Re: गायत्रीन्यासः

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 21, 2023, 3:38:09 AM4/21/23
to kalpa-...@googlegroups.com, tantro...@googlegroups.com
प्रथमस्य प्रमाणम् "ब्रह्म"वचनम् इदं दर्श्यते -

> पादयोर् जङ्घयोर् जान्वोस्
तथोर्वोर् जठरेऽपि च ।
मुखे चैव तथा मूर्ध्नि
क्रमेण व्याहृतीर्न्यसेत् ।
>
> **हृदि** तत्सवितुर्न् यस्य
न्यसेन् **मूर्ध्नि** वरेणियम् ।
भर्गो देवस्येति पदं
**शिखायां** तु ततो न्यसेत् ।
धीमहीति न्यसेद् **वर्म**
धियो योनश् च **नेत्रयोः**
प्रचोदयाद् इति पदम्
**अस्त्रार्थे** विनियुज्यते ।
शिरोन्यासस् तु सर्वाङ्गे
प्राणायामपरो न्यसेत् ॥

द्वितीयस्य मृग्यम्।



On Thu, 20 Apr 2023 at 22:33, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
> "ओं तत्सवितुः" ज्ञानाय हृदयाय नमः ।  
> "वरेण्यं" ऐश्वर्याय शिरसे स्वाहा ।  
> "भर्गो देवस्य" शक्त्यै शिखायै वौषट् ।  
> "धीमहि" बलाय कवचाय हुम् ।  
> "धियो यो नः" तेजसे नेत्राभ्यां वौषट् ।  
> "प्रचोदयात्" वीर्यायास्त्राय फड्

इति न्यासः  गोपालदेशिकाह्निके दत्तः।

अहन्त्व् एवं शिक्षितः -

> "ॐ" हृदयाय नमः  
> "तत् सवितुः" शिरसे स्वाहा  
> "वरेण्यं" शिखायै वषट्  
> "भर्गो देवस्य" नेत्रयोर् वौषट्  
> "धीमहि" बलाय कवचाय हुम्  
> "धियो यो नः प्रचोदयात्" वीर्यायास्त्राय फट् ।


एतयोः किम् प्रमाणम्? प्रथमपक्षे ज्ञानादय उक्ता इति युक्तं भाति, किन्तु कवचात् परं नेत्रन्यासो विचित्रः, अपि च वोषड् इति द्विर् दृश्यत इत्य् अपि। "हुम् फट्" इति क्रमो ऽपि प्रसिद्धतरः।


--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 21, 2023, 9:59:17 AM4/21/23
to kalpa-...@googlegroups.com, tantro...@googlegroups.com
On Thu, 20 Apr 2023 at 22:33, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
> "ओं तत्सवितुः" ज्ञानाय हृदयाय नमः ।  
> "वरेण्यं" ऐश्वर्याय शिरसे स्वाहा ।  
> "भर्गो देवस्य" शक्त्यै शिखायै वौषट् ।  
> "धीमहि" बलाय कवचाय हुम् ।  
> "धियो यो नः" तेजसे नेत्राभ्यां वौषट् ।  
> "प्रचोदयात्" वीर्यायास्त्राय फड्

इति न्यासः  गोपालदेशिकाह्निके दत्तः।

अहन्त्व् एवं शिक्षितः -

> "ॐ" हृदयाय नमः  
> "तत् सवितुः" शिरसे स्वाहा  
> "वरेण्यं" शिखायै वषट्  
> "भर्गो देवस्य" नेत्रयोर् वौषट्  
> "धीमहि" बलाय कवचाय हुम्  
> "धियो यो नः प्रचोदयात्" वीर्यायास्त्राय फट् ।


एतयोः किम् प्रमाणम्? प्रथमपक्षे ज्ञानादय उक्ता इति युक्तं भाति, किन्तु कवचात् परं नेत्रन्यासो विचित्रः,


अत्रायम् एव क्रमो दृश्यते -


हृन्-मस्तक-शिखा-गात्र-  
नेत्र-प्रहरणानि षट् ।  
हृन्-मन्त्रं हृदये, कान्ते+++(=??)+++  
शिरो-मन्त्रं, शिखा-मनुम् ।  
शिखायां, कवचं देहे,  
दृक्-फालेषु च दृङ्--मनुम् ।  
पार्श्वयोर् दश-दिक्ष्व् अस्त्र-  
मन्त्रं **कुर्याद्** यथाक्रमम् ।

 
अपि च वोषड् इति द्विर् दृश्यत इत्य् अपि। "हुम् फट्" इति क्रमो ऽपि प्रसिद्धतरः।


--
--
Vishvas /विश्वासः

T Ganesan

unread,
Apr 22, 2023, 11:47:38 PM4/22/23
to विश्वासो वासुकिजः (Vishvas Vasuki), kalpa-...@googlegroups.com, tantro...@googlegroups.com

मम मतिस्त्वेवम् । सामान्यतः क्रियाविषये एकस्य सम्प्रदायस्य मूलग्रन्थेषु बहवो भेदा दृश्यन्ते, तत्तच्छास्त्रानुयायिभिश्च तथैवानुष्ठीयन्ते च ।

इमे भेदाः तन्त्रागमेषु बहुत्र अधिकतया दरीदृश्यन्ते ।

अत उपर्युक्तगायत्रीमन्त्रस्य षडङ्गन्यासेऽपि एतादॄशा अवान्तरभेदाः पद्धतिग्रन्थकारैः उल्लिखिताः । प्रायेण क्रियापद्धतिषु प्रमाणभूताकरग्रन्था अपि कैश्चनाचार्यैरुल्लिख्यन्ते । परं प्रकृतेऽस्मिन् विषये तदुक्तन्यासस्य प्रमाणं नोक्तम् । तदन्वेषणमपि प्रायेण करटदन्तान्वेषणायते ।

नमःस्वाहावषट्-वौषट्-हुं-फट्कारक्रमेण तु
एते वै जातिषट्काश्च हृदाद्यस्त्रान्तकैर्युताः


इति शिवम् ॥




--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgH7FwKPUi-7JDj9mw%3DWUzffh_8Zc5oijKEG7eopJH2%3Drw%40mail.gmail.com.


--
Dr. T. GANESAN
DIRECTOR
CENTER FOR SHAIVA STUDIES

24-A, AUROBINDO STREET
PONDICHERRY
605001

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 25, 2023, 4:01:33 AM4/25/23
to T Ganesan, kalpa-...@googlegroups.com, tantro...@googlegroups.com
कृत्य् अहं श्लोकस्य दर्शनेन।

मन्त्रान्तरेऽप्य् अपरो न्यासक्रमो दृश्यते -

ॐ ऐं **हृदयाय** नमः ।
ॐ ह्रीं **शिरसे** स्वाहा ।
ॐ क्लीं **शिखायै** वषट् ।
ॐ चामुण्डायै **कवचाय** हुम् ।
ॐ विच्चे **नेत्रत्रयाय** वौषट् ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे **अस्त्राय** फट ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 25, 2023, 11:57:33 AM4/25/23
to Sthaneshwar Timalsina, tantro...@googlegroups.com
धन्योऽस्मि। https://archive.org/search?query=mantra+maharnava इत्य् एतावज् जालक्षेत्रसुलभम् भाति - तत्र भवद्दृष्टग्रन्थो विद्यते?

अपि च - अस्मिन् सबम्धे
ममेदं कल्पनं हेतोः सूहितं वेति ज्ञापयतु 🙏

मन्त्राणां करन्यासः, ततो ऽङ्गन्यासः प्रशस्तः।
ननु शरीरस्थ-जीवस्य जप्य-मन्त्रेशेन +ऐक्यं साध्यतेतरां तेन।

On Tue, 25 Apr 2023 at 20:22, Sthaneshwar Timalsina <samvid...@gmail.com> wrote:
mantra-mahārnava-madhye 27 nyāsaprakriyāḥ dṛśyante. bhavatsaukaryāya.
ST

Reply all
Reply to author
Forward
0 new messages