प्रत्यक्षदेवता का?
pratyaxadevataa kaa?
प्रत्यक्ष-देवता का?
pratyaxa-devataa kaa?
##Who is the perceptible Goddess?##
माता
maataa
##Mother##
पूज्यो गुरुश्च कः
puujyo gurushcha kaH
पूज्यः गुरुः च कः
puujyaH guruH cha kaH
##And who is the preceptor to be honored?##
तातः ।
taataH |
##Father##
कः सर्वदेवतात्मा?
kaH sarvadevataatmaa?
कः सर्व-देवता-आत्मा?
kaH sarva-devataa-aatmaa?
##Who is the self of all deities?##
विद्याकर्मान्वितो विप्रः
vidyaakarmaanvito vipraH
विद्या-कर्म-अन्वितः विप्रः
vidyaa-karma-anvitaH vipraH
##The Brahmana who is endowed with knowledge and action.##