२१.अश्नाति वल्भते भुङ्क्ते जेमतिप्रत्यवस्यति।धन्योऽभ्यवहरत्यन्नं संविभज्यार्थिभिस्सह॥
२२.चर्वतिप्सातिताम्बूलं भक्षयत्यत्ति खादति।धयत्याचामतिपयस्सदापिबतिचूषति॥
२३.गिलतिग्रसतिग्रासं गिरतिग्रसते तथा।वमत्युद्गिरतिच्छर्दत्यसौ छर्दयतिक्षणात्॥
२४.निष्ठीव्यतिक्षिप्यतिच निष्ठीवतिनिरस्यति।क्षिपतिस्नुह्यतिक्षिप्रमुद्गारयति भक्षितम्॥
२५.वेत्तिजानातिजानीते तत्त्वं बोधतिबोधते।प्रत्येतिचोपलभतेबुद्ध्यतेप्रतिपद्यते॥
२६.उत्प्रेक्षते च मनुतेचोत्पश्यति च मन्यते।सम्भावयत्यूहते च विचारयति तत्त्वतः॥
२७. विन्तेविमृशतितर्कतिवितर्कयत्यतिशयान्निरूपयति।परिगणयतिमीमासत्यालोचयति स्फुटं परामृशति॥
२८.आलोचयते कार्यं यो राजा स प्रतीयते सौख्यम्।चिन्तयति स्मरति हरिं ध्यायत्यध्येतिभावयत्यार्यः॥
२९.पश्यत्यालोकते कान्तामीक्षते लोचते पतिः।शृणोत्याकर्णयति च निशामयति तद्वचः॥
३०.जिघ्रतिशिङ्घतिकमलं रसयत्यास्वादयत्यसौ लेढि।आलभतेस्पृशतिपरामृशतिच्छुपतिप्रियां नाथः॥
३१.विस्फुरतिप्रस्फुरतिस्फूर्जत्यथ निर्णयत्यवस्यति च।अवधारयति च कार्यं निश्चिनुतेनिश्चिनोत्यार्यः॥
३२.सन्दिग्धे संशेते सन्देग्धिविशङ्कतेविशेते च।विचिकित्सतिविमृशत्ति चान्दोळयतिचेत्यभिन्नार्थाः॥
३३.मारयतिहन्तिविशसतिकृषतिहिनस्तिप्रमापयत्याजौ।मीनातिद्रूणातिकृणोति च निबर्हयत्यर्थार्दयते॥
३४.मीनीतेकूणीतेसंहरतितृणेढिसूदयत्येषः।कृणुतेकृणातिलुम्पतिलुम्भति शत्रून् कृणीते च॥
३५.क्षिणोतिक्षिणुते चैव क्षिणति क्षयतीत्यपि।दहतिप्रोषतिप्लोषत्योषतिप्लुष्यति द्विषम्॥
३६.आपद्यते च लभतेप्राप्नोतिच विन्दतेच विन्दति राट्।आसादयति च भवतेभावयते सम्पदं धीरः॥
३७.प्रेरयतिप्रेलयतिप्रेषयतिप्रेष्यतिप्रचोदयतिक्षिप्यति।सुवतिक्षिपतिव्यापारयतीह नुदति नुदते च॥
३८.आज्ञापयतिनियुङ्क्तेप्रहिणोतिनियोजयत्यलं क्षिपते।भजतेभजतिश्रयतेश्रयति नृपं सेवते सजति॥
३९.वृक्षं त्वक्षतितक्षतिद्यतिपुमान् तक्ष्णोतिसंवृश्चति।छिन्तेछेदयतिच्छिनत्तिच लुनात्याखण्डतेमुण्डति॥
.पाशं तोडतितोडयत्यपि खुरत्याखण्डयत्यन्वहं।कृन्तत्यत्र छिनत्तित्रुट्यतिलुनीतिदच्छ्यतीमे समाः॥
४०.अभिलषतीच्छतिवांच्छतिगृध्यतिलुभ्यतिचवष्टि कांक्षति च।स्पृहयत्याशास्तेऽर्थं कामयतेऽपेक्षतेऽर्थयते॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।