कोशेष्वजादिपदानि पूर्वतोऽनुवर्तन्ते।

1 view
Skip to first unread message

iviyan82

unread,
Mar 24, 2014, 11:01:49 AM3/24/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
कोशेष्वजादिपदानि--------अनुवर्तन्ते-------

विद---ऊर्मिरुत्कलिकोल्लोलकल्लोलौ लहरी तथा।हलायुधः---पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः।अतिवेगसमायुक्ता गति
रूर्मिरुदाहृता॥वै---ओं प्रश्नेङ्गीकृतौ रोगे।विश्वः--क्षेत्रं कळत्रे केदारे सिद्धस्थानशरीरयोः।प्रतापमार्तण्डः---क्षणो व्यापारवैकल्ये
कालभेदाल्पकालयोः।वैजयन्ती----क्षेत्रं कळत्रे केदारे सिद्धस्थानकळत्रयोः।विश्वः--क्षेत्रं गात्रे च केदारे।,वै--क्षपणश्श्रमणोऽवासा
नग्नाटस्स्याद्दिगंबरः।विद--क--कल्याणमक्षरे स्वर्णे कल्याणं मङ्गळेपि च,वि--कठोरः कठिने पूर्णे--रभसः--कंकटीकः कटाटंकः
कटपूः परमेश्वरः।विदग्धचूडामणिः---कर्णी रथः प्रवहणे मंचे राज्ञां स्वयंवरे।अमरशेषः॥कण्ठोगळेन्तिके शब्दे।कलं त्रिषु रवेऽ
व्यक्तमधुरे हर्षिते तु वा।वैजयन्ती--कबन्धं सलिले दैत्येऽप्यपमार्थ्नि कळेबरे।भास्करः---कथ्योद्गमकथार्हयोः।उत्पलः--कथास्स्याद्गमनेपि च।अजयः---क्रोत्रकौन्तेययोः कर्णः।रत्नमाला--कटुस्तिक्ता प्रियाकार्यसुरभूषणमत्सरे।वै--गजगण्डेशवरदे किलंजे कुणपे कटः।वै---कराळो दन्तुरे तुङ्गे विकृतोज्ज्वलयोरपि।भागुरिः--कषायो मधुरे स्निग्धे तिक्ते च सुरभिण्यपि।वै----कंकेळिःकरकेळिस्स्यादशोकः शान्तपादपः।अज----कठिनी वर्णलेखिनी।वै--शुक्लधातुशिलायान्तु कटिनी कर्कटीकरी।बाणः----॥क्लीबे कं शं सुखं शर्म निर्वाणं निर्वृतिः स्त्रियाम्।अ।षः।कलहेन्त्ययुगे शोके कलिर्लोकहरेपि च।केशवः---कपालःकर्परस्समौ।कराळो दन्तुरे तुंगे विकृते भीषणेपि च।वै---नीलोत्पलं तु कन्दोट्टं।कदनं समरं युद्धं।कंगुनी पीततण्डुलाः।एकाक्षः केकरोक्षविकूणनं।कायस्थःकरणस्समौ।विद---कादम्बः कलहंसेक्ष्सोः।वि--काळिकास्स्यान्नवाम्बुदे।अ।षः।--कान्ता नार्यां प्रियंगौ स्त्री शोभने त्रिषु
नाधवे।लोहे च चन्द्रसूर्यायःपर्यायान्तश्शिलासु च।मेदिनी--अधःपटः काण्डपटः।वै---कांची स्यान्मेखलादाम्नि प्रभेदे नगरस्य च।काहळी तु तरुण्यां स्यात्काहळं भृशशुष्कयोः।वाद्ये भाण्डविशेषे तु काहळा काहळः खले।वि--नित्ययात्रः कार्पटिकः।भागुरिः---कार्मुकं तु चतुर्हस्तं।वै---कान्तारो दुर्गमे मार्गे दुर्भिक्षे पातकेपि च।अजयः---अळीकेपि किल स्मृतम्।किंकिरातः पीतभद्रः पीतपुष्पो मृदुद्रुमः।प्रतापमार्ताण्डः----किरातस्त्वभिधेयवत्।स्त्रियां चामरधारिण्यां।          (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages