तत्तत्कोशेषु कवर्गीयादिपदानि-------पूर्वतोऽनुवर्तन्ते।
वि---किंपुनरर्थेऽतिशये प्रश्ने पक्षान्तरे किमुत।गणरत्नमहोदधिः।किं वितर्के परिप्रश्ने क्षेपे/क्षेमे निन्दापराधयोः।वि--किराती
चामरधरा यवनी परिचारिका।शब्दार्णवः---की---कीलालमसृगम्भसोः।वि---कीनाशः कर्षकक्षुद्रकृतान्तपशुघातिषु।वि--कु--कुकीलो भूधरःकुण्डः कुण्डीरस्सानुमानपि।कुटुम्बं तु सुतादिकम्।धान्यकोशः कुसूलोऽस्त्री।विद--रामस्नुषायां च तथा कुमुदिन्यां कुमुद्वती।रभसः---कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ॥वि--दर्भेपि कुशमस्त्रीस्स्याद्द्वीपे रामसुतेपि वा।अयोविकारे तु कुशी कुशा वा स्यात्कुशं जलम्।कुम्भीरस्तस्करे नक्रे पथिच्छाया हरेऽपि सः।कुटस्तु घटवेश्मनोः।कुटिस्त्रीकुम्भदास्यामल्पवेश्मनि चापि सा।कुटीरौकर्कटालयौ।रत्नमाला----कुलं जनपदे गृहे।वि---कुम्भीनसःफुल्लरिको लेलिहानश्च कञ्चुकी।अज---कू--कूर्परःकटहोऽस्त्रियाम्।कटाहः।विद---कूटोऽस्त्री गिरिशृङ्गेयन्त्रेराशावयोघनेव्याजे।अनृते मायायामपि।कण्डूकःकण्डनं चेति तण्डुलस्य मले द्वयम्।कठुर्निद्धे करुदिः।कठेरो किञ्चनोडुस्थः।करम्बःकरबो मिश्रः।कथाप्रसङ्गस्तु विषवैद्येवार्ताहरेपि च॥विद--कदळी वैजयन्त्यां च रम्भायां हरिणान्तरे।वि---कदळी केतुरम्भयोः।पुरुषोत्तमः कदळःकदळी रम्भा।यादवः---पायंपायंकळाचीकृतकदळदळानारिकेळीफलाम्भः।इति बालरामायणे---॥निवातकदळप्रख्यैरिति यादवाभ्युदये।कर्णिकारःकंचुकारःकोकःकनकपुष्पकः।कक्षःकाननवीरुधोः।विश्वः---कक्षे वानिकुञ्जेतृण्यायां।अज---कन्दळीमृगभेदे स्यात्कन्दळन्तु नवाङ्कुरे।करकस्तु कमण्डुलौ।
दाडिमे पक्षिभेदे च द्वयोरेष घनोपले।रत्नमाला---दिग्दष्टं वर्तुलाकारं करिका नखरेखिका।वै---कटकं वलयेसानौ प्राकारे नगरे कटौ।भास्क---कटकं वलये सानौ राजधानीनितम्बयोः॥वि---कटुतिक्तकषायास्तु सौरभ्येपि प्रकीर्तिताः।के---कटाहःकर्तरःस्तूपः।
वै--कल्पश्शास्त्रे विधौ माने संवर्ते ब्रह्मणो दिने।मेदिनी--कल्कः पापाशये पापे दम्भे।वि---कराळो भीषणेऽन्यवत्।वि---करो
नभोंशुहस्तेषु राजदेये घनोपले।अज---कङ्कस्तुरङ्गे गृध्रे च वार्तायां प्रवरेपि च।भागुरिः---रागेक्वाथेकषायोऽस्त्री।यादवः---अस्त्री कषायो निर्यासे सौरभे रसरागयोः।क्वाथे विलेपने चाथ द्रव्ये स्यादेष वाच्यवत्।भास्करः---कंसोऽस्त्री लोहभाजनम्।
शाब्दिकमण्डनम्---करुणस्तु रसे वृक्षे कृपायां करुणा मता।वि---कालेशिल्पेनृत्तवृद्धौ चन्द्रांशे कलनेकला।वै--कछं क्लीबेबृहन्मत्स्यस्कंधकूर्चेषु कथ्यते।गोपालः---कच्छो जलप्रायदेशे मध्यबन्धनपट्टयोः।विश्वप्रकाशः--कबरःकर्बुरश्शारः।हलायुधः----का---कालेयकं कुंकुमं स्यात्काश्मीरं घुसृणं समम्॥ (समाप्तोऽयम्)
अभिवाद्य,
ऐवियन्।