शब्दों को जोड़ कर नए शब्द बनाना

200 views
Skip to first unread message

V S Rawat

unread,
Jul 4, 2021, 12:42:42 PM7/4/21
to th
कुछ ही भाषाओं में यह विशेषता होती है, कि उसमें शब्दों को जोड़ कर (सन्धि
करके) असीमित लम्बाई के नए शब्द बनाए जा सकते हैं, जिनका अर्थ मूल शब्द से अलग होता है।

हिन्दी में यह विशेषता नहीं है।
यह विशेषता संस्कृत में है। उदाहरण प्रस्तुत है।

रावत

posted on fb by Rohit Prajapati
अहिः = सर्पः
अहिरिपुः = गरुडः
अहिरिपुपतिः = विष्णुः
अहिरिपुपतिकान्ता = लक्ष्मीः
अहिरिपुपतिकान्तातातः = सागरः
अहिरिपुपतिकान्तातातसम्बद्धः = रामः
अहिरिपुपतिकान्तातातसम्बद्धकान्ता = सीता
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरः = रावणः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयः = मेघनादः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्ता = लक्ष्मणः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदाता = हनुमान्
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजः = अर्जुनः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखा = श्रीकृष्णः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतः = प्रद्युम्नः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतः = अनिरुद्धः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्ता = उषा
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातः = बाणासुरः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यः = शिवः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्ता
= पार्वती
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापिता
= हिमालयः
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरोवहा
= गङ्गा, सा मां पुनातु इत्यन्वयः |

Narayan Prasad

unread,
Jul 4, 2021, 7:17:37 PM7/4/21
to Scientific and Technical Hindi (वैज्ञानिक तथा तकनीकी हिन्दी)
सुभाषितरत्नभाण्डागारादुद्धृतोयं श्लोकः \ anvayah api tatraiva asti
 
 
अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजस्य।
सखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरसि पतन्ती जाह्नवी नः पुनातु।। 79 ।।
 
 
F.N.
(9. अहिः सर्पस्तद्रिपुर्गरुडस्तत्पतिर्विष्णुस्तत्कान्ता लक्ष्मीस्तत्तातः
समुद्रः स सम्यग्बद्धो येन स रामस्तत्कान्ता जानकी तस्या हरो हर्ता
रावणस्तत्तनय इन्द्रजित्तन्निहन्ता लक्ष्मणस्तत्प्राणदाता हनूमान्स ध्वजे
यस्यैतादृशोऽर्जुनस्तस्य सखा कृष्णस्तत्सुतो मदनस्तत्सुतोऽनिरुद्धस्तत्कान्ता
उषा तत्तातो बाणासुरस्तस्य सम्यक्पूज्यः शिवस्तत्कान्ता पार्वती तत्पिता
हिमालयस्तच्छिरसि पतन्ती जाह्नवी भागीरथीत्यर्थः.)

--
आपको यह संदेश इसलिए मिला, क्योंकि आपने Google समूह "Scientific and Technical Hindi (वैज्ञानिक तथा तकनीकी हिन्दी)" समूह की सदस्यता ली है.
इस समूह की सदस्यता खत्म करने और इससे ईमेल पाना बंद करने के लिए, technical-hin...@googlegroups.com को ईमेल भेजें.
वेब पर इस चर्चा को देखने के लिए https://groups.google.com/d/msgid/technical-hindi/f9dda267-eb4f-f90d-b787-8d7d3364cdf5%40gmail.com पर जाएं.
Reply all
Reply to author
Forward
0 new messages