श्रीहर्षकृत द्विरूपपद्धतिस्समाप्ता-----१ श्लोकतः १८२ श्लोकपर्यन्तम्---पूर्वतोऽनुवृत्य---

6 views
Skip to first unread message

iviyan82

unread,
Feb 25, 2014, 12:31:21 AM2/25/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्रीहर्षकृत द्विरूपकोशः------पूर्वतोऽनुवर्तते।

१५६.वेणीखरा भवेद्वेणीगरावानीपकस्तथा। वनीपको वासुदेवो वासुश्चाथ विदारणम्।
१५७.दारणं चापि कथितं, शापश्शपनमुच्यते। शंढष्षण्ढश्च गदितः शावस्सावोपि कीर्तितः॥
१५८.भवेच्छान्तं च शमितं श्रमश्श्रामोपि कीर्तितः। शुष्कञ्च शुषितं चापि श्रान्तिं श्रान्तं प्रचक्षते॥
१५९.शिखा च शिखरं शाटी शाटश्शम्भूश्च शम्भुवत्।शम्पासम्पाशितं शातं शल्कश्च शकलस्तथा॥
१६०.शेलुश्शेलूर्भवेच्छोणा शोणी शूण्डं च शुण्डवत्।शंबं साम्बं शारसारौ भवेच्छोषश्च शोषणम्॥
१६१.शमीशमीरश्शम्बूकश्शम्बुकश्शरदा शरत्।शोण्डीरमपि शौण्डीरं श्यामाकश्श्यामकोपि च॥
१६२.श्यामालश्श्यामलोपि स्या च्छ्वशुरस्स्वसुरस्तथा। शरारुश्चापि शारारुश्शबलं सबलं तथा॥
१६३.शम्बरं सम्बरं चापि शष्कुलिश्शष्कुलोपि च। शतद्रुश्च शितद्रुश्च शाद्वलश्शाद्वलोपि च॥
१६४.शालूरश्चापि सालूरः शकुनिश्शकुनस्तथा। शम्भळीशम्फळी चैव शाल्मली शाल्मलिर्भवेत्॥
१६५.श्रवणं श्रावणं प्रोक्तं शबरश्शाबरस्तथा। ष्ठेपनंष्ठीपनं तुल्यं स्फटा चापि स्फटस्तथा॥
१६६.सूचिस्सूचीस्रवस्स्रावः स्वनस्स्वानः स्रुतिस्सृतिः।सायं सायस्तथा सर्वश्शर्वस्सूनं प्रसूनवत्॥
१६७.स्यालश्श्यालश्च कथितस्सूरश्शूरस्सखिस्सखा।सूरस्सूरीसालशालौ सर्पस्सार्पस्सहास्सहः॥
१६८.सन्ध्या सन्धिस्सुखं सौख्यं स्पर्शःस्परिश इत्यपि।सुरा सुरीस्स्याच्च समस्समानस्स्तवनं स्तवः॥
१६९.सिंहाणं चापि सिंघाणं सिन्दूरं सिन्दुरं मतं।सौदर्यस्सोदरश्च स्यात्सौहार्दं सौहृदं स्मृतम्॥
१७०.समाख्याच समज्ञा च संकरस्साङ्करस्सङ्करस्तथा।संयामस्संयमश्चापि संहितं सहितं समे॥
१७१.सृणीका सृणिका चापि स्फटिकं स्फाटिकं तथा।सुत्रामापि च सूत्रामा सूकरश्शूकरोपि च॥
१७२.सृगालश्च शृगालश्च साङ्कर्यं सङ्करोपि च। सततं सन्ततं चैव सेवनं सीवनं स्मृतम्॥
१७३.स्तम्बघ्नस्तु स्तम्बघनः सवनं सावनं तथा।स्वयम्भूश्च स्वयम्भुश्च साहस्रं च सहस्रवत्॥
१७४.सीमन्तमपि सीमन्तः साहित्यं साहिती तथा।सुमनास्स्यात्सुमनसः समीकं समिकं तथा॥
१७५.सर्षपस्स्यात् सरिषपः सुधर्मा च सुधर्मणा। सत्राचरस्सहचरः सुवासिन्यां स्ववासिनी॥
१७६.सुरापाणं सुरापानमथ सालावृकस्तथा।भवेच्छालावृकस्साम्परायस्स्यात्सम्परायवत्॥
१७७.सुनासीरश्शुनासीरः स्यात्संवलनमित्यपि। तथा संवरणं प्रोक्तं हलं चापि हलस्तथा॥
१७८.हहाहाहाहुहूर्हूहू हर्षोर्हरिष इत्यपि।हृष्टं च हृषितं चापि हेषाह्रेषाहनुर्हनूः॥
१७९.हनूमान् हनुमांश्चापि हयनं हायनं मतं।हिण्डिरोपि च हिण्डीरः हविषा हविरुच्यते॥
१८०.हारीतो हरितोपि स्यात् हिङ्गुलुश्चापि हिङ्गुलम्। हज्जलो हिज्जलोपि स्यात् ह्रीबेरं हरिबेरवत्॥
१८१.हलीषा च हलेशा च हञ्जीका हञ्जिकापि च।हरितश्च हरिच्चापि ह्रदिनी ह्रादिनीति च॥
१८२.भवेत् क्ष्वेळस्तथा क्ष्वेडः क्षमःक्षामः प्रकीर्तितः।स्यात् क्षुत्क्षुतमपि प्रोक्तं क्षिरिका क्षीरिकापि च॥
                                         (इति द्विरूपपद्धतिस्समाप्ता)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages