प्रमाणवचनानि पूर्वतोऽनुवर्तन्ते---------
रतिकाले मुखं स्त्रीणां शुद्धमाखेटकेंशुनां-----स्मितमिह विकासि नयनं किंचिल्लक्ष्यद्विजं हसितं।मधुरस्वनं विहसितं सांगशिरःकम्पमुद्धसितं।अपहसितं सास्राक्षं विक्षिप्तांगं भवत्यतिहसितं।द्वे द्वे हसिते चैषामुत्तममध्याधमाभिधे क्रमशः।प्रेमाभिलाषो रागश्च स्नेहःप्रेमरतिस्तथा।शृङ्गारश्चेति सम्भोगस्सप्तावस्थः प्रकीर्तितः।प्रेमा दिदृक्षा रम्येषु तच्चिन्तात्वभिलाषकः।रागस्तत्संगबुद्धिस्स्यात् स्नेहस्तत्प्रवणा क्रिया।तद्वियोगासहं प्रेमरतिस्तत्सहवर्तनम्।शृङ्गारस्तत्समं क्रीडा सम्भोगस्सप्तधा मतः॥भूपालः----मदप्रमोदव्रीडादेर्वाक्स्तम्भं गद्गदं विदुः।सुखदुःखाद्भुतानन्दैर्हर्षाद्यैश्चित्तविक्रिया।चमत्कारस्स सीत्कारश्शरीरोल्लासनादिभिः----॥
प्रलापः प्रियसंश्लिष्टगुणालाप उदाहृतः॥----॥इह दृष्टमिहाश्लिष्टमिहागतमिहस्थितम्।इह निर्वृतमत्रैव शयितं चाप्यलंकृतम्॥एवमादीनि वाक्यानि विलाप इति कथ्यते॥---॥रूपयौवनलावण्याद्युपभोगोपबृंहितैः।अलंकरणमंगानां शोधेति परिकीर्तिता॥----॥मुक्ताफलेषु छायायास्तरळत्वमिवान्तरा।प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते॥दूष्यप्रकरणम्॥द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषकौ।यच्चाधनः कामयते यच्च कुप्यत्यनीश्वरः॥विदुरः॥----द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ।गोग्रहं वनभङ्गं च दृष्ट्वा युद्धं पुनःपुनः॥-----॥पानमक्षास्त्रियश्चैव मृगया च यथाक्रमं।एतत्कष्टतरं विद्याच्चतुष्कं कामजो गणः॥मनुः॥---मृगयाक्षास्त्रियः पानंवाक्पारुष्यार्थदूषणे॥दण्डपारुष्यमित्येतन्महाव्यसनसप्तकं।कामःक्रोधस्तथा लोभो हर्षो मानो मदस्तथा।षड्वर्गमुत्सृ
जेदेनमस्मिन्त्यक्ते सुखी भवेत्॥कामंदकः-----आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणाम्।ज्ञानं नरांणामधिको विशेषो ज्ञानेन हीनः पशुभिस्समानः॥चन्दिका----आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत्।लोभाद्यः पितरौ भ्रात्रून् स कदर्य इति स्मृतः।गोमांसभक्षको यस्तु लोकबाह्यं च भाषते।सत्याचारविहीनोसौ म्लेच्छैत्यभिधीयते॥--जामयो/ज्ञानिनो यानि गेहानि शपन्त्यप्रतिपूजिता।तानि कृत्या हतानीव विनश्यन्ति समन्ततः।। मनुः॥ कृत्या आभिचारिकदेवता।---॥सप्तत्यास्सप्तमे वर्षे सप्तमे मासि सप्तमे।रात्रिर्भीमरथी नाम सर्वप्राणिभयंकरी॥त्यजेदन्त्यकुलोद्भूतां वृद्धस्त्रीकन्यकां तथा॥स्मृतिः॥रसवादे तु वित्ताशा मोक्षाशा शाक्तिके मते।(दत्तपुत्रे च)।जामातरि च) पुत्राशा तिस्र एता निरर्थिकाः॥नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।नान्तकस्सर्वभूतानां न पुंसां वामलोचना।तृप्त्यर्थकयोगे तृतीयार्थे षष्ठी----स्त्रियो जारेण तुष्यन्ति गावस्स्वच्छन्दचारतः।कुंजरा पांशुवर्षेण ब्राह्मणाः परनिन्दया॥ भारतम्॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।