द्विरूपकोशः------पूर्वतोऽनुवर्तते----

23 views
Skip to first unread message

iviyan82

unread,
Feb 21, 2014, 11:51:23 PM2/21/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्रीहर्षकृत द्विरूपकोशः-----------पूर्वतोऽनुवर्तते-----------

८१.नीलंगुरपि नीलांगुर्नारको नरकस्तथा।निशीतं निशितं चापि नटनं नाटनं तथा॥
८२.निलयश्चालयश्चापि निकृत्तिर्निकृतिस्तथा।नारंगमपि नार्यंगं नगरी नगरं तथा॥
८३.निचकी नैचकी च स्यात् निगदश्च निगादवत्।निरृतिर्नैरृतश्चापि निक्वाणो निक्वणस्तथा॥
८४.नेदिष्ठोऽपि च नेदीयान् निनदश्च निनादवत्।भवेन्नियंता यन्ता च निहाका निहकापि च॥
८५.नैवेद्यं च निवेद्यं च निकुंजः कुंज एव च।नडमीनो नलमीनो नारायणनरायणौ॥
८६.नीराजनं तथा नीरा जना च परिकीर्तिता।प्राग्र्यः प्राग्रसरश्चापि पंगुः पंगूश्च कथ्यते॥
८७.पृश्निश्च पृश्निपर्णी च प्रावृट्प्रावृषया सह।पशुश्च पर्शुका चापि प्लिहप्लीहागगदेपि च॥
८८.पुष्यः पौषस्तथा पूर्णं पूरितं च प्रकीर्तितं।पिष्टं च पिषितं प्रुष्टं प्लुष्टं चापि पविर्भविः॥
८९.प्रायश्च प्रायसा तुल्यः पर्घस्स्यात्त् परिघस्तथा।पुरश्च पुरतः प्रोक्तं पथः पंथाश्च कथ्यते॥
९०.भवेत्पांसुश्च पांशुश्च प्राणाः प्राणोऽपि स्मृतः।प्रत्नं प्रतनमप्याहुः प्रज्ञः प्राज्ञश्च गद्यते॥
९१.प्रघाणः प्रघणश्चापि पतंगः पतगस्तथा।प्राचीनं प्राचीरमपि पालाशश्च पलाशवत्॥
९२.प्रियालस्स्यात् प्रियालश्च परेतः प्रेत उच्यते।पत्रंगमपि पत्राङ्गं परशस्स्पर्श एव च॥
९३.पूरुषः पूरुषश्चापि परशूःपरशुस्तथा।प्रततिर्व्रतति श्चापि प्रादेशोऽपि प्रदेशवत्।पिटकः पेटकश्चापि पललं पलमित्यपि॥
९४.पृथुलं पृथु चापि स्यात् प्रग्राहः प्रग्रहोऽपि च।स्यात्पलाण्डुः पलण्डु श्च प्रचेताश्च प्रचेतसः॥
९५.पल्यंकिका च पल्यंकः प्रक्वाणः प्रक्वणोऽपि च।प्रियाळू स्स्यात्त प्रियाळुश्च पाटली पाट्ला तथा॥
९६.पुळिन्दस्स्यात् पुळिन्दोऽपि पृषतः पृषदित्यपि।प्रत्यूषः प्रत्युषश्चापि परिखा परिघा समे॥
९७.पालना पालनं चापि पांसुला पांशुला तथा।भवेत्पतत्र पत्रं च पांडित्यं पाण्डिती तथा॥
९८.स्यात्पल्लवः पल्लविकः पुलकश्च पुलो भवेत्।पोतवाहः पोतवहः पुनर्वसु पुनर्वसु॥
९९.पारङ्गतं पारगत् पतद्ग्राहः पतद्ग्रहः।पराक्रमो विक्रमश्च प्रतीचीनं प्रतिंचनम्॥
१००.पारावतः पारवतः प्रतिश्रायः प्रतिश्रयः।प्रतिकारः प्रतीकारः पृषदश्वो भवेदपि॥
                                        (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages