प्रमाणवचनानि-------------पूर्वतोऽनुवर्तन्ते----------
अथ वैद्यकम्-------वसाशुक्लमसृङ्मज्जामूत्रं विट्कर्णविण्णखाः।श्लेष्माश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः-----चकोरस्य विरज्येते
नयने विषदर्शनात्॥ कामं---॥भजेते विषरूपत्वं तुल्यांशे मधुसर्पिषी॥अक्षिरोगोह्यपस्मारः क्षयः कुष्ठं मसूरिका।दर्शनात् स्पर्शनाद्दानात्सन्क्रामन्ति नरान्नरम्॥बाहटः----॥क्रुद्धैर्धातुभिराहते च मनसि प्राणी तमस्संस्पृशन् दन्तान् खादति फेनमुद्गिरति दोःपादं क्षिपन् मूढधीः।पश्यन् रूपमसत्क्षितौ निपतति व्यर्थाः करोति क्रियाःबिभ्यत्सस्स्वयमेव शाम्यति गते वेगेत्वपस्माररुक्॥नैदानिकाः------द्राक्षामधूकखर्जूरकाश्मर्यैश्च सपद्मकैः।तुल्यांशैःकल्पितं पूतं शीतं कर्पूरवासितम्।पानकं पञ्चधाराख्यं दाहतृष्णानिवर्तकं॥वैद्यसङ्ग्रहः------मेषामिषांबुसंसेक स्तत्केशामिषधूपनम्।स्थेयानयं प्रयोगो हि दाडिमीफलवृद्धये।मत्स्याज्यत्रिफलालेपैःमांसैराजाविकोद्भवैः।लेपिता धूपिता सूते फलं ताळीव दाडिमी।अविक्वाथेन संसिक्ता धूपिता तस्य लोमभिः।फलानि दाडिमी सूते सुबहूनि पृथूनि च॥आहारं पचति शिखी दोषानाहारवर्जितः पचति।दोषापचये धातून् पचति च धातुक्षये प्राणान्॥नैदानिकाः----॥नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्।यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः॥बाहटः-----॥अनिष्टदृक् कृपाहीनो लुब्धो गुरुविवर्जितः।कृष्णरेखाङ्गुळिर्वैद्यो दग्धहस्तः प्रकीर्तितः॥अगन्धमव्यक्तरसं शीतलं च तृषापहं।अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते॥यथा विहन्यात् कूटेन मृगयार्थं वनेचरः।तथा वातात्मको नागं हन्ति वै कूटपाकलः॥---॥मृगः कूटेन शबरैर्हन्यते दारुणं यथा।तथा तेन द्विपस्सीदत्यतस्स्यात्कूटपाकलः॥
राजा---काककुक्षिस्तु या कन्या न्यग्रोधपरिमण्डला।एकं जनयते पुत्रं स च राजा भविष्यति॥सामुद्रिकम्॥परिमण्डलमुदरं
श्लक्ष्णं षडङ्गुळोत्सेधं षोडशाङ्गुळविस्तृतम्।द्वात्रिंशदङ्गुळायामं क्षीरिवृक्षसमुद्भवम्॥पद्माङ्कितं भवेद्भद्रपीठं स्नपनकर्मणि॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि।सर्वस्यास्य यथा न्यायं कर्तव्यं परिरक्षणम्॥इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च।चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः।यस्मादेषां सुरेन्द्राणां मात्राभिर्निर्मितो नृपः।तस्मादभिभवत्येष सर्वभूतानि तेजसा।यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे॥ मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ यस्तु तं द्वेष्टि संमोहात्स विनश्यत्यसंशयम्॥तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः।तस्माद्धर्मं यमिष्टेषु संव्यवस्येन्नराधिपः।अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत्॥मनुः----परितापिषु वासरेषु पश्यन् तटरेखास्थितमाप्तसैन्यचक्रम्।सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः॥कामन्दकः॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।