क्रियानिघण्टुः-----------पूर्वतोऽनुवर्तते-------
६१.प्रावृणुतेकुम्भयतेस्तृणोतिवस्त्रैस्तृणातिकुम्भयतिच।स्तृणुतेचाच्छादयतिप्रोर्णोतिप्रोर्णुते स्वाङ्गम्॥
६२.प्रावृणोतिस्तृणीतेथ विदारयति हृद्गतं।भिनत्तिस्फोटयत्येष भिन्तेदारयतिस्फुटम्॥
६३.पिदधातिस्थगयति पिधत्ते चावृणोति च।अपिधत्ते चावृणुतेच्छादयत्यन्यदुर्गुणान्॥
६४.कम्पते वेपते त्वंगत्यजतिप्रचलत्यपि।निद्रातिच वटुश्शेतेसस्तिच स्वपितीत्यपि॥
६५.रुण्टतिलुण्टतिमुषतिच मोषति मुष्णाति चोरयत्यर्थम्।लुण्टयतिग्रोचतिच ग्लोचतिकोजतिचभोजतिक्षतबुद्धिः॥
६६.बिभेत्युद्विजते त्रस्यत्येष त्रसति शङ्कते।विद्रातिविद्रवत्येष धावत्यपि पलायते॥
६७.भ्रमतिभ्राम्यतिभ्रामयत्याघुणति।घोणतेघूर्णति तथा कीर्तिस्ते भुवनत्रये॥
६८.तंसत्यलङ्करोत्येष भूषयत्यपि भूषते प्रसाधयत्यपि गुणैर्या मण्डयति मण्डति॥
६९.द्योततेशोभतेसम्यग्भासते च प्रकाशते।भ्राजतेदीप्यतेभाति राजा राजतिराजते॥
७०.हटत्ययं कनतिच तथा शुम्भतिशुम्भते।चकास्ति रोचते चैव भ्राशते भ्लाशते बुधः॥
७१.श्च्योततिक्षरतिक्षीरं स्तनात्स्रवति सूदते।वत्सं पाति च पुष्णातिपुष्यत्युपचिनोति च॥
७२.नदतिध्वनतिरौतिकौतिस्वनतिकूजति।कवते कुवते पक्षी तथा कुञ्जति गुञ्जति॥
७३.जुगुप्सतेकुत्सयते विगर्हयतिनिन्दति।गर्हतेग्लहतेपापात्तथा बीभत्सते सुधीः॥
७४.शपतेशपतिक्रोधात्तथा शप्यतिशप्यते।आक्रोशत्याक्षिपति च दुर्जनं सकलो जनः॥
७५.जिह्रेतित्रसतेह्रीच्छत्यलं व्रीडतिलज्जते।लज्जते दुश्चरित्राणि दृष्ट्वान्यस्य स्वयंसुधीः॥
७६.आश्लिष्यत्यालिङ्गति परिरभते दिग्वधूः परिष्वजते।उपगूहति कीर्तिश्रीः कुन्देन्दुसमप्रभावी बुधः॥
७७.स्वदतेस्वादतेक्षीरं स्वर्दते रोचते नृणां।द्रायतिप्रीयते चतुर्भुक्त्वा तृपति तृप्यति॥
७८.प्रीणातितर्पयत्यलमाह्लादयतिवा तृप्नोति।सन्तोषयतिधिनोतिप्रीणयतिपृणोतिसुखयति प्रौडः॥
७९.स्निह्यतितूषतितुष्यतिहृष्यति दृष्ट्वैव मोदते कान्तम्।दृप्यतिमाद्यतिकर्वतिखर्वति सा क्षीबते च गर्वति च॥
८०.विचिनोत्यवेक्षतेऽसावन्विष्यतिमृगयते गवेषयति।अन्वेषते च मार्गतिमार्गयति च विचिनुते दोषान्॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।