प्रमाणवचनानि-------पूर्वतोऽनुवर्तन्ते।

30 views
Skip to first unread message

iviyan82

unread,
Mar 5, 2014, 7:51:31 AM3/5/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
प्रमाणवचनानि        पूर्वतोऽनुवर्तन्ते।

॥मनुः॥रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिं।गुरुमग्निं च गां सूर्यं प्रातः पश्येत्स्दा बुधः॥
॥स तु यद्यन्यजातीयः पतितः क्लीब एव वा।विकर्मस्थस्सगोत्रो वा दासो दीर्घामयोऽपि वा।
           ऊढापि देया सान्यस्मै सप्रावरणभूषणा।कात्यायनः॥ 
पृथिवीं सलिलं तेजो वायुराकाशमेव च।सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः॥
गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति पण्डिताः।चारैः पश्यन्ति राजानः चक्षुर्भ्यामितरे जनाः॥
॥स्मृतिः॥आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च।अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्॥
हिरण्या कनका रक्ता कृष्णा चैवाथ पिङ्गळा।बहुरूपातिरिक्ताग्नेस्सप्तजिह्वाः प्रकीर्तिताः॥अत्र जिह्वाशब्दश्शिखावाची॥
अहेरिव ऋणाद्भीतस्सन्मानान्मरणादिव।कुणपादिव च स्त्रीभ्यस्तं देवाः ब्राह्मणं विदुः॥
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयं।वैश्यं क्षेमं सदा पृच्छेच्छूद्रमारोग्यमेव च॥
॥स्मृतिः॥सर्वे देवास्तु पशवो ब्रह्मविष्ण्विन्द्रपूर्वकाः।प्रोक्तास्तेषां पतिर्यस्मादतः पशुपतिस्स्मृतः॥
॥शैवनिरुक्तिः॥आत्मानः पशवः प्रोक्तास्सर्वे संसारवर्तिनः॥विष्णुपुराणम्॥गोभिर्विप्रैश्च वेदैश्च सतीभिस्सत्यवादिभिः।दातृभिर्धर्म
शीलैश्च सप्तभिर्धार्यते मही॥अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः।भृग्वग्निजलसम्पातैर्मरणं प्रविधीयते॥सत्सन्निकर्षे
परिवर्तितव्यं विद्याधिकाश्चापि निषेवणीयाः।सवर्णतां गच्छति सन्निकर्षान्नीलः खगो मेरुमिवाश्रयन्वै॥भारतम्॥--प्रियोपि
भवति द्वेष्यः परुषामीरयन् गिरं।मधुरान्त्वीरयन्वाचमपि शत्रुः प्रियो भवेत्॥कर्णस्त्वचं शिबिर्मांसं प्राणान् जीमूतवाहनः।
ददौ दधीचिरस्थीनि किमदेयं महात्मनाम्॥रत्नशास्त्रम्॥--करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि।मुक्ताफलानि प्रथितानि लोके तेषान्तु शुक्त्युद्भवमेव भूरि॥॥जीमूतकरिमत्स्याहिशङ्खवंशवराहजाः।शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिक
योनयः।सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः।नीलीरसनिभाः केचिच्छम्भुकण्ठनिभाः परे॥क्षीरमध्ये क्षिपेन्नीलं क्षीरं
चेन्नीलतां व्रजेत्।इन्द्रनीलस्स विज्ञेयस्सर्वसम्पत्प्रदायकः॥अगस्त्यः॥अमृतांशुकरस्पर्शाद्यःक्षरत्यमृतं क्षणात्।चन्द्रकान्तस्स
आख्यातः दुर्लभस्स्यात्कलौ युगे॥स्कान्दे॥
                                                                                                (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages