प्रमाणवचनानि----------पूर्वतोऽनुवर्तन्ते-----------
॥मनुः॥नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे।अन्या सम्भोगचिह्नैस्तु कुपिता खण्डिता मता॥----पुल्लिङ्गेनोच्यते स्त्री च
पुंवच्छक्तिमती क्वचित्।इति श्रीमध्वभाष्ये॥अत एव प्रतापरुद्रीये रुद्राम्बायां रुद्रदेव इति व्यवहारः॥यद्गतागतविश्रान्ति-
वैचित्र्येण ववर्तनं।तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते॥इति॥आकुञ्चितपुटापाङ्गसङ्गतार्थनिमेषणी।मुहुर्व्यावृत्ततारा च
दृष्टिराकेकरा मता। इति च शार्ङ्गदेवः॥----॥क्रोधाश्रुहर्षभीत्यादेस्सङ्करः किलिकिञ्चितं।शृङ्गारचेष्टाः॥----दृङ्मनस्सङ्गसङ्कल्पौ जागरः कृशतारतिः।ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश॥---चक्षुःप्रीतिर्मनस्सङ्गस्सङ्कल्पोऽथ
प्रलापिता॥जागरःकार्श्यमरतिः लज्जात्यागोथ संज्वरः।उन्मादो मूर्छनं चैव मरणं चरमं विदुः॥इत्यवस्था द्वादश॥अङ्कुर
पल्लवकलिकाकोरकफलभोगभागयं क्रमशः।प्रेमा मानःप्रणयस्स्नेहो रागोनुराग इति॥रसार्णवः॥ईषद्विकसितैर्गण्डैः कटाक्षै
स्सौष्ठवान्वितैः।अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत्॥भूपालः---यद्योषितस्सम्मुखमागताया अन्यापदेशाद्व्रजतो नरस्य।
गात्रेण गात्रं घटते तदालिङ्गनस्पष्टकमाहुरार्याः॥रतिरहस्ये॥यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातान्निबिडोपगूढाः॥
परिश्रमार्थं शनकैर्विदग्धास्तं कण्ठसूत्रं प्रवदन्ति सन्तः॥उरसि कमितुरुच्चैराविशन्ती वरांगी स्तनयुगमुपधत्ते चेत्स्तनालिङ्गनं
तत्॥कण्ठसूत्रस्तनालिंगनशब्दौ पर्यायौ॥-----॥बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते।तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकं।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितं।इति॥आदौ रतं बाह्यमिह प्रयोज्यं तत्रापि चालिंगनमेव पूर्वम्। इति च रतिरहस्ये॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।