyātra dīyate | 9. | Anantargarbhiṇaṁ sāgraṁ kauçaṁ dvidalam eva ca prādeçamātraṁ vijñeyaṁ pavitraṁ yatra kutracit | 10. | Etad eva hi piñjūlyā lakṣhaṇaṃ samudāhṛtam ājyasyotpavanārthaṁ yat tad apy etāvad eva tu | 11. | Etatpramāṇām evaike kauçīm evārdramañjarīm çushkāṁ vā çīrṇakusumāṁ piñjūlīṁ paricakṣhate | 12. | Pitryamantrānudravaṇa ātmālambhe "’dhamekshaṇe adhovāyusamutsarge prahāse "nṛtabhāshaṇe | 13. | Mārjāramūshakasparça ākrushṭe krodhasaṁbhave | %.| nimitteshy eshu sarvatra karma kurvann apa spṛçet III. Akriyā trividhā proktā vidvadbhiḥ karmakāriṇām akriyā ca paroktā ca tṛtīyā cāyathākriyā | 1. | Svaçākhāçrayam utsṛjya paraçākhāçrayaṁ ca yaḥ kartum icchati durmedhā moghaṁ tat tasya ceshṭitam | 2. | " Yan nāmnātaṁ svaçākhāyāṁ paroktam avirodhi ca vidvadbhis tad anushṭheyam agnihotrādikarmavat | 3. | Pravṛttam anyathā kuryād yadi mohāt kathaṁcana yatas tad anyathābhūtaṁ tata eva samāpayet | 4. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 16] 10 Samāpte yadi jānīyān mayaitad ayathākṛtam tāvad eva punaḥ kuryān nāvṛttiḥ sarvakarmaṇaḥ | 5. | Pradhānasyākriyā yatra sāṅgaṁ tat kriyate punaḥ tadaṅgasyākriyāyāṁ tu nāvṛttir naiva tatkriyā | 6. | Madhu madhv iti yas tatra trir japo ‘çitum icchatām gāyatryanantaraṁ so ‘tra madhumantravivarjitaḥ | 7. | Na cāçnatsu japed atra kadācit pitṛsaṁhitām anya cva japaḥ kāryaḥ somasāmādikaḥ çubhaḥ | 8. | Yas tatra prakaro ’'nnasya tilavad yavavat tathā ucchishṭasaṁnidhau so ‘tra tṛptcshu viparītakaḥ | 9. | Saṁpannam iti tṛptā stha praçnasthāne vidhīyate susaṁpannam iti prokte çesham annaṁ nivedayet | 10. | Prāgagreshy atha darbheshu ādyam āmantrya pūrvavat apaḥ kshipen mūladeçe “vanenikṣhyeti pātrataḥ | 11. | Dvitīyaṁ ca tṛtīyaṁ ca madhyadeçāgradeçayoḥ mātāmahaprabhṛtīṁs trīn eteshām eva vāmataḥ | 12. | Sarvasmād annam uddhṛtya vyañjanair upasicya ca saṁyojya yavakarkandhudadhibhiḥ prāṅmukhas tataḥ | 18. | - Avanejanavat piṇḍān dattvā bilvapramāṇakān tatpātrakṣhālanenātha punar apy avanejayet | 14. | I7. Uttarottaradānena piṇḍānām uttarottaraḥ bhaved adhaç cādharāṇām adharaḥ çrāddhakarmaṇi | 1. | Tasmāc chrāddheshu sarveshu vṛddhimatsy itareshu ca mūlamadhyāgradcçeshu īshat saktāṁç ca nirvapet | 2. | Gandbhādīn "niḥkṣhipet tūshṇīṁ tata ācāma”ed dvijān anyatrāpy esha eva syād yavādirahito vidhiḥ | 8. |- [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 17] Daksṣhiṇāpravaṇe deçe dakṣhiṇābhimukhasya ca dakshiṇāgreshu darbheṣhu esho "nyatra vidhiḥ smṛtaḥ | 4. | Athāgrabhūmim āsiñcet susaṁprokshitam asty iti çivā āpaḥ santy iti ca yugmān evodakena ca | 5. | Saumanasyam astv iti ca pushpadānam anantaram akṣhataṁ cārishṭaṁ cāsty ity akṣhatān pratipādayet | 6. | Akṣhayyodakadānaṁ tu arghyadānavad ishyate shashṭhyaiva nityaṁ tat kuryān na caturthyā kadācana | 7. | Arghyec kṣhayyodake caiva piṇḍadāne ‘vanejane tantrasya tu nivṛttiḥ syāt svadhāvācana eva ca | 8. | Prārthanāsu pratiprokte sarvāsy eva dvijottamaiḥ pavitrāntarhitān piṇḍān siñced uttānapātrakṛt | 9. | Yugmān eva syastivācya aṅgushṭhāgragrahaṁ sadā kṛtvā dhuryasya viprasya praṇamyānuvrajet tataḥ | 10. | Esha çrāddhavidhiḥ kṛtsna uktaḥ saṁkshepato mayā ye vidanti na muhyanti çrāddhakarmasu te kvacit | 11. | Idaṁ çāstraṁ ca gṛhyaṁ ca parisaṁkhyānam eva ca Vasishṭhoktaṁ ca yo veda sa çrāddhaṁ veda netaraḥ | 12. | 7. Asakṛd yāni karmāṇi kriyeran karmakāribhiḥ pratiprayogaṁ naitāḥ syur mātaraḥ çrāddham eva ca. | 1. | - Adhāne homayoç caiva vaiçvadeve tathaiva ca _ balikarmaṇi darçe ca paurṇamāse tathaiva ca | 2. | Navayajñe ca yajñajñā vadanty evaṁ manīshiṇaḥ ekam eva bhavec chrāddham eteshu na pṛthak pṛthak | 3. | Nāshṭakāsu bhave chrāddhaṁ na çrāddhe çrāddham ishyate na soshyantījātakarmaproshitāgatakarmasu | 4. | 11 [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 18] 12 Vivāhādiḥ karmagaṇo ya ukto garbhādhānaṁ çuçruma yasya cānte vivāhādāv ekam evātra kuryāc chrāddhaṁ nādau karmaṇaḥ kar- maṇaḥ syāt | 5. Pradoshe çrāddham ekaṁ syād gonishkālapraveçayoḥ na çrāddhaṁ yujyate kartuṁ prathame pushṭikarmaṇi | 6. | Halābhiyogādishu tu shaṭsu kuryāt pṛthak pṛthak pratiprayogam apy eshām ādāv ekaṁ tu kārayet | 7. | Bṛhatpatrakṣhudrapaçusvastyarthaṁ parivishyatoḥ sūryendvoḥ karmaṇī ye tu tayoḥ çrāddhaṁ na vidyate | 8. | Na daçāgranthike naiva vishavaddashṭakarmaṇi - kṛmidashṭacikitsāyāṁ naiva çesheshu vidyate | 9. | Gaṇaçaḥ kriyamāṇeshu mātṣbhyaḥ pūjanaṁ sakṛt sakṛd eva bhavec chrāddham ādau na pṛthag ādishu | 10. | Yatra yatra bhavec chrāddhaṁ tatra tatra ca mātaraḥ prāsaṅgikam idaṁ proktam ataḥ prakṛtam ucyate | 11. | VI. " Adhānakālā ye proktās tathā yāç cāgniyonayaḥ : tadāçrayo "’gnim ādadhyād agnimān agrajo yadi | 1. | Dārāäādhigamanādhāne yaḥ kuryād agrajāgrimaḥ pariyettā sa vijñeyaḥ parivittis tu pūrvajaḥ | 2. | Parivittiparivettārau narakaṁ gacchato dhruvam api cīrṇaprāyaçcittau pādonaphalabhāginau | 3. | Deçāntarasthaklībaikavṛsṣhaṇān asahodarān veçyātisaktapatitaçūdratulyātirogiṇaḥ | 4. | Jaḍamūkāndhabadhirakubjavāmanakuṇḍakān ativṛddhān abhāryāṁç ca kṛshisaktān nṛpasya ca | 5. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 19] T Dhanavṛddhiprasaktāṁç ca kāmataḥ kāriṇas tathā * kulaṭonmattacaurāṁç ca parivindan na dushyati | 6. | ‘“ Dhanavārdhushikaṁ rājasevakaṁ karmakaṁ tathā proshitaṁ ca pratīksheta varshatrayam api tvaran | 7. | Proshitaṁ yady açṛṇyānas tryabdād ante samācaret āgate tu punas tasmin pādaṁ tacchuddhaye caret | 8. | Lakṣhaṇe prāggatāyās tu pramāṇaṁ dvādaçāṅgulam tanmūlasaktā yodīcī tasyā etan navottaram | 9. | U daggatāyāḥ saṁlagnāḥ çeshāḥ prādeçamātrikāḥ saptasaptāṅgulā nyasya kuçenaiva samullikhet | 10. | Mānakriyāyām uktāyām anukte mānakartari mānakṛd yajamānaḥ syād vidushām esha niçcayaḥ | 11. | Puṇyam evādadhītāgniṁ sa hi sarvaiḥ praçasyate anardhukatvaṁ yat tasya kāmyais tan nīyate çamam | 12. | Yasya dattā bhavet kanyā vācā satyena kenacit so '"ntyāṁ samidham ādhāsyann ādadhītaiva nānyathā | 13. | Anūḍhaiva tu sā kanyā pañcatvaṁ yadi gacchati na tathā vratalopo ‘sya tenaivānyāṁ samudvahet | 14. |- Atha cen na labhetānyāṁ yācamāno ‘pi kanyakām tam agnim ātmasāt kṛtvā kshipraṁ syād uttarāçramī | 15. | VII. Açvattho yaḥ çamīgarbhaḥ praçastorvīsamudbhavaḥ tasya yā prāṅmukhī çākhā yvodīcī vordhvagāpi vā | 1. | Araṇis tanmayī proktā tanmayy evottarāraṇiḥ sāravad dāravaṁ catram ovīlī ca praçasyate | 2. | Saṁsaktamūlo yaḥ çamyāḥ sa çamīgarbha ucyate alābhe tv açamīgarbhād dhared evāvilambitaḥ | 3. | 13 [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 20] 14 Caturviṁçatir aṅgushṭhā dairghyaṁ shaḍ api pārthavam Catyāra ucchrayo mānam araṇyoḥ parikīrtitam | 4. | Ashṭāṅgulaḥ pramanthaḥ syāc catraṁ syād dvādaçāṅgulam ovīlī dvādaçaiva syād etan manthanayantrakam | 5. | Aṅgushṭhāṅgulimānaṁ tu yatra yatropadiçyate tatra tatra bṛhatparvagranthibhir minuyāt sadā | 6. | Goyālaiḥ çaṇasaṁmiçrais trivṛd vṛttam anaṅkagam vyāmapramāṇaṁ netraṁ syāt pramathyas tena pāvakaḥ | 7. | Mūrdhākṣhikarṇavaktrāṇi kaṁdharā cāpi pañcamī aṅgushṭhamātrāṇy etāni dvyaṅgushṭhaṁ vakṣha ucyate | 8. | Aṅgushṭhamātraṁ hṛdayaṁ tryaṅgushṭham udaraṁ smṛtam ekāṅgushṭhā kaṭir jñeyā dvau vastir dvau ca guhyakam | 9. | Trū jaṅghe ca pādau ca catustryekair yathākraṁam araṇyavayavā hy ete yājñikaiḥ parikīrtitāḥ | 10. | Yat tad guhyam iti proktaṁ devayonis tu socyate asyāṁ yo jāyate vahniḥ sa kalyāṇakṛd ucyate | 11. | - Anyeshu ye tu manthanti te rogabhayam āpnuyuḥ prathame manthane tv esha niyamo nottareshu ca | 12. | Uttarāraṇinishpannaḥ pramanthaḥ sarvadā bhavet Yonisaṁkaradosheṇa yujyate hy anyamanthakṛt | 13. | Ardrā suçushirā caiva ghūrṇāṅgī pāṭitā tathā na hitā yajamānānām araṇiç cottarāraṇiḥ | 14. | VIII. 9 Paridhāyāhataṁ vāsaḥ prāvṛtya ca yathāvidhi bibhṛyāt prāṅmukho yantram āvṛtā vakṣhyamāṇayā | 1. | Catrabudhne pramanthāgraṁ gāḍhaṁ kṛtvā vicakṣhaṇaḥ kṛtyottarāgrām araṇiṁ tadbudhnam upari nyaset | 2. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 21] 15 Catrāgrakīlakāgrasthām ovīlīm udagagrakām vishṭambhād dhārayed yantraṁ nishkampaṁ prayataḥ çuciḥ | 3. | Trir udveshṭyātha netreṇa catraṁ patnyo 'hatāṁçukāḥ pūrve manthanty araṇyante prācy agneḥ syād yathā cyutiḥ | 4. | Naikayāpi vinā kāryam ādhānaṁ bhāryayā dvijaiḥ akṛtaṁ tad yijānīyāt sarvā nānyārabhanti yat | 5. | YVarṇajyaishṭhyena bahyvībhiḥ savarṇābhiç ca janmataḥ kāryam agnicyuter ābhiḥ sādhyībhir manthanaṁ pṛthak | 6. | Nātra çūdrīṁ prayuñjīta na drohadveshakāriṇīm na caivāvratasthāṁ nānyapuṁsā ca saha saṁgatām | 7. | Tataḥ çaktatarā paçcād āsām anyatarāpi vā - upetānāṁ vānyatamā manthed agniṁ nikāmataḥ | 8. | Jātasya lakṣhaṇaṁ kṛtvā taṁ praṇīya samidhya ca ādhāya samidhaṁ caiva brahmāṇaṁ copaveçayet | 9. | Tataḥ pūrṇāhutiṁ hutvā sarvamantrasamanyitām gāṁ dadyād yajñavāstvante brahmaṇe vāsasī tathā | 10. | Homapātram anādeçe dravadravye sruvaḥ smṛtaḥ pāṇir eyvetarasmiṁs tu srucaivātra tu hūyate | 11. | Khādiro vātha pārṇo vā dvivitastiḥ sruvaḥ smṛtaḥ sṝrug bāhumātrā vijñeyā vṛttas tu pragrahas tayoḥ | 12. | Sruvāgre ghrāṇavat khātaṁ dvyaṅgushṭhaṁ parimaṇḍalam sarvakhātaṁ sanirvāhaṁ srucaç cārdhashaḍaṅgulam | 13. | Prākças caiva kuçaiḥ kāryaḥ saṁpramārgo juhūshatā pratāpanaṁ ca liptānāṁ prakṣhālyoshṇena vāriṇā | 14. | Prāñcaṁ prāñcam udagagner udagagraṁ samīpataḥ tat tathā sādayed dravyaṁ yad yathā viniyujyate | 15. | Ajyaṁ havyam anādeçe juhotishu vidhīyate mantrasya devatāyāç ca prajāpatir iti sthitiḥ | 16. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 22] 16 Nāṅgushṭhād adhikā grāhyā samit sthūlatayā kvacit na viyuktā tvacā caiva na sakīṭā na pāṭitā | 17. | Prādeçān nādhikā nonā na ca çākhā viçākhikā na saparṇā na nirvīryā homeshu ca vijānatā | 18. | Prādeçadvayam idhmasya pramāṇaṁ parikīrtitam evaṁvidhābhir eveha samidbhiḥ sarvakarmasu | 19. | Samidho ‘shṭādaçedhmasya pravadanti manīshiṇaḥ darçe ca paurṇamāse ca kriyāsv anyāsu viṁçatiḥ | 20. | Samidādishu homeshu mantradaivatavarjitā purastāc coparishṭāc ca indhanārthaṁ samid bhavet | 21. | Idhmo "'py edhārtham ācāryair havirāhutishu smṛtaḥ yatra cāsya nivṛttiḥ syāt tat spashṭīkaravāṇy aham | 22. | Aṅgahomasamittantrasoshyantyākhyeshu karmasu -yeshāṁ caitad upary uktaṁ teshu tatsadṛçeshu ca | 23. | Akṣhabhaṅgādivipadi jalahomādikarmaṇi kratvāhutishu sarvāsu naiteshy idhmo vidhīyate | 24. | IX. Sūrye ’staçailam aprāpte shaṭtriṁçadbhiḥ sadāṅgulaiḥ prādushkaraṇam agnīnāṁ prātarbhāsāṁ ca darçanāt | 1. | Hastād ūrdhyaṁ ravir yāvad giriṁ hitvā na gacchati tāvad dhomavidhiḥ puṇyo nātyety uditahominām | 2. | Yāvat samyaṅ na bhāvyante nabhasy ṛkṣhāṇi sarvataḥ na ca lohitimāpaiti tāvat sāyaṁ ca hūyate | 3. | Rajonīhāradhūmābhravṛkṣhāgrāntarite ravau saṁdhyām uddiçya juhuyād yratam asya na lupyate | 4. | Na kuryāt kṣhiprahomesṣhu dvijaḥ parisamūhanam vairūpākṣhaṁ ca na japet prapadaṁ ca vivarjayet | 5. | [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 23] 17 >Paryukshaṇaṁ ca sarvatra kartavyam adite “ny iti — nte ca vāmadevyasya- gānaṁ kuryāt tṛce rci vā | 6. | Āhomakeshy api bhaved yathoktaṁ candradarçane vāmadevyaṁ gaṇeshy ante balyante vaiçvadevike | 7. | \ Yāny adha staraṇāmnānān na teshu staraṇaṁ bhavet skakāryārthasādhyatvāt paridhīn api varjayet | 8. | Barhiḥ paryukshaṇaṁ caiva vāmadevyajapas tathā kratvāhutishu sarvāsu trikam etan na vidyate | 9. | Havishyeshu yavā mukhyās tad anu vṛīhayaḥ smṛtāḥ māäshakodravagaurādi sarvālābhe ‘pi varjayet | 10. | Pāṇyāhutir dvādaçaparvapūrikā kaṁsādinā cet sruvapūramātrikā- daivena tīrthena ca hūyate haviḥ svaṅgāriṇi svarcishi tac ca pāvake | 11. | Yo ‘*narcishi juhoty agnau vyaṅgāriṇi ca mānavaḥ mandāgnir āmayāvī ca daridraç ca sa jāyate | 12. | Tasmāt samiddhe hotavyaṁ nāsamiddhe kadācana ārogyam icchatāyuç ca çriyam ātyantikīṁ parām | 13. | Hotavye ca hute caiva pāṇiçūrpāsyadarvibhiḥ na kuryād agnidhamanaṁ kuryād vā vyajanādinā | 14. | Mukhenaike dhamanty agniṁ mukhād dhy esho "“dhyajāyata nāgniṁ mukheneti ca yal laukike yojayanti tat | 15. | | X. Yathāhani tathā prātar nityaṁ snāyād anāturaḥ dantān prakṣhālya nadyādau gṛhe cet tad amantravat | 1. | Nāradādyuktavārkṣhaṁ yad ashṭāṅgulam apāṭitam satvacaṁ dantakāshṭhaṁ syāt tadagreṇa pradhāvayet | 2. | 2 [File: C:/Users/User/shree/sanskrit/Karmapradīpa_I_Prapāṭhaka.pdf; Page: 24] 18 Utthāya netre prakṣhālya çucir bhūtvā samāhitaḥ parijapya ca mantreṇa bhakṣhayed dantadhāvanam | 3. | Āyur balaṁ yaço varcaḥ prajāṁ paçūn vasūni ca brahmaprajñāṁ ca medhāṁ ca tvaṁ no dhehi vanaspate | 4. | Māsadvayaṁ çrāvaṇādi sarvā nadyo rajasvalāḥ tāsu snānaṁ na kurvīta varjayitvā samudragāḥ | 5. | Dhanuḥsahasrāṇy ashṭau tu toyaṁ yāsāṁ na vidyate na tā nadīçabdavahā gartās r | 6. | Upākarmaṇi cotsarge pretasnānē\hathaiva ca candrasūryagrahe caiva rajodosho na vidyate | 7. | Vedāç chandāṁsi sarvāṇi Brahmādyāç ca divaukasaḥ jalārthino “tha pitaro Marīcyādyās tatharshayaḥ | 8. | Upākarmaṇi cotsarge snānārthaṁ brahmavādinaḥ yiyāsūn anugacchanti saṁtushṭāḥ khaçarīriṇaḥ | 9. | Samāgamas tu yatraishāṁ tatra hatyādayo malāḥ nūnaṁ sarve kshayaṁ yānti kim utaikaṁ nadīrajaḥ | 10. | Rshīṇāṁ sicyamānānām antarālaṁ samāçritaḥ saṁpibed yaḥ çarīreṇa parshanmuktajalacchaṭāḥ | 11. | Vidyādīn brāhmaṇaḥ kāmān varādīn kanyakā dhruvam āmushmikāny api sukhāny āpnuyāt sa na saṁçayaḥ | 12. | Açucy açucinā dattam āmam acchajalādinā anirgatadaçāhās tu pretā rakṣhāṁsi bhuñjate | 13. | Svardhunyambhaḥsamāni syuḥ sarvāṇy ambhāṁsi bhūtale kūpasthāny api somārkagrahaṇe nātra saṁçayaḥ | 14. | | Iti karmapradīpapariçishṭe Kātyāyanaviracite prathamaḥ prapāṭhakaḥ. |