कुत्रानृतेऽप्यपापं?
kutraanR^ite.apyapaapaM?
कुत्र अनृते अपि अपापं?
kutra anR^ite api apaapaM?
##On what occasions, is even a lie sinless?##
यच्चोक्तं धर्मरक्षार्थं ।
yachchoktaM dharmaraxaarthaM |
यत् च उक्तं धर्म-रक्षार्थं ।
yat cha uktaM dharma-raxaarthaM |
##That which is uttered for the sake of protecting righteousness.##
को धर्मः?
ko dharmaH?
कः धर्मः?
kaH dharmaH?
##What is righteousness?##
अभिमतो यः शिष्टानां निजकुलीनानां
abhimato yaH shishhTaanaaM nijakuliinaanaaM
अभिमतः यः शिष्टानां निज-कुलीनानां
abhimataH yaH shishhTaanaaM nija-kuliinaanaaM
##That which is practised by the virtuous elders of the family.##
====================
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः .
sAdhubalaM kiM daivaM kaH sAdhuH sarvadA tuShTaH .
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥
daivaM kiM yatsukR^itaM kaH sukR^itii shlaaghyate cha yaH sadbhiH || 48||
साधुबलं किं
saadhubalaM kiM
साधु-बलं किम्
saadhu-balaM kim
##What is the strength of the good?##
दैवं
daivaM
##God.##
कः साधुः?
kaH sAdhuH?
##Who is good?##
सर्वदा तुष्टः .
sarvadA tuShTaH .
##One who is always contended.##
दैवं किं?
daivaM kiM?
##What is divine?##
यत्सुकृतं
yatsukR^itaM
यत् सुकृतं
yat sukR^itaM
##The good deeds##
कः सुकृती?
kaH sukR^itii?
##Who is the doer or good deeds?##
श्लाघ्यते च यः सद्भिः
shlaaghyate cha yaH sadbhiH
##One who is praised by the virtuous.##