श्रीहर्षकृत द्विरूपकोशः------पूर्वतोऽनुवर्तते।

4 views
Skip to first unread message

iviyan82

unread,
Feb 24, 2014, 12:37:42 PM2/24/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्रीहर्षकृत द्विरूपकोशः-----पूर्वतोऽनुवर्तते।

१३३.जातुधानस्तथा रात्री रात्रिश्चापि निगद्यते।रोदश्च रोदनं चापि भवेद्रागोनुरागवत्॥
१३४.भवेद्राजा च राट्चापि राजी राजिश्च कथ्यते। रेखा लेखा भवेद्रीढारुट्च तथा रुषा॥
१३५.रिक्थमृक्थमपि प्राहुर्भवेतां रोमलोमनी। रुग्रुजे लोष्टलोष्ठू च रदश्च रदनो मतः॥
१३६.रुचको रुचकश्चापि रजसापि रजस्समः।रजनी रजनिश्चापि रजतं रजितं तथा॥
१३७.रोदस्यौ रोदसी चापि रोहितो लोहितस्तथा। रसना रशना चापि रचना रचनं तथा॥
१३८.रिङ्गणं रिंखणं चापि रोहिणी कटुरोहिणी। रेखणी लेखिनी चापि रुषणं रूषणं समम्॥
१३९.रोषिका रोशिका,रात्रिंचरो रात्रिचरस्स्मृतः। लज्जा कज्या तथा लक्ष्मिर्लक्ष्मी लक्ष्यं च लक्षवत्॥
१४०.लक्षं सङ्ख्यार्थकं लक्षा लेख्यालेख्यमपि स्मृतं।लाजो लाजाश्च कथिताः लोप्त्रं लोत्रं च गीयते॥
१४१.लक्षणो लक्ष्मणश्चापि लकुचो लिकुचस्तथा। ललामं च ललामस्स्यात् लालनालालनं तथा॥
१४२.लोहिनीका लोहितिका लांगलीषा तथैव च।लाङ्गलेशा च गदिता, व्याडो व्याळः प्रकीर्तितः॥
१४३.वल्ली वल्लिर्वणिर्वाणी व्रीडा व्रीडमपि स्मृतं।वहो वहो वपिर्वापी वर्मी वर्मिक ईरितः॥
१४४.वारो वालस्तथा वेशो वेषो वासा च वासकम्। भवेद्वृष्टिस्तथा विष्टिः वेत्रो वेत्रमपि स्मृतम्॥
१४५.वीर्यं वीरायितं चापि विश्वा विष्वापि च स्मृता। वेश्या वेष्या च गदिता वंगाबंगः प्रकीर्तितः॥
१४६.वज्रो वज्रमपि प्रोक्तं वीती वीतिश्च कथ्यते। वार्वारि चापि गदितं वारो वासर इत्यपि॥
१४७.व्रतती व्रततिश्चापि विटङ्कश्च विडङ्गवत्।वैदेहिश्चापि वैदेही विपाशा च विपाट् तथा॥
१४८.वाचालश्चापि वाचाटः वियामो वियमोपि च। विश्वसृड्विश्वसृक्च स्यात् वलभी वलभिस्तथा॥
१४९.विफलश्चाफलश्चापि वस्नसाऽवस्नसा तथा। वास्तुकं चापि वास्तूकं वदान्योपि वदन्यवत्॥
१५०.वालुका वालिका चापि बडिशो बलिशोपि च। वर्षाश्चापि भवेद्वर्षा विषुवं विषुवत्तथा॥
१५१.विश्रामो विश्रमश्चापि वातूलो वातुलस्तथा। विकलो विक्लबश्चापि विवश्यो विवशोपि च॥
१५२.विवधो वीवधश्चापि विशाणं तु विषाणवत्। वासुरा वासुरीतिस्स्यात् वातको वातकीति च॥
१५३.वारळा वरळा च स्यात् वरणो वरुणो मतः।वाल्मीकिश्चापि वाल्मीको  वलटा वरटा तथा॥
१५४.वल्मिकं चापि वल्मीकं व्यायामो व्याम उच्यते। विहारश्चापि वीहारो वहारश्चावहारवत्॥
१५५.विद्धकर्णी विद्धपर्णी वावदूको वदस्तथा।विहायसो विहायश्च वामदेवोपि वामवत्॥
                                              (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages