प्रमाणवचनानि पूर्वतोऽनुवर्तन्ते-------

22 views
Skip to first unread message

iviyan82

unread,
Mar 9, 2014, 10:24:41 AM3/9/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
प्रमाणवचनानि--------पूर्वतोऽनुवर्तन्ते।

गजानाम् उत्पत्तिः-----॥सूर्यस्य अण्डकपाले द्वे समानीय प्रजापतिः।परिगृह्य स्वहस्ताभ्यां सप्तसामान्यगायत। गायतो ब्रह्मण
स्तस्मात्समं पेतुर्मतङ्गजाः। अत एव सिन्धुरस्सामज इत्यमरोक्तिः-------भद्रश्रीहरितालगुग्गुलुशिलागन्धोऽतिशूरो रणे नानाशस्त्रनिपातवेगसहनस्तम्बेरमः क्षत्रियः॥गजशास्त्रम्----॥त्वग्भेदाच्छोणितस्रावान्मांसस्य च्यवनादपि।आत्मानं यन्न जानाति सा स्याद्गम्भीरवेदिता॥राजपुत्रीये-----॥चिरकालेन यो वेत्ति शिक्षां परिचितामपि।गम्भीरवेदी विज्ञेयास्स गजो गजवेदिभिः॥
मृगधर्मीये॥मोक्षात्परा गतिर्नास्ति,नास्ति वेदात्परा कृतिः।नास्ति कृष्णात्परो देवो नास्ति यानं गजात्परम्॥पृथिव्या भूषणं मेरुश्शर्वर्या भूषणं शशी।नराणां भूषणं राजा,सैन्यानां भूषणं गजः॥विभूतेर्भूषणं शान्तिर्वृत्तं स्यात्कुलभूषणम्॥गृहस्य भूषणं स्त्री स्यात्सैन्यानां भूषणं गजः॥शीलेन शोभते रूपं चारित्र्याच्छोभते कुलम्।पुष्पितं शोभतेऽरण्यं सगजं शोभते बलम्॥
नासौ सुतो यत्र गुणा न सन्ति नासौ बुधो येन तपो न तप्तम्।नासौ पुमान्यस्य वशा न भार्या नासौ नृपो यस्य वशा न
नागाः॥---चन्द्रहीना यथा रात्रिः सस्यहीना यथा मही।गजहीना तथा सेना भर्तृहीना तथाङ्गना॥करात्कटाभ्यां नेत्राभ्यां मेढ्रा
च्चापि मदस्रुतिः।पालकाप्यसंहिताः॥ करात् नासारन्द्राभ्यामित्यर्थः॥
अश्वशास्त्रम्-----द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः।एकः फालेप्युदाने च दशावर्ताः प्रकीर्तिताः।आवर्तसाम्यादावर्तो
रोमसंस्थानमङ्गिनाम्।वक्षस्थाश्शुक्तयस्तिस्र ऊर्ध्वरोमाजयावहाः।मुहुःपश्चिमपादाभ्यां भुवि स्थित्वाग्रपादयोः।ऊर्ध्वप्रेरणया
स्थानमश्वानां पुरुषस्स्मृतः॥गतिः पुलाचतुष्का च तद्वन्मध्यजवापरा।पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः॥एकैका
त्रिविधा धारा हयशिक्षाविधौ मता।लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत्क्रमात्॥दृश्यते यच्च हृदये रोमावर्तचतुष्टयम्
स तु श्रीवृक्ष इत्याहुः स स्याच्छ्रीवृक्षकी हयः॥मल्लिकाक्षस्सितेनाक्ष्णा कृष्णेनेन्द्रायुधो हयः॥ इन्द्रायुधश्च नीलाक्षो मल्लिकाक्षस्सितेक्षणः॥ इति चाश्वशास्त्रम्।
विद्याः-----अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चतुर्दश।आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात्।अर्थशास्त्रं परं तस्माद्विद्याह्यष्टादश स्मृताः॥मनुः----॥ अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥सूत्रस्थं पदमादाय वाक्यैस्सूत्रानुसारिभिः।स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥यतिस्सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः।समुद्रादिपदान्ते च व्यक्ताव्यक्तपदान्तिके।नित्यं प्राक्पदसम्बन्धा च्चादयः प्राक्पदान्तवत्।परेण नित्यं सम्बन्धात्प्रादय स्तु परादिवत्।
                                                                                           (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages