You do not have permission to delete messages in this group
Copy link
Report message
Show original message
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to shankara-prashna-u...@googlegroups.com
====================
कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः ।
kasya kriyaa hi saphalaa yaH punaraachaaravaa~nshishhTaH |
कः शिष्टो यो वेदप्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५०॥
kaH shishhTo yo vedapramaaNavaanko hataH kriyaabhrashhTaH || 50||
कस्य क्रिया हि सफला?
kasya kriyaa hi saphalaa?
##Whose action is fruitful?##
यः पुनराचारवान् शिष्टः ।
yaH punaraachaaravaan.h shishhTaH |
यः पुनर्-आचारवान् शिष्टः ।
yaH punar-aachaaravaan.h shishhTaH |
##Of one who is of good conduct and refined.##
कः शिष्टः
kaH shishhTaH
##Who is refined?##
यो वेदप्रमाणवान्
yo vedapramaaNavaan
यः वेद-प्रमाणवान्
yaH veda-pramaaNavaan
##One who has accepted the Vedas as authority.##
को हतः?
ko hataH?
कः हतः?
kaH hataH?
##Who is the one that gets killed?##
क्रियाभ्रष्टः
kriyaabhrashhTaH
क्रिया-भ्रष्टः
kriyaa-bhrashhTaH
##One who has fallen from his religious duties.##