प्रमाणवचनानि--------पूर्वतोऽनुवर्तन्ते-------

9 views
Skip to first unread message

iviyan82

unread,
Mar 12, 2014, 11:19:58 AM3/12/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
राज्ञां भगवदंशत्वे विष्णुपुराणम्॥----एते सर्वे प्रवृत्तस्य स्थित्यां विष्णोर्महात्मनः।विभूतिभूता राजानस्तथान्ये मुनिसत्तमाः॥इति॥राज्ञां सृष्टिर्जगद्रक्षणार्थेत्युक्तं मनुना॥स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः।वर्णानामाश्रमाणां च राजा
सृष्टोभिरक्षिता॥इति॥बालोपि नावमन्तव्यो मनुष्य इति भूमिपः।महती देवताह्येषा नररूपेण तिष्ठति॥नरेन्द्रास्सत्रिणो गङ्गा
सूर्याचन्द्रमसौ शिखी।दृष्टमात्राः पुनन्त्येव किं पुनः परिसेविताः॥मनुः----आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती।विद्याह्येता
श्चतस्रस्स्युः लोकस्य स्थितिहेतवः॥कामं--॥आन्वीक्षक्यां तु विज्ञानं धर्माधर्मात्रयीस्थितौ।अर्थानर्थौ च वार्तायां दण्डनीत्यां
नयानयौ॥मनुः----आत्मानं सारथिं चाश्वान् रक्षन् युद्ध्येत यो नरः।स महारथसंज्ञस्स्यात्तन्न्यूनोर्धरथस्स्मृतः----मौलं भृतं
सुहृच्छ्रेणीद्विषदाटविकं बलम्।गर्भदासादिस्थायिबलं मौलम्॥१॥वेतनावर्जितं भृतम्॥२॥सुहृत्प्रेषितं सुहृद्बलम्॥३॥जनपदेभ्यः
आनीतं श्रेणीबलम्॥४॥केनचिद्द्विषता सह युद्धे द्विषदन्तरेण प्रेषितं द्विषद्बलम्॥५॥ आटविकं किरातादिबलम्॥इति विवेकः॥
६॥दुःखे विपदि सम्मोहे कार्यकालात्ययेपि च।हितान्वेषी च हितकृद्यस्सुहृत्सोभिधीयते।---सत्यवागार्जवरतिरुपकुर्वन् प्रियं
वदन्-भजते यस्स्वयं प्रीतिं प्रियस्स परिकीर्तितः॥--समानशीलव्यसनो गुह्याख्यानैकभाजनम्।विपत्प्रतिक्रियाभिज्ञो वयस्यः
परिकीर्तितः॥--सदानुरक्तप्रकृतिः प्रजापालनतत्परः।विनीतात्मा हि नृपतिः भूयसीं श्रियमश्नुते॥कामं----सर्वेषां तु विशिष्टेन
ब्राह्मणेन विपश्चिता।मन्त्रयेत परं मन्त्रं राजा षाड्गुण्यसंयुतं॥मनुः---साम दानं च भेदश्च दण्डश्चेति चतुष्टयम्।मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः॥अदेशकालापरोक्ष्यं परोक्षस्यैव वस्तुनः।मन्त्रौषधश्रियाभेदैः इन्द्रजालं प्रचक्षते॥साम्ना दानेन भेदेन
समस्तैरथवा पृथक्।विजेतुं प्रयतेतारीन्न युद्धेन कदाचन॥मनुः--अद्रौ वनेऽथ राष्ट्रे सर्वजनावाससङ्कीर्णं।क्रयविक्रयिकैर्युक्तं पुरमुदितं यत्तदेव नगरमिति॥---चातुर्वर्ण्यसमेतं सर्वजनावाससङ्कीर्णं।बहुकर्मकारयुक्तं यत्तन्नगरं समुद्दिष्टम्।---राज्ञा सभासदःकार्याः रिपौ मित्रे च ये समाः।परिच्छेद्यान् स्वयं पश्येत्स वै परिवृतोन्वहम्॥कामं---नियुक्तकर्मनिष्पत्तौ विज्ञप्तौ यदृच्छया।भृत्यान् धनैर्मानयंस्तु राजा ह्यक्षोभ्यतां व्रजेत्॥बृह-----यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः।भर्तुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते।यच्चास्य सुकृतं किंचिदमुत्र समुपार्जितम्।भर्ता हरति तत्सर्वं परावृत्तपथे ध्रुवम्॥मनुः----द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ।परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः॥समाक्रान्तो बलवता कांक्षन्नभ्रंशिनीं श्रियं।श्रयते वैतसीं वृत्तिं न भौजं गीं कदाचन।
                                                            (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

Reply all
Reply to author
Forward
0 new messages