प्रमाणवचनानि-------पूर्वतोऽनुवर्तन्ते------

12 views
Skip to first unread message

iviyan82

unread,
Mar 15, 2014, 9:37:32 AM3/15/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
प्रमाणवचनानि---------पूर्वतोऽनुवर्तन्ते-------

॥कामन्दकः॥गिरिपृष्ठं समारुह्य प्रासादं वा रहो गतः।अरण्ये निश्शलाके वा मन्त्रयेताविभावितः॥मनु॥निस्तम्भे निर्गवाक्षे च
निर्भित्त्यन्तरसंश्रये।प्रासादाग्रेत्वरण्ये वा मन्त्रयेताविभावितः।सहायास्साधनोपायाः विभागो देशकालयोः।विनिपातप्रतीकारस्सि
द्धिःपञ्चाण्ग्गमिष्यते॥कामन्दकः॥कर्मणामारम्भोपायः॥पुरुषद्रव्यसम्पत्तिः॥देशकालविभागः।विनिपातप्रतीकरः कार्यसिद्धिश्चेति॥
राजमन्त्राङ्गपञ्चकम्॥नाट्यम्॥योसौ धनिविशेषस्तु स्वरवर्णविभूषितः।रञ्जको जनचित्तानां स रागः कथितो बुधैः॥क्रमात्
स्वराणां सप्तानामारोहश्चावरोहणम्।मूर्छनेत्युच्यते तज्ज्ञैः॥इति च सङ्गीतरत्नाकरः----शृङ्गाररसभूयिष्ठैः भूरिभावतरङ्गितैः।
अङ्गैरनङ्गसर्वस्वशोभातिशयशालिभिः।अन्वितो नृत्तभेदो य स्तल्लास्यमिति कथ्यते॥सङ्गीतचूडामणिः॥---॥रङ्गं प्रसाध्य
निष्क्रान्ते सूत्रधारे सहानुगे।तादृशःप्रविशेदन्यस्सूत्रधारगुणाकृतिः॥दशरूपकं॥अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्।चक्षुर्भ्यां
भावयेद्भावं पादाभ्यां तालनिर्णयः।यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः।यतो मनस्ततो भावो यतो भावस्ततो मतिः॥---पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी।कुब्जा च  स्वरहीना च षडेता नाट्यवर्जिताः॥भरतः॥यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये।कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्स कीर्तितः॥वसन्तराजीये॥--॥पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते प्रविश्य तद्वदपरः कार्यमास्थापयेन्नटः॥प्रथमं पूर्वरङ्गस्स्यात्ततः प्रस्तावनेति च।आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते॥
प्रयाणोपक्रमे हर्षो मार्गे सर्वत्र सौख्यदः।मनःप्रसादः प्रथमं प्रस्थाने सिद्धिकारणम्॥१.वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं
भरतं नलं च।एतान्नृपान्यस्स्मरति प्रयाणे तस्यार्थसिद्धिःपुनरागमश्च॥२॥पूर्णकुम्भे तथादर्शे दध्नि मद्ये तथामिषे।मीने शङ्खे ध्वजे छत्रे चामरे चारुयोषिति।चाषे मृगे भरद्वाजे फलपुष्पाक्षतेषु च।वृषभे समदे नागे सितवाहे द्विजोत्तमे।सुवर्णे दिव्यरत्ने च वीणायां पटहेपि च।बद्धे चैव पशौ दृष्टे यात्रा भवति सिद्धिदा॥धृतातपत्रश्शुचिशुक्लवासाःपुष्पाञ्चितश्चन्दनचर्चिताङ्गः।विप्रश्शिखावान् कृतभोजनश्च ददाति दृष्टः पथि सर्वसिद्धिम्॥
॥वसन्तराजीयम्॥दक्षिणाक्ष्णः परिस्पन्दो दक्षिणस्य भुजस्य च।हृदयस्य प्रसादश्च सद्यस्संसिद्धिसूचकाः॥शकुनशास्त्रम्॥---॥
दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात् पश्चाद्दृष्टो यस्स पाकं विधत्ते।शंसेदिष्टं तत्र साधु द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्॥
गार्ग्यः॥न देवा दण्डमादाय रक्षन्ति पशुपालवत्।यन्तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥
                                                                                        (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages