श्रीहर्षकृतद्विरूपकोशः------पूर्वतोऽनुवर्तते------

6 views
Skip to first unread message

iviyan82

unread,
Feb 19, 2014, 10:57:06 AM2/19/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्रीहर्षकृत द्विरूपकोशः    ( पूर्वतोऽनुवर्तते )      आ -इ-उ-ऋ-ए-ऐ-क

१८.आन्वीक्षकीसमाचारग्वधारागवधौ स्मृतौ। स्यातामाकारणाकाराविष्टमीष्टमपि स्मृतम्॥
१९.इन्दिरास्यात्तथेन्दीरापीङ्गुदीचेङ्गुदोऽपि च।इषिका स्यादिषीका च स्यादीपेशा तथैव च॥
२०.ईश्वरी चेश्वरा च स्या दुतमूतमपि स्मृतं।उक्थमुक्थ्यमपि प्रोक्तमुषाप्यूषा निगद्यते॥
२१.उल्मूकमुल्मुकं प्राहुरुषणं तूषणं तथा।उषरं स्यादूषरं च स्यादुदारोऽनुदारवत्॥
२२.उत्तमोऽनुत्तमश्च स्या दुदग्रश्चानुदग्रवत्। भवेदुत्थानमुत्तानमुर्वशी चोर्वशी तथा॥
२३.भवेदुल्लोच ऊल्लोच उन्नायश्चोन्नयस्तथा।उशीरोऽप्युशिरश्च स्यादुच्छ्रायोऽप्युच्छ्रयस्तथा॥
२४.उन्दुरुश्चाप्युदीरुस्स्यादुदूखलमुलूखलं।ऊर्मिश्चोर्मी तथोरुस्स्यादूरू ऋश्यश्च ऋष्यवत्॥
२५.ऋषिश्चापि ऋषी च स्या दृभूकऋभुकस्तथा।ऋश्यप्रोक्ता ऋष्यप्रोक्ता प्येधमाहुस्तधैधसा॥
२६.ऐलबिलश्चैडबिड औशीरं चौशिरं तथा।कङ्गुः कङ्गूश्च कथिता कोषः कोशः कषा कशा॥
२७.क्रिमिःकृमिस्तथा कर्षःकरिषस्स्यात्कुथःकुथा।भवेत्कक्ष्या च कक्षा च क्रोडाक्रोडं प्रकीर्तितम्॥
२८.केळीकेळिरपि प्रोक्ता काषं काशं प्रचक्षते।भवेत्कुणिश्च कूणिश्च कारूः कारुरपि स्मृतः॥
२९.भवेत्कलिश्च कलिका कुपःकूपः प्रकीर्तितः।क्लिष्टं क्लिशितमप्याहुः क्रीतं क्रीणं प्रकीर्तितम्॥
३०.कहळी काहळी च स्यात्कुमुदं कुमुदोऽपि च।कवाटं च कपाटं च कुर्दनं खुर्दनं समम्॥
३१.कलशःकलनश्चैव कृशरः कृसरोऽपि च।कर्मीणोऽपि च कर्मीरः कुबरः कूबरोऽपि च॥
३२.कुद्दाललश्च कुदालश्च करिण्यां कारिणीति च।कुशलं कुसलं चापि कोसलोत्तरकोसला॥
३३.कपोणिः कपणिश्चापि किलिञ्जश्च किलिञ्जकः।ककुदं ककुदप्याहुः कटकङ्कटकस्तथा॥
३४.कमलं कमलोवापि कर्षकःकृषकोऽपि च।कन्दळं कन्दळी च स्यात् कदळीकदळस्तथा॥
३५.कंखणश्चापि कंखाण कोंकाणश्चापि कोंकणः।किमीरोऽपि किम्मीरस्स्यात्काकणी काकणिस्तथा॥
३६.कन्धरा कन्धरश्च स्यात्करम्भश्च करम्भया।कुर्कुरः कुक्कुरोपि स्यात्कुसुमं सुममित्यपि॥
३७.कर्बुरश्चापि कर्बूरः करकः करकापि च।कराटश्च कराटिश्च किलिनी कीलिणी तथा॥
३८.कमनः कामनश्चापि केसरो नागकेसरः।करेटुः कर्करेटुश्च कोरकं कोरकोपिच॥
३९.कल्माषश्चापि कल्मासः किरीटं च किरीडवत्।किसरः केसरश्च स्यात्करटश्च कटस्तथा॥
४०.कृपटं च कृपीटं च करभोपि करम्भकः।कन्दरःकन्दरा च स्यात् कैकेयी केकयीति च॥
                                                (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

Reply all
Reply to author
Forward
0 new messages