सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः

37 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 30, 2025, 10:58:13 PMMay 30
to shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
केचन सङ्ग्रहविशेषे शुद्धास् सन्तो ऽपि मन्त्रास् तत्र तत्र (व्याकरणादि-दृष्ट्या) सभ्रंशं दृश्यन्ते । 

तेषाम् अस्मिन् सूत्रे यथासम्भवं सङ्ग्रहो ऽस्तु। 

तैत्तिरीयारण्यके -

यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।  
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे᳚ । ५


अन्यत्र तैत्तिरीये ब्राह्मणे - 

स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।  
(भव॑ इत्य् उदात्तो दोषाय। शाकले तन् नास्ति। )

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 30, 2025, 11:22:13 PMMay 30
to shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
On Sat, 31 May 2025 at 08:27, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


अन्यत्र तैत्तिरीये ब्राह्मणे - 
क्षम्यताम् - आरण्यकय् एव। 

 

स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।  
(भव॑ इत्य् उदात्तो दोषाय। शाकले तन् नास्ति। )

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 31, 2025, 9:18:03 AMMay 31
to Ramanujachar P, shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
साधु सूचितम् भगगवता -  
दोष-शब्दो न प्रयोक्तव्य इति।  
(किञ्च "एको हि दोषो गुणसन्निपाते" इति भावेन प्राशस्त्यम् अविस्मृत्यैव तथोक्तम्। साम्प्रदायिकेभ्यो ऽपशब्दप्रयोगस्य क्षमां याचे।)
समाना  + ऋग् एकत्र केनचिद् ऋषिणा दृष्टा नाना-संहितासु +ऋषिपुत्रैर् अनुकृतेति तत्त्वं साम्प्रदायिकैर् निराक्रियते वा?

शाखासु दृश्यमाना वर्णव्यत्यासाः पौरुषेया इति वर्तते खलु -


> लिङ्गपुराणे
> एको वेदश् चतुष्पादस् त्रेतास्व् इह विधीयते । संक्षयाद् आयुषश् चैव व्यस्यते द्वापरेषु सः ॥ १,३९.५७ ॥  
> ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः । मन्त्र-ब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ १,३९.५८ ॥  
> संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः । सामान्या वैकृताश्चैव द्रष्टृभिस् तैः पृथक्पृथक् ॥ १,३९.५९ ॥

> वायुपुराणे -  
> संरोधाद् आयुषश् चैव दृश्यते द्वापरेषु च । वेदव्यासैश् चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५८.११ ॥  
> ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः। मन्त्रब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ ५८.१२ ॥  
> संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः। सामान्याद्वैकृताच् चैव दृष्टिभिन्नैः क्वचित्क्वचित् ॥ ५८.१३ ॥  
> ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च। अन्ये तु प्रहितास् तीर्थैः केचित् तान् प्रत्यवस्थिताः ॥ ५८.१४ ॥

> मत्स्य-पुराणे -
> संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह  ॥ १४४.१० ॥ वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु  ।  
> ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः  ॥ १४४.११ ॥  
> ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः  । संहृता ऋग्यजुःसाम्नां संहितास् तैर् महर्षिभिः  ॥ १४४.१२ ॥  
> सामान्याद् वैकृताच् चैव दृष्टिभिन्नैः क्वचित् क्वचित् । ब्राह्मणं कल्पसूत्राणि भाष्य-विद्यास् तथैव च  ॥ १४४.१३ ॥  
> अन्ये तु प्रस्थितास् तान् वै केचित्तान् प्रत्यवस्थिताः  । द्वापरेषु प्रवर्तन्ते भिन्नार्थैस् तैः स्वदर्शनैः  ॥ १४४.१४ ॥  
> एकम् आध्वर्यवं पूर्वम् आसीद् द्वैधं तु तत् पुनः  । सामान्य-विपरीतार्थैः कृतं शास्त्राकुलं त्व् इदम्  ॥ १४४.१५ ॥  
> आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम्  । तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः  ॥ १४४.१६ ॥
> व्याकुलो द्वापरेष्व् अर्थः क्रियते भिन्न-दर्शनैः  । द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ  ॥ १४४.१७ ॥





On Sat, 31 May 2025 at 18:08, Ramanujachar P <ramanu...@gmail.com> wrote:
वेदवाङ्मयस्य निर्दुष्टत्वं महर्षिभिरप्यङ्गीकृतम् । 
सूत्राननुगुण्यं न दोषाय, प्रयोगशरणाः खलु वैयाकरणाः । अनुगताकार
अतः दोषशब्दः वेदशब्दविषये न प्रयोक्तव्यः । 
वैविध्यं वैलक्षण्यं च सूत्रितं व्याकरणे वेदाङ्गे । 
पाश्चात्यानुकरणं खेदाय कल्पते ।

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgF%3D2cA3GD37x%2BUAFXcrsWsZDaHNsGg1Y1QHhn9d7iU_Ew%40mail.gmail.com.


--
Dr. P. Ramanujan
Parankushachar Institute of Vedic Studies (Regd.)
Bengaluru

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 31, 2025, 9:20:05 AMMay 31
to shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
अपरम् - भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः इति तैत्तिरीये। 
शाकले, काण्वे च - 
भ॒द्रं कर्णे॑भिः शृणुयाम इति यथालक्षणम्। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 25, 2025, 11:37:40 PMJul 25
to shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
एवं हि - 

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः। तेन॑ दे॒वाऽअ॑यजन्त सा॒ध्याऽऋष॑यश्च॒ ये ॥९ ॥ इति माध्यन्दिने, शाकले च। 
दे॒वा अय॑जन्त इति तु तैत्तिरीये। 

On Sat, 31 May 2025 at 08:27, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 31, 2025, 6:19:49 AMJul 31
to shabda-shAstram, kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य् एकाग्निकाण्डे।
Reply all
Reply to author
Forward
0 new messages