अथ त्रिरूपकोशः-------श्रीहर्षकृतः--------------
१.अङ्कणं चाङ्गणं स्यादङ्गणा चापि कीर्तिता।अरतिश्चापि निरतिर्विरतिश्च समं त्रयम्॥
२.अवतंसो वतंसस्स्यादुत्तंसः परिकीर्तितः।अलकं चालकःकेशैस्त्र्यलका श्रीदपत्तनम्॥
३.अध्वनीनोऽप्यध्वगश्चाप्यध्वन्यश्च प्रकीर्तितः।भवेदाषाढ आशाढोप्यषाढक इति त्रयम्॥
४.आन्दोळिकास्यादंदोळोऽन्दोळिका च निगद्यते।उररीकृतमित्येतदूरीकृतमुरीकृतम्॥
(त्रिरूपकोशे क-ख-ग-च-ज-त-द-ध-प
५.उदंस्यादुदकं चापि दकं च परिकीर्तितं।भवेदेडुकमेडूकमैडुकं न्यस्तकीकसम्॥
६.कटीरश्च कटी चापि कटिश्चापि निगद्यते।कबरःकबरिश्चापि कबरी चापि कथ्यते॥
७.कर्पटश्च पटश्चापि पटी चापि प्रकीर्तिता।काडम्बश्च कडम्बश्च कलम्बश्च प्रकीर्तिता॥
८.कुटीरश्च कुटी चापि कुटिश्चापि निगद्यते।केशपक्षः केशपाशः केशहस्तोऽपि च स्मृतः॥
९.कंचुळीकः कंचुळिकः कञ्चुलूकः प्रकीर्तितः।करजश्च करञ्जश्च करंजक इति स्मृतः॥
१०.कविलं कपिलं चापि कापिलं च समं स्मृतम्।कुपरः कूपरश्चैव कूर्परश्चापि कीर्तितः॥
११.खुरळी स्यात्खुरळिका खुरळश्च प्रकथ्यते।गौधारश्चापि गौधेरो गौधेय इति कथ्यते॥
१२.गीर्पतिर्गीष्पतिश्च स्याद्गीःपतिः परिकीर्तितः।चन्द्रिका चन्दिमा चापि चान्द्रीति परिकीर्तिता॥
१३.चिलिचीमश्चिलीचीमस्तथा चिलिचिमोऽपि च।जनुदघ्नः जानुमात्रं जानुद्वयसमित्यपि॥
१४.तूणस्तूणी च तूणीरस्त्रयी च त्रितयं त्रयंम्।तुरगोपि तुरङ्गश्च तुरङ्गम इतीरितः॥
१५.तादृशश्चापि तादृक्च तादृक्षश्चाप्युदाहृतः।त्रिफला तृफला चापि त्रिफलं चापि कीर्तितम्॥
१६.द्वयी द्वयं च द्वितयं दिशा दिग्दिश इत्यपि।देवकी दैवकी चापि द्वैकी च परिकीर्तिता॥
१७.दुरितं च दुरीतं च दुरीतिश्च निगद्यते।समा दुत्तूर धुत्तूर धूत्तूरा कितवे स्मृताः॥
१८.धारुणिर्धारुणी चापि धरणी च प्रकीर्तिता।नवं नव्यं नवीनं च नसा नासा च नासिका॥
१९.निडालं च निटालं च निटिलं च प्रचक्षते।निपातश्चापि पातश्च निपतः परिकीर्तितः॥
२०.नारिकेळो नाळिकेरो नाडिकेरश्च कथ्यते।पूः पुरी च पुरं चापि पाण्डुः पाण्डुरपाण्डरौ॥
२१.पर्षश्च परिषच्चापि परीषच्चापि गद्यते।पृथिविः पृथिवी च स्यत् पृथ्वी च परिकीर्तिता॥
२२.पादुका पादुकं पादूरिति संज्ञात्रयं स्मृतम्।पारदा पारदं चापि पारतं च प्रकथ्यते॥
२३.प्लवगश्च प्लवङ्गश्च प्लवङ्गम इति स्मृतः।
(त्रिरूपकोशे प-भ-म-र-ल-व-श-स-ह )
.पल्यायणं पल्ययणं पल्याणं च निगद्यते॥
२४.परिवेषः परीवेषः परिवेशः प्रकीर्तितः।पुरोगमः पुरोगामी पुरोग इति कथ्यते॥
२५.पराभवः परीभवः परीभावश्च कथ्यते।भ्रमश्चापि भ्रमिश्चापि भ्रमीति परिकीर्तिता॥
२६.भीरुको भीलुको भीरुः भिदिरं भिदुरं भिदुः।भ्रकुंसश्च भ्रूकुंसश्च भ्रूकुंसश्चेति कथ्यते॥
२७.भुजगश्च भुजङ्गश्च भुजङ्गम इति स्मृतः।भामिनी भामिनिश्चापि भामा च परिकीर्तिता॥
२८.मन्थो मन्थाश्च मन्थानः मुन्मुदाप्रमुदास्समाः।मार्ताण्डश्च मृताण्डश्च मार्तण्डश्च प्रकीर्तितः॥
२९.मधूळिका मधूळिश्च मधु चेति प्रकीर्तितम्। रती रतं च सुरतं रथिको रथिरो रथी॥
३०.राक्षा लाक्षा च रक्षा च रभटी चार्भटी भटी।लपश्च लापनं चापि लापनश्च निगद्यते॥
३१.वाग्वाचा च वचश्च स्यात् वृत्तिर्वार्तं च वृत्तवत्।भवेद्विघ्नं च विघ्नश्च विघ्ना परिनिगद्यते॥
३२.भवेद्वृद्धिश्च वृद्धी च वार्धी चेति निगद्यते।वलग्नं चावलग्नं च लग्नं च परिकीर्तितम्॥
३३.विरिंचिश्च विरिंचश्च विरिञ्चन इति स्मृतः।विहगश्च विहङ्गश्च विहङ्गम इतीरितः॥
३४.वळक्षश्च वळाक्षश्च बलक्षश्च प्रकीर्तितः।वृषभश्च वृषश्चापि ऋषभश्च प्रकीर्तितः॥
३५.वाणिज्यं च वणिज्यं च वणिज्या चापि कीर्तिता।शुण्डश्शुण्डा च शुण्डारश्शरदश्शारदश्शरत्॥
३६.शर्करास्याच्छर्करिल श्शार्करः परिकीर्तितः।शकुला शकुलश्चापि शकुली च प्रकीर्तितः॥
३७.शुभदन्ती शुभदती सुदती च प्रकीर्तिता।शूरकल्पश्शूरदेश्य श्शूरदेशीय इत्यपि॥
३८.सदृक्सदृक्षस्सदृशस्सुषीरं सुषिरं सुषिः।स्वप्नश्च स्वपनं च स्यात्स्वापश्चापि प्रकीर्तितः॥
३९.सलीलं सलिलं चापि सरिरं चापि कथ्यते।सिन्धुकस्सिन्धुवारश्च सिन्धुवारक इत्यपि॥
४०.स्फोरणं स्फोरणा स्फोरः संधासन्धानसन्धयः।भवेद्धर्म्यश्च हर्म्यञ्च तथा हर्मोऽपि च स्मृतः॥
(इति त्रिरूपपद्धतिस्समाप्ता)
अभिवाद्य,
ऐवियन्।