का कल्पलता लोके?
kaa kalpalataa loke?
का कल्प-लता लोके?
kaa kalpa-lataa loke?
##What is the kalpa creeper in the world? ##
सच्छिष्यायार्पिता विद्या
sachchhishhyaayaarpitaa vidyaa
सत्-शीष्याय अर्पिता विद्या
sat-shiishhyaaya arpitaa vidyaa
##Knowledge imparted to the earnest student. ##
कोऽक्षयवटवृक्षः
ko.axayavaTavR^ixaH
कः अक्षय-वट-वृक्षः
kaH axaya-vaTa-vR^ixaH
##What is the imperishable banyan tree? ##
स्यात्विधिवत्सत्पात्रदत्तदानं यत्
syaatvidhivatsatpaatradattadaanaM yat.h
स्यात् विधिवत् सत्-पात्र-दत्त-दानं यत्
syaat vidhivat sat-paatra-datta-daanaM yat.h
##The gift offered to the deserving recipient according to rules. ##