क्रियानिघण्टुः--------समाप्तः-------

10 views
Skip to first unread message

iviyan82

unread,
Mar 3, 2014, 12:34:43 AM3/3/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
क्रियानिघण्टुः---------पूर्वतोऽनुवर्तते।

आकारयत्याह्वयति स्वमामन्त्रयते प्रियं। अथ पर्यनुयुङ्क्तेऽसावनुयुङ्क्ते स पृच्छति॥ (८१)
परिवर्तते निवर्तत एष व्यावर्तते च गत्वैव।व्याघटते च परावर्तत इत्येकवाचकाश्शब्दाः॥ (८२)
उपदेग्ध्युपदिग्धे सा लिम्पति रूषति च कुङ्कुमं छुरति।दृष्ट्वा प्राणाधीशं विकिरति विक्षिपति पादयोः कुसुमम्॥(८३)
शक्नोति सहते जेतुं सहति प्रभवत्यलम्।तरति प्लवते ज्ञानसेतुना भववारिधिं॥(८४)
सङ्ग्रामयते जजति च संप्रहरति युध्यते च जंजति च। आहन्ति च गदयाऽसौ युध्यति सन्तापयत्यलं शत्रून्॥(८५)
कन्दति क्रन्दति क्लन्दत्याक्रोशति च कन्दते।क्रन्दते क्लन्दते शोचत्यलं रोदिति दुर्मतिः॥(८६)
प्रलम्भयति बध्नाति तथा गर्धयते खलः।प्रतारयत्यल्पबुद्धींस्तदा वंचयते नरान्॥(८८)
वरिवस्यति परिचरति च पर्यङ्क्ते सेवते भजति।शुश्रूषते च भजते श्रयते चाराधयत्युपास्ते च॥(८९)
प्रसादयति देवेशं तथोपचरति स्फुटं।पर्यंजति तथा धीमान् प्रायेणैकार्थवाचकाः॥(९०)
मनत्यभ्यस्यति कलास्संशीलयति शीलति।विस्रम्भते विश्वसिति प्रत्येति च सतां वचः॥(९१)
उन्मीलयति च विलसति विकसति च स्फोटते स्फुटत्याशु।उन्मेषत्युन्मिषति प्रबुध्यते जृम्भते पद्मम्॥(९२)
पूत्वा पवित्वा प्रशमय्य नष्ट्वा नशित्वा च विहाय हित्वा।संन्यस्य संसाय निखाय खात्वासङ्गत्यसंगम्यनिहत्यहत्वा॥९३
मृडित्वा मृदित्वा कुपित्वाकुषित्वामृषित्वारुषित्वाविदित्वागृहीत्वा।कृषित्वाचकृत्वामुषित्वाक्लिशित्वाखनित्वाक्षुधित्वावचित्वा
लुचित्वा॥(९४)
पंचित्वावंचित्वालुंचित्वाक्रम्यचक्रमित्वाच।तर्षित्वामर्षित्वाकर्षित्वातत्त्वतोगुधित्वा च॥(९५)
गुम्फित्वालुम्फित्वालोभित्वा खलु लुभित्वा च। क्लिष्ट्वापक्त्वारुद्ध्वाबद्ध्वाप्रस्कन्द्यनिष्कंद्य॥(९६)
मत्वा खात्वाज्ञात्वाग्रन्थित्वाचग्रधित्वाच।अर्तित्वानर्तित्वाप्रापय्यसमाप्यचांचित्वा॥(९७)
पीत्वापरिव्यायविधायचोक्त्वाव्याख्यायधीत्वापरिवीयधित्वा।संव्यायसंक्षीयविजायमीत्वाविजित्यसंमन्यमनोमनित्वा॥(९८)
विगायावमायावमत्यप्रमत्यप्रयम्यप्रयत्यप्रणत्यप्रणम्य।निमायप्रमायप्रलायप्रलीयप्रवृश्च्यप्रपायप्रहायप्रदाय॥(९९)
दत्वादात्वादित्वाधीत्वाप्रस्थायचस्थित्वा।नत्वामित्वामीत्वासंदायविहायचारुसंमाय॥(१००)
द्यूत्वाजलित्वावृश्चित्वाक्षूत्वावृत्वाविवृत्य च।तर्णित्वाधक्षणित्वाचप्रक्षित्यादिचोह्यताम्॥(१०१)
                        इति श्रीपाण्ड्यभूपालविरचितक्रियानिघण्टुः समाप्तः।
अभिवाद्य,
ऐवियन्।


Reply all
Reply to author
Forward
0 new messages