Shankara Prashna Uttara Ratna Malika (06/11/12)

3 views
Skip to first unread message

shankara-prashna-u...@googlegroups.com

unread,
Jun 10, 2012, 9:42:26 PM6/10/12
to shankara-prashna-u...@googlegroups.com

====================
कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः ।
kasya kriyaa hi saphalaa yaH punaraachaaravaa~nshishhTaH |
कः शिष्टो यो वेदप्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५०॥
kaH shishhTo yo vedapramaaNavaanko hataH kriyaabhrashhTaH || 50||

कस्य क्रिया हि सफला?
kasya kriyaa hi saphalaa?
##Whose action is fruitful?##

यः पुनराचारवान् शिष्टः ।
yaH punaraachaaravaan.h shishhTaH |
यः पुनर्-आचारवान् शिष्टः ।
yaH punar-aachaaravaan.h shishhTaH |
##Of one who is of good conduct and refined.##

कः शिष्टः
kaH shishhTaH
##Who is refined?##

यो वेदप्रमाणवान्
yo vedapramaaNavaan
यः वेद-प्रमाणवान्
yaH veda-pramaaNavaan
##One who has accepted the Vedas as authority.##

को हतः?
ko hataH?
कः हतः?
kaH hataH?
##Who is the one that gets killed?##

क्रियाभ्रष्टः
kriyaabhrashhTaH
क्रिया-भ्रष्टः
kriyaa-bhrashhTaH
##One who has fallen from his religious duties.##



--------------------------------------------------------------------
Reply all
Reply to author
Forward
0 new messages