Shankara Prashna Uttara Ratna Malika (06/09/12)

9 views
Skip to first unread message

shankara-prashna-u...@googlegroups.com

unread,
Jun 8, 2012, 9:42:26 PM6/8/12
to shankara-prashna-u...@googlegroups.com

====================
कुत्रानृतेऽप्यपापं यच्चोक्तं धर्मरक्षार्थम् ।
kutraanR^ite.apyapaapaM yachchoktaM dharmaraxaartham |
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानाम् ॥ ४७॥
ko dharmo.abhimato yaH shishhTaanaaM nijakuliinaanaam || 47||

कुत्रानृतेऽप्यपापं?
kutraanR^ite.apyapaapaM?
कुत्र अनृते अपि अपापं?
kutra anR^ite api apaapaM?
##On what occasions, is even a lie sinless?##

यच्चोक्तं धर्मरक्षार्थं ।
yachchoktaM dharmaraxaarthaM |
यत् च उक्तं धर्म-रक्षार्थं ।
yat cha uktaM dharma-raxaarthaM |
##That which is uttered for the sake of protecting righteousness.##

को धर्मः?
ko dharmaH?
कः धर्मः?
kaH dharmaH?
##What is righteousness?##

अभिमतो यः शिष्टानां निजकुलीनानां
abhimato yaH shishhTaanaaM nijakuliinaanaaM
अभिमतः यः शिष्टानां निज-कुलीनानां
abhimataH yaH shishhTaanaaM nija-kuliinaanaaM
##That which is practised by the virtuous elders of the family.##

====================
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः .
sAdhubalaM kiM daivaM kaH sAdhuH sarvadA tuShTaH .
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥
daivaM kiM yatsukR^itaM kaH sukR^itii shlaaghyate cha yaH sadbhiH || 48||

साधुबलं किं
saadhubalaM kiM
साधु-बलं किम्
saadhu-balaM kim
##What is the strength of the good?##

दैवं
daivaM
##God.##

कः साधुः?
kaH sAdhuH?
##Who is good?##

सर्वदा तुष्टः .
sarvadA tuShTaH .
##One who is always contended.##

दैवं किं?
daivaM kiM?
##What is divine?##

यत्सुकृतं
yatsukR^itaM
यत् सुकृतं
yat sukR^itaM
##The good deeds##

कः सुकृती?
kaH sukR^itii?
##Who is the doer or good deeds?##

श्लाघ्यते च यः सद्भिः
shlaaghyate cha yaH sadbhiH
##One who is praised by the virtuous.##



--------------------------------------------------------------------
Reply all
Reply to author
Forward
0 new messages