किरणागमोद्धारय् इमौ पादौ ममास्पष्टौ-> अनेकगव्य?कं कर्म …सद्यो-निर्वाणयापि वा ॥कश् शुद्धः पाठः? कोऽर्थः?
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् १८
अनेकभविकं कर्म दग्धं बीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः १९
इत्य् एतावान् लब्धः। अन्तिमभागस् तु न दृश्यते तत्र।
On Tue, 15 Aug 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:किरणागमोद्धारय् इमौ पादौ ममास्पष्टौ-> अनेकगव्य?कं कर्म …सद्यो-निर्वाणयापि वा ॥कश् शुद्धः पाठः? कोऽर्थः?जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपिपूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् १८
अनेकभविकं कर्म दग्धं बीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः १९इत्य् एतावान् लब्धः। अन्तिमभागस् तु न दृश्यते तत्र।विकिस्रोतस्य् अवशिष्टस्य शुद्धिर् लब्धा -देहपाते विमोक्षः स्यात्सद्योनिर्वाणदापि वा ।
----
Vishvas /विश्वासः
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgEXQJUgK_oaD1Kshmio6jhONaDhp6QLozJHHFSJ9%2BPxug%40mail.gmail.com.
यत्र प्रारब्ध-कर्मणो ऽपि
विशोधनं सा **सद्यो-निर्वाण-दा** (दीक्षा) ।
यद्य् अपि प्रारब्धस्य भोगेनैव तत्र तत्र विनाशः प्रतिपादितः,
तथापि स तीव्र-वेग-प्रारब्ध-विषयः ।
**प्रारब्धं** हि तीव्र-वेग-मन्द--सुप्त-भेदेन **चतुर्-विधम्** ।
तत्र **तीव्र-वेगयोः**
**भोगं** विना न विनाशः ।
**मन्दस्य**
दीक्षायां संयोजन-सञ्जनन-पूर्वक--भोग-**भोजनेन विनाशः** ।
**सुप्तस्य** तु भोग-भोजनं विनैव **नाशः** ।
एवं च
यत्र शिष्य-गतं तीव्रतरं शक्ति-निपातं,
तादृशं च मल-परिपाकं,
मन्दं सुप्तं च प्रारब्धं **ज्ञात्वा**
ऽत्यन्त-समर्थेन गुरुणा
भोग-भोजनेन तद्-विना वा **विनाशः क्रियते**,
सा **सद्यो-निर्वाण-दा** ।
श्रवणादिकं च
यदा साक्षात्-काराय न पर्याप्तं
तदा अर्चिर्-आदि-द्वारा फल-भोगान् अनुभूय
**प्रलय-समये** शिवानुग्रहे सति
तत्र तदैव **मुक्तिः** ।
तदा शिवानुग्रहाभावे
गुरुणा **जन्मान्तरे मुक्तिः** ।
यदा तु पर्याप्तं
तदा गुरु-कृपा-परिपाकेन
सूर्य-किरण-सन्निधानेनेव
स्वात्म-ज्ञानम् **अभिव्यज्यते** ।
अयम् एव साक्षात्-कारोदयः **फल-साधनम्** अपि ॥