इत्यत्र स्वाभिप्रायः प्रस्तूयते - परिष्कारान् प्रार्थयामहे।
कर्म-भूमिः (द्रष्टुं नोद्यम्)“भारताद् बहिर् न कर्मोचिता भूमिर्” इति वादम् उपेक्षामहे।
आर्यावर्त-लक्षणान्य् अन्यत्रापि लभ्यानि बहूनि।
भारत-पर-शास्त्र-वाक्यान्य् उपलक्षणत्वेन ग्राह्याणि।
ननु बलि-द्वीपो ऽपि चातुर्-वर्ण्यादि-धर्म-युक्तो दक्षिण-कटाह-स्थो दृश्यते।
प्राचीना ऋषयः पूर्वजाश् च
+उत्तर-कटाहे (northern hemisphere) ऽवसन्,
यत्र +उत्तरायणे हि दिनानि लम्बानि,
Coriolis effect इति प्रदक्षिणक्रमो वायौ जले च दृश्यते।
तैस् तद्-अनुरोधेन धर्माचारा उक्ताः।
तद् यथा -
दक्षिण-भू-कटाहे वसद्भिः कथम् आचरणीयम्
यत्र +दक्षिणायने हि दिनानि लम्बानि,
Coriolis effect इति प्रसव्य-क्रमो वायौ जले च दृश्यते।
देश-काल-भेदेन +ऋतवः परिवर्तन्ते।
तत आर्तवान्य् आचरणानि परिणमन्ति।
शरीर-गतादि-नियमेषु तु भेदो न वर्तेत
उत्तरायणे सूर्यः उत्तरकटाहं प्रत्यागच्छति तच्छुभमिति मान्यता उत्तरकटाहवासिनामेव ?
उत्तरायणे सूर्यः दक्षिणकटाहवासिभ्यः दूरं गच्छति, तेभ्यः उत्तरायणमशुभम् ?
दृश्यताम् गीतायाम् - अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||8-24\\तथा धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||8-25||अथ किं गीताज्ञानमुत्तरकटाहवासिभ्य एव साधु ?
Cordially, S. L. Abhyankar
सस्नेहमिदम् अभ्यंकरकुलोत्पन्नस्य श्रीपादस्य |
"श्रीपतेः पदयुगं स्मरणीयम् ।"
--
आपको यह मैसेज इसलिए मिला है क्योंकि आपने Google Groups के "kalpa-prayoga" ग्रुप की सदस्यता ली है.
इस समूह की सदस्यता खत्म करने और इससे ईमेल पाना बंद करने के लिए, kalpa-prayog...@googlegroups.com को ईमेल भेजें.
वेब पर यह चर्चा देखने के लिए, https://groups.google.com/d/msgid/kalpa-prayoga/CAFY6qgGnVoTB7591zQL7By%2BDiPzdUntEAOtbv2mFog9P5n846w%40mail.gmail.com पर जाएं.
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGnVoTB7591zQL7By%2BDiPzdUntEAOtbv2mFog9P5n846w%40mail.gmail.com.