प्रमाणवचनानि समाप्तानि पूर्वलेखनेनैव---अथ तत्तद्व्याख्योक्तकोशेष्वजादिपदानि----यथा----
अग्रमालम्बने प्राप्ये--विश्वः---अङ्कस्समीप उत्सङ्गे चिह्ने स्थानापराधयोः, केशवः---मृताववसिते रम्ये समाप्तावन्त इष्यते-
शब्दार्णवः----अर्धेन्दुश्चन्द्रशकले गळहस्तनखाङ्कयोः।विश्वः--अतिथिस्स्यात्प्राहुणिके कोपेकुशतनूभवे--रत्नमाला--अन्तो स्त्री
निश्चयेनाशेस्वरूपेग्रेन्तिकेऽन्तरे-रत्नमाला--यदवाच्यस्य वचनमवाच्यवचनं हि तत्।भवेदनुशयोद्वेषे पश्चात्तापानुबन्धयोः-विश्वः--अन्यौ विभिन्नासदृशौ--वै--क्लीबेन्तरं चावकाशे तादर्ध्येवसरेऽवधौ।-वै--अश्वस्तुरङ्गस्तुरगोहयस्सप्तिस्तुरङ्गमः।शालिहोत्री व्रती
कुण्डीप्रोधीवारुःप्रकीर्णकः।कुदरोघोटकस्तार्क्ष्यःक्रमणोगृहभोजनः।,वै--अर्थःप्रकारेविषयेव्यवहारेप्रयोजने--रत्नमाला---ज्ञातहेतुविवक्षायामप्यादिकथमव्ययम्।कथमादितथाप्यन्तं यत्नगौरवबाधयोः।उत्पलमाला--भवेदपचितिः पूजाव्ययहानिषुनिष्कृतौ।--वि-श्रेष्ठोक्षाणौ तु पुङ्गवौ।,वै--॥अभिजातस्थिरे न्याय्ये कुलीनप्राप्तरूपयोः।वि-अरुणोर्कार्कसारथ्योररुणं लोहितेन्यवत्।-वि-अस्रमश्रुणि शोणिते-वि-अमृतं यज्ञशेषे स्यात् पीयूषे सलिले स्मृतम्।-वि-अङ्गदो बाहुवलयं--वै॥अक्षोरथाङ्ग आधानेव्यवहारे
विभीतके।--वै-अरिष्टं तु शुभे क्लीबं निम्बवृक्षे पुमानयम्।-वै--अपदानं पराक्रमे--के--अर्धचन्द्रस्तदाकारेबाणे बर्हे शिखण्डिनः।अङ्गदं बाहुवलयेप्यङ्गदःपुंसिवासरे-के--अक्षोवरूथिन्यङ्गेनानयनादौ विभीतके।उत्पलः--अर्धचन्द्रस्तु चन्द्रके।गळहस्ते बाणभेदे।-वि--अनन्तोनागराड्विष्णुः--वै---अजिनं पापमुच्यते।--त्रि।षः--अवस्कन्दः प्रपातश्च सौप्तिकश्च निगद्यते-हला-रात्रौ छलादाक्रमणमवस्कन्द इत्यर्थः।अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते।--वि--चारौ कुल्येभिजातस्स्यात्-भा-अनुभावः प्रभावे स्यात् निश्चये भावसूचके--वि-अवश्यायो हि मे गर्वे।अषः।अनुध्यानमनुग्रहः-उत्पलमाला---अवपातस्तु हन्त्यर्थो गर्तः छन्नस्तृणादिभिः।-यादवः--अहिर्बुध्न्योजटाटीरोजटाजूटोग्निलोचनः,पञ्चाशन्निघण्टुसारे---अङ्कूरोङ्कुरमस्त्रियाम्।-वैजयन्ती॥अङ्कुरोस्त्रीनवोद्भिदि-अमरशेषः।अशनंकूरमाहारः-अजयः-असिताङ्गो विशसनः तरवारिश्च हुङ्कृतः।करवालःकुठारश्च वालश्चन्द्रसुतोऽपि च-अजयः----अर्कोर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति-विद---अर्कोमघोनि स्फटिके ज्येष्ठभ्रातरि भास्करे,अ।षः।---अगस्त्ये शुकनासस्स्यात् मार्जारोवङ्गसेनकौ।अतसी।विद--अशनं कूरमाहारो वाजो वादी दिवि स्त्रियाम्।,विद---स तु स्यादर्जुनो यस्तु मातुरेकस्तनूभवः,विद---सन्यादलंजः किंजश्च यस्य जन्म निरर्थकम्।विद--अङ्गजं रुधिरे व्योम्नि क्लीनापुत्रमनोजयोः।,विद----अकारादिपदानि समाप्तानि।
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।