अथ वर्णोदयः ।
Hemendraतत्र (आङ्गरे सार्ध-चतुर्-अङ्गुलोदये) अर्धप्रहरे अर्धप्रहरे वर्गोदयो,
विषुवति समः।
अर्धप्रहरे = आन्तरे प्राणीये अर्धप्रहरे प्रतिवर्गं सार्ध-चतुर्-अङ्गुलोदयः (उच्छ्वासस्य ३६अङ्गुलत्वात्)।
बाह्ये तु सार्ध-शत-त्रयोदश(=१३५०)-प्राणचारात्मा वर्गोदयः (यतो 1h=900 प्राणोदयाः)।
During the period of balance in an equinox (visuvat), in the duration of two halves of prahara (one and a half hours) there arise the phonemes, [which emerge] in groups (kavarga, etc.).[^99]
वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम् (=216/900x60=14.4m),
बहिः षट्त्रिंशत् चषकाणि (=36x24/60=14.4m)
+इति उदयः।
अयम् अयत्नजो वर्णोदयः ।
एवं सति तु पञ्चवर्णात्मक-वर्गोदयाय ७२m इति सम्पद्यते, यच्च पूर्वोक्ताद् अर्धप्रहराद् १८m न्यूनः?? अथवा वर्गे वर्गे 90/14.4 = ६.२५ वर्णास् स्युः। (कण्ठ्यवर्गे अकार-हकार-विसर्गान् संयोज्य?)
(६० चषकाः घटिकायाम् इति पूर्वोक्तेर् ज्ञायते, घण्टायां ९०० श्वासगतय इति च। )
तन्त्रसारे एवं वर्तते -
अथ वर्णोदयः ।
तत्र (आन्तरे सार्ध-चतुर्-अङ्गुलोदये) अर्धप्रहरे अर्धप्रहरे वर्गोदयो,
विषुवति समः।
मुकुन्दरामःअर्धप्रहरे = आन्तरे प्राणीये अर्धप्रहरे प्रतिवर्गं सार्ध-चतुर्-अङ्गुलोदयः (उच्छ्वासस्य ३६अङ्गुलत्वात्)।
Hemendra
बाह्ये तु सार्ध-शत-त्रयोदश(=१३५०)-प्राणचारात्मा वर्गोदयः (यतो 1h=900 प्राणोदयाः)।During the period of balance in an equinox (visuvat), in the duration of two halves of prahara (one and a half hours) there arise the phonemes, [which emerge] in groups (kavarga, etc.).[^99]
वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम् (=216/900x60=14.4m),
बहिः षट्त्रिंशत् चषकाणि (=36x24/60=14.4m)
+इति उदयः।
अयम् अयत्नजो वर्णोदयः ।
प्रश्नः
एवं सति तु पञ्चवर्णात्मक-वर्गोदयाय ७२m इति सम्पद्यते, यच्च पूर्वोक्ताद् अर्धप्रहराद् १८m न्यूनः?? अथवा वर्गे वर्गे 90/14.4 = ६.२५ वर्णास् स्युः। (कण्ठ्यवर्गे अकार-हकार-विसर्गान् संयोज्य?)
----
Vishvas /विश्वासः