Groups
Groups
Sign in
Groups
Groups
tantrollAsaH
Conversations
About
Send feedback
Help
tantrollAsaH
Contact owners and managers
1–30 of 68
आगमेषु तन्त्रेषु च चर्चायै सन्देहनिवृत्त्यै च सृष्टेयं धारा।
Mark all as read
Report group
0 selected
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
9
Sep 3
भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
unread,
भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
Sep 3
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
Pradeepa Simha
8
Jul 1
दीक्षा-प्रवेश-मात्रेण - श्लोकस्याकरः
यामुनाचार्याणाम् आगमप्रामाण्यग्रन्थे उदाहृतोयं श्लोकः मूलतः श्रीभाष्ये उदाहृतः । शैवागमे उपलभ्यत इति
unread,
दीक्षा-प्रवेश-मात्रेण - श्लोकस्याकरः
यामुनाचार्याणाम् आगमप्रामाण्यग्रन्थे उदाहृतोयं श्लोकः मूलतः श्रीभाष्ये उदाहृतः । शैवागमे उपलभ्यत इति
Jul 1
लोकेश
,
विश्वासो वासुकिजः (Vishvas Vasuki)
3
Apr 8
स्वात्मोपलब्धिशतकम्
अवश्यम्। https://docs.google.com/document/d/1fxJj6OuBa0RjN8wtEBs49TEGqkvHzQwowcD4qX7KFXM/edit?usp=
unread,
स्वात्मोपलब्धिशतकम्
अवश्यम्। https://docs.google.com/document/d/1fxJj6OuBa0RjN8wtEBs49TEGqkvHzQwowcD4qX7KFXM/edit?usp=
Apr 8
लोकेश
2
Mar 29
कश्मीरशैवमते आत्मनः ज्ञानं क्रिया च
एतस्योत्तरं केनापि न दत्तम्। साक्षात् विरोधः स्पष्टोऽत्र। On Friday, May 17, 2024 at 9:10:57 AM UTC+5
unread,
कश्मीरशैवमते आत्मनः ज्ञानं क्रिया च
एतस्योत्तरं केनापि न दत्तम्। साक्षात् विरोधः स्पष्टोऽत्र। On Friday, May 17, 2024 at 9:10:57 AM UTC+5
Mar 29
विश्वासो वासुकिजः (Vishvas Vasuki)
Feb 8
उछ्वास--निश्वास-रूपेण पट्-छताधिक-एकैक-विंशति-सहस्र-कृत्वः
प्रपन्नधर्मसारसमुच्चये ऽनेकत्रैवम् - > अजपामन्त्रस्य ब्रह्मा ऋषिः > देवी गायत्री छन्दः >
unread,
उछ्वास--निश्वास-रूपेण पट्-छताधिक-एकैक-विंशति-सहस्र-कृत्वः
प्रपन्नधर्मसारसमुच्चये ऽनेकत्रैवम् - > अजपामन्त्रस्य ब्रह्मा ऋषिः > देवी गायत्री छन्दः >
Feb 8
विश्वासो वासुकिजः (Vishvas Vasuki)
Feb 7
Re: अकारादि-क्षकारान्त-होमः
On Thu, 6 Feb 2025 at 18:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
Re: अकारादि-क्षकारान्त-होमः
On Thu, 6 Feb 2025 at 18:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Feb 7
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
11/13/24
२८ आगमाः
On Wed, 13 Nov 2024 at 10:46, T Ganesan <gan...@shaivastudies.in> wrote: चित्-प्रियम् =
unread,
२८ आगमाः
On Wed, 13 Nov 2024 at 10:46, T Ganesan <gan...@shaivastudies.in> wrote: चित्-प्रियम् =
11/13/24
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
10/15/24
कापालिक-कालामुख-विभ्रमः प्राचीन-श्रीवैष्णवेषु?
On Tue, 15 Oct 2024 at 15:24, T Ganesan <gan...@shaivastudies.in> wrote: तत्
unread,
कापालिक-कालामुख-विभ्रमः प्राचीन-श्रीवैष्णवेषु?
On Tue, 15 Oct 2024 at 15:24, T Ganesan <gan...@shaivastudies.in> wrote: तत्
10/15/24
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
उज्ज्वल राजपूत
5
7/9/24
भू-कटाह-धर्म-भेदः Hemisphere
"कनिष्ठपूर्वं प्रेतं त्रिः अप्रदक्षिणं परियन्ति । " इत्यादिषु निर्देशेषु प्रसव्यत्वम् अपि
unread,
भू-कटाह-धर्म-भेदः Hemisphere
"कनिष्ठपूर्वं प्रेतं त्रिः अप्रदक्षिणं परियन्ति । " इत्यादिषु निर्देशेषु प्रसव्यत्वम् अपि
7/9/24
विश्वासो वासुकिजः (Vishvas Vasuki)
7/8/24
सङ्कल्पः कथम् अस्तु
सङ्कल्पः कथम् अस्त्व् इत्यत्र कश्चन विचारः (बहुभ्यस् तु वर्षेभ्योऽस्य कश्चन सङ्क्षेप एवोच्यते)। अनेन
unread,
सङ्कल्पः कथम् अस्तु
सङ्कल्पः कथम् अस्त्व् इत्यत्र कश्चन विचारः (बहुभ्यस् तु वर्षेभ्योऽस्य कश्चन सङ्क्षेप एवोच्यते)। अनेन
7/8/24
Department of Philosophy - Manipal
6/27/24
MAHE-DoP - MA overview 2024
Greetings from the Department of Philosophy - Manipal! Given the human-made and natural challenges of
unread,
MAHE-DoP - MA overview 2024
Greetings from the Department of Philosophy - Manipal! Given the human-made and natural challenges of
6/27/24
विश्वासो वासुकिजः (Vishvas Vasuki)
6/24/24
Re: Kumara Tantra
https://archive.org/details/kumara-tantram https://www.sanskritdocuments.org/doc_subrahmanya/
unread,
Re: Kumara Tantra
https://archive.org/details/kumara-tantram https://www.sanskritdocuments.org/doc_subrahmanya/
6/24/24
Department of Philosophy - Manipal
6/12/24
Manipal Philosophy Faculty position
Esteemed colleagues, It is our pleasure at the Department of Philosophy (DoP) of the Manipal Academy
unread,
Manipal Philosophy Faculty position
Esteemed colleagues, It is our pleasure at the Department of Philosophy (DoP) of the Manipal Academy
6/12/24
Srini Acharya
2/25/24
DoP-DPRC - Bhagavad-gita IKS certificate/elective course
Greetings from DPRC, Philosophy, Liberal Arts - MAHE! We continue to offer the sixth edition of the
unread,
DoP-DPRC - Bhagavad-gita IKS certificate/elective course
Greetings from DPRC, Philosophy, Liberal Arts - MAHE! We continue to offer the sixth edition of the
2/25/24
Srini Acharya
2/24/24
Manipal Philosophy seminar on Dvaita Epistemology by Dr Michael Williams, Austria
Link: https://bit.ly/DoP-DPRC-Seminar | All are welcome! Warm Regards, Śrīni Srinivasa Acharya,
unread,
Manipal Philosophy seminar on Dvaita Epistemology by Dr Michael Williams, Austria
Link: https://bit.ly/DoP-DPRC-Seminar | All are welcome! Warm Regards, Śrīni Srinivasa Acharya,
2/24/24
विश्वासो वासुकिजः (Vishvas Vasuki)
,
V Subrahmanian
6
1/3/24
शैवसिद्धान्तानुसारेण दीक्षाप्रभावः
पुनर् अग्रे - श्रवणादिकं च यदा साक्षात्-काराय न पर्याप्तं तदा अर्चिर्-आदि-द्वारा फल-भोगान् अनुभूय **
unread,
शैवसिद्धान्तानुसारेण दीक्षाप्रभावः
पुनर् अग्रे - श्रवणादिकं च यदा साक्षात्-काराय न पर्याप्तं तदा अर्चिर्-आदि-द्वारा फल-भोगान् अनुभूय **
1/3/24
Srini Acharya
12/20/23
MAHE-DoP PhD application 2024
Greetings from the Department of Philosophy – Manipal! At the Department of Philosophy, Manipal, we
unread,
MAHE-DoP PhD application 2024
Greetings from the Department of Philosophy – Manipal! At the Department of Philosophy, Manipal, we
12/20/23
Srini Acharya
8/21/23
Manipal Philosophy - PG orientation immersion session - invite link
Dear all, Greetings from DoP, MAHE! We are glad to invite you to the orientation and immersion
unread,
Manipal Philosophy - PG orientation immersion session - invite link
Dear all, Greetings from DoP, MAHE! We are glad to invite you to the orientation and immersion
8/21/23
Srini Acharya
6/28/23
Manipal Philosophy Faculty position
Esteemed Colleagues, It is our pleasure at the Department of Philosophy (DoP) of Manipal Academy of
unread,
Manipal Philosophy Faculty position
Esteemed Colleagues, It is our pleasure at the Department of Philosophy (DoP) of Manipal Academy of
6/28/23
विश्वासो वासुकिजः (Vishvas Vasuki)
6/26/23
Re: {भारतीयविद्वत्परिषत्} Re: Annotations in śrī-vidyā-nitya-paddhatiḥ of Sahib Kaul
(रुचिरः संवादः) On Mon, 26 Jun 2023 at 15:24, S. Bhattacharyya <sahishnu.bh...@gmail.com
unread,
Re: {भारतीयविद्वत्परिषत्} Re: Annotations in śrī-vidyā-nitya-paddhatiḥ of Sahib Kaul
(रुचिरः संवादः) On Mon, 26 Jun 2023 at 15:24, S. Bhattacharyya <sahishnu.bh...@gmail.com
6/26/23
विश्वासो वासुकिजः (Vishvas Vasuki)
5/15/23
Re: शैवागमपरिचयः सुलभरीत्या द्राविड्या
(प्राचीनं सूत्रम् एतद् धारान्तरे साम्प्रतम् इति। ) On Sun, 29 Aug 2021 at 07:24, विश्वासो वासुकिजः (
unread,
Re: शैवागमपरिचयः सुलभरीत्या द्राविड्या
(प्राचीनं सूत्रम् एतद् धारान्तरे साम्प्रतम् इति। ) On Sun, 29 Aug 2021 at 07:24, विश्वासो वासुकिजः (
5/15/23
विश्वासो वासुकिजः (Vishvas Vasuki)
2
5/8/23
New discord server
The discord server turned out to be inactive. In the meantime, I learned about the very useful (new?)
unread,
New discord server
The discord server turned out to be inactive. In the meantime, I learned about the very useful (new?)
5/8/23
विश्वासो वासुकिजः (Vishvas Vasuki)
5
4/26/23
समावेशे संशय-ह्रासः
वेङ्कटनाथार्य एवम् ब्रूते - दृष्टानुश्रविक-विषय-वितृष्णस्य परमात्मैक-रतेः पुरुषस्य कृत्यानुष्ठाने
unread,
समावेशे संशय-ह्रासः
वेङ्कटनाथार्य एवम् ब्रूते - दृष्टानुश्रविक-विषय-वितृष्णस्य परमात्मैक-रतेः पुरुषस्य कृत्यानुष्ठाने
4/26/23
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
4/25/23
Re: गायत्रीन्यासः
धन्योऽस्मि। https://archive.org/search?query=mantra+maharnava इत्य् एतावज् जालक्षेत्रसुलभम् भाति -
unread,
Re: गायत्रीन्यासः
धन्योऽस्मि। https://archive.org/search?query=mantra+maharnava इत्य् एतावज् जालक्षेत्रसुलभम् भाति -
4/25/23
विश्वासो वासुकिजः (Vishvas Vasuki)
,
thiagarajan ganesan
2
4/23/23
भूत-ऐताळ
स्यात्, ऐताळ इति उपाह्वा (surname) दक्षिणकन्नडप्रान्ते विप्राणा वर्तते । परमेश्वर ऐताळ इति तद्देशीयः
unread,
भूत-ऐताळ
स्यात्, ऐताळ इति उपाह्वा (surname) दक्षिणकन्नडप्रान्ते विप्राणा वर्तते । परमेश्वर ऐताळ इति तद्देशीयः
4/23/23
विश्वासो वासुकिजः (Vishvas Vasuki)
5
4/17/23
हृत्कन्दानन्दसङ्कोचविकासद्वादशन्तेषु
🙏 On Mon, 17 Apr 2023 at 21:41, Sthaneshwar Timalsina <samvid...@gmail.com> wrote: ther are
unread,
हृत्कन्दानन्दसङ्कोचविकासद्वादशन्तेषु
🙏 On Mon, 17 Apr 2023 at 21:41, Sthaneshwar Timalsina <samvid...@gmail.com> wrote: ther are
4/17/23
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
3
4/12/23
प्रमाणम् अपि आहुरभिनवगुप्तगुरवः
शिवाय नमः ॥ Though apparaently it looks incongruent to find the name Abhinavagupta in the body of the
unread,
प्रमाणम् अपि आहुरभिनवगुप्तगुरवः
शिवाय नमः ॥ Though apparaently it looks incongruent to find the name Abhinavagupta in the body of the
4/12/23
विश्वासो वासुकिजः (Vishvas Vasuki)
2
3/31/23
kalātattvam
अपि च रागतत्त्वय् किमपि नोच्यते (पति-भुवनादि-विषये)?? On Fri, 31 Mar 2023 at 18:24, विश्वासो वासुकिजः
unread,
kalātattvam
अपि च रागतत्त्वय् किमपि नोच्यते (पति-भुवनादि-विषये)?? On Fri, 31 Mar 2023 at 18:24, विश्वासो वासुकिजः
3/31/23
विश्वासो वासुकिजः (Vishvas Vasuki)
3/30/23
एकाशीति-पद-मन्त्रः
तन्त्रसारे - अत एव एकाशीति-पद-स्मरण-समये विविध-धर्मानुप्रवेश-मुखेन एक एव +असौ परमेश्वर-विषयो विकल्पः
unread,
एकाशीति-पद-मन्त्रः
तन्त्रसारे - अत एव एकाशीति-पद-स्मरण-समये विविध-धर्मानुप्रवेश-मुखेन एक एव +असौ परमेश्वर-विषयो विकल्पः
3/30/23
विश्वासो वासुकिजः (Vishvas Vasuki)
2
3/30/23
तन्त्रसातोक्ते वर्णोदये प्रश्नः
Fixing typo On Thu, 30 Mar 2023 at 11:20, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas.vasuki@gmail
unread,
तन्त्रसातोक्ते वर्णोदये प्रश्नः
Fixing typo On Thu, 30 Mar 2023 at 11:20, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas.vasuki@gmail
3/30/23