प्रमाणवचनानि-----पूर्वतोऽनुवर्तन्ते।

50 views
Skip to first unread message

iviyan82

unread,
Mar 16, 2014, 7:27:08 AM3/16/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
प्रमाणवचनानि-----पूर्वतोऽनुवर्तन्ते----------

॥विदुरनीतिः-----"एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु।पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव॥"(अर्थः)एकया
बुद्ध्या।द्वे हिताहिते।त्रीन् अरिमित्रोदासीनान्।चतुर्भिः सामदानभेददण्डैः।पञ्च इन्द्रियाणि।षट् कामक्रोधलोभमोहमदमात्सर्याः॥
सप्त स्त्रीमद्यमृगयाक्षवाक्पारुष्यदण्डपारुष्यार्थदूषणानि सप्त व्यसनानि।
सामान्यम्----॥ आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा॥स्मृतिः----ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि।इष्टलाभादिनान्येषामवज्ञा
गर्व ईरितः। भूपालः----आत्मनश्चरिते सम्यक् ज्ञातेन्यैर्यस्य जायते।अपत्रपा महती स विलक्षण इति स्मृतः---॥विश्वामित्राहि
पश्पाशवारणेप्यप्सु कर्दमे।वार्धके तमसि श्रान्तौ दण्डं दशगुणं भवेत्॥आकर्षकास्त्वयस्कान्तविशेषाश्चुम्बकादयः॥वैजयन्ती॥
----॥दूरादाकर्षणे शक्तो यस्स आकर्षकस्स्मृतः।सर्वेषां स्पर्शलोलत्वं कुरुते य स्स चुम्बकः।कृतार्थयति यो दृष्ट्या स तु
सन्द्रावकस्स्मृतः।भ्रामको मधुराभाषी संस्तवेद्द्वेषभाजनम्॥भोजकारिकाः॥----॥असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः।
सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना॥सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशं क्षपयन्ति दर्पणोदर-
निहिता इव मन्दिरस्यान्तः॥क्षीणेन्द्वर्कार्किभूपुत्राः पापस्तत्संयुतो बुधः।पूर्णचन्द्रबुधाचार्यशुक्रास्तेस्युश्शुभग्रहाः॥वराहमिहिरः॥
---॥अतिपातिषु कार्येषु राज्ञां तत्कर्मकारिणाम्।विवाहादीनि कार्याणि मौढ्येपि गुरुशुक्रयोः॥गर्गसंहिता-----मूलाश्लेषाविशाखासु
माहेन्द्रे चोदितः पुमान्।न दोषकृद्विवाहे स्यात् स्त्रियस्त्वेतासु निन्दिताः॥-----॥स्त्रीविषये-----सर्वेन्द्रियसुखास्वादो यत्रास्तीति
मनस्स्त्रियाः।तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो विदुः॥भूपालः-----गतागतकुतूहलं नयनयोरपाङ्गानधिस्मितं।कुलनत
भ्रुवामधर एव विश्राम्यति।वचःप्रियतमश्रुतेरतिथिरेवकोपक्रमःकदाचिदपि चेद्भवेत् मनसि केवलं मज्जति॥पतिं या नाभिचरति
मनोवाक्कायकर्मभिः।सा भर्तृलोकमाप्नोति सद्भिस्साध्वीति चोच्यते॥
                                                                                                                          (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages