Re: अकारादि-क्षकारान्त-होमः

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 7, 2025, 10:56:42 PMFeb 7
to kalpa-prayoga, tantro...@googlegroups.com


On Thu, 6 Feb 2025 at 18:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
प्रपन्न-धर्म-सार-समुच्चयय् एवं वर्तते - 

एभिश् षोडश-संस्कारैर्  
वैष्णवाग्निञ् च **कारयेत्**।  
>
> अकारदि-क्षकारान्तं  
विष्णु-मन्त्रेण देशिकः॥  
त्रीणि त्रीणि च **होतव्यं*
गर्भाधानादिकान् **क्रमात्**॥  

अकारदि-क्षकारान्तं = 
२५ वर्गीय-व्यञ्जनानि, यकारादयो ९ (यरलवशषसहक्ष), १६ स्वरादयः (अइउऋऌ*२ एओऐऔअंअः) = ५०

किन्तु, प्रति-संस्कारं ३ इति मानेन १६ संस्काराणां ४८ एव वर्णास् स्युः। 
कथं सामञ्जस्यं सम्पादनीयम्?



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages