२८ आगमाः

1 view
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 12, 2024, 1:49:13 AM11/12/24
to tantro...@googlegroups.com, Dr. T. Ganesan गणेश आगमवित् पुदुचेरि-वासी
विजयं कारणं किरणं  
सुप्रभेदं च वातुलम्।  
मकुटं कामिकं चिन्त्यं  
वीरनामागमं तथा॥  
चन्द्र-ज्ञानं शर्म-युक्तं+++(=??)+++  
सन्तानं परमेश्वरम्।  
प्रोद्गीतम् अंशुमान् सूक्ष्मं  
विमलं चित्-प्रियं[[??]] तथा  
निश्वासं ललितं बिम्बं  
भुवनन्तु जगत्-स्थिरम्।  
योगच्छायं ज्ञान-पुञ्जं  
अनलं ललितं तथा॥  
अष्टाविंशतिरेते ऽपि  
आगमाः परिकीर्तिताः॥

इति काचिद् आवलिर् दृश्यते 

image.png

इत्यत्र प्रपन्न-धर्म-सार-सङ्ग्रहे। 



अत्र तु २७ दृश्यन्त इव भाति।  
इमे नाभिज्ञायन्ते ऽत्र -  
2. Yogajāgama
5. Ajitāgama
6. Diptāgama
8. Sahasrāgama
13. Svayambhuvāgama
16. Rauravāgama
23. Sidhāgama
25. Sarvoktāgama

कः परिहारः?


--
--
Vishvas /विश्वासः

T Ganesan

unread,
Nov 12, 2024, 6:06:03 AM11/12/24
to विश्वासो वासुकिजः (Vishvas Vasuki), tantro...@googlegroups.com
अत्र ग्रन्थे अशुद्धपाठा बहवः सन्ति ।

इम एवाष्टाविंशतिशैवसिद्धान्तागमाः ।  इयं तेषां चावलिः -

कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा॥

दीप्तं सूक्ष्मं सहस्रं अंशुमान् सुप्रभेदकम्।

विजयं चैव निश्वासं स्वायम्भुवमथानलम्

वीरं रौरवं चैव मकुटं विमलं तथा।

चन्द्रज्ञानं बिम्बं प्रोद्गीतं ललितं तथा

सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च।

किरणं वातुलं चैव अष्टाविंशतिसंहिताः


भवदुदाहृतग्रन्थः वैष्णवधर्मप्रचारक इव भाति । अत एव अनवहितत्वं (Carelessness, scant respect) तदितरसम्प्रदायदर्शनेषु । यतो हि एतेषामष्टाविंशत्यागमानां नाम तदावलिश्च बहुप्रसिद्धा बहोः कालात् । 


एवं

शिवज्ञानसेवको गणेशः

--
Dr. T. GANESAN
DIRECTOR
CENTER FOR SHAIVA STUDIES

24-A, AUROBINDO STREET
PONDICHERRY
605001

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 12, 2024, 9:42:57 PM11/12/24
to T Ganesan, tantro...@googlegroups.com
धन्योऽस्मि। अनेन क्वचित् परिष्कारश् शक्यः - यथा शर्म-युक्तम् → शर्व-प्रोक्तम्; एवं ऊहश् च - चित्-प्रियम् = स्वायम्भुबम्। 

सत्यं वैष्णवैश् शैवमतान्य् उपेक्षितानि (तद्दृष्ट्या तत्-प्रधान-विरोधि शाङ्करम् अद्वैतम् अवर्तत) - ब्रह्मसूत्रादिव्याख्यानेन वेदान्तपदप्राप्तिश् च शैवैर् अपि प्रायेणावधीरिता।   

तथापि, इयं कारिका न स्वकल्पिता स्याद् इति ममानुमानं - मूलावस्थायां समीचीना सती, कालक्रमेण, लिपिदोषादिना भ्रष्टेति भाति। 

T Ganesan

unread,
Nov 13, 2024, 12:16:17 AM11/13/24
to विश्वासो वासुकिजः (Vishvas Vasuki), tantro...@googlegroups.com
चित्-प्रियम् = स्वायम्भुबम्। इति कथम् ?

ब्रह्मसूत्रादिव्याख्यानेन वेदान्तपदप्राप्तिश् च---- वेदान्तपदप्राप्तिरिति का सा ?

ब्रह्मसूत्रादिव्याख्यानेन---- इदमपि न स्पष्टम् । 

एतद्विषये बहु चर्चा करणीया ॥ अवसरान्तरे कुर्वः ॥



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 13, 2024, 4:42:15 AM11/13/24
to T Ganesan, tantro...@googlegroups.com
On Wed, 13 Nov 2024 at 10:46, T Ganesan <gan...@shaivastudies.in> wrote:
चित्-प्रियम् = स्वायम्भुबम्। इति कथम् ?

चित् = ब्रह्मेति कोशे दृष्टम् - ततश् स्वयम्भू=चतुर्मुखार्थे ऽपि प्रयुक्तस् स्याद् इति …

 
ब्रह्मसूत्रादिव्याख्यानेन वेदान्तपदप्राप्तिश् च---- वेदान्तपदप्राप्तिरिति का सा ?

प्रमुखोपनिषद्-अभिप्रायो वेदान्तः, स च ब्रह्मसूत्रानुसारीति मन्यन्ते।  
शैवास् तु वेदान्तं न बह्व् अमन्यन्त - पशुशास्त्रम् एव तद् इति (तेन पुरुष-तत्त्व-प्राप्तिर् एव स्याद् इति यथा सर्वात्मशम्भुर् अमन्यत)।  
वेदान्तिनां तु दृष्ट्या,
तादृश्या अवज्ञया, तद्-अभिमत-वैदिक-प्रमाण-मात्रेण शैवमतस्यासिद्धत्वाच्च  
तन्मतम् उपेक्षितम् भाति।  
तेनैव हेतुना बहवो वैदिकाश् शैवा गत-सहस्राब्दे शाङ्करास् सञ्जाता इति भाति (वैदिका वैष्णवास् तु तूर्णतरं मायावादम् अत्यजन्)।  

 
ब्रह्मसूत्रादिव्याख्यानेन---- इदमपि न स्पष्टम् । 

एतद्विषये बहु चर्चा करणीया ॥ अवसरान्तरे कुर्वः ॥


ब्रह्मसूत्राणि, उपनिषदः, भगवद्गीतेति प्रस्थानत्रयशब्देन प्रसिद्धाः खलु - तद्-व्याख्यानेन, तद्-अभिमतं मतम् अस्मदीयम् इति ख्यापयन्ति। 

Reply all
Reply to author
Forward
0 new messages