शचीपतिः

20 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 12, 2025, 10:55:59 PMJun 12
to Hindu-vidyA हिन्दुविद्या, shabda-shAstram, kalpa-prayoga
उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑|इन्द्रो॑ वि॒द्वाँ अ॑पारयत्||

क्रत्वा॑ । शची॒पतिः॑ ।

सच॑तान्न॒श्शची॒पतिः॑

कौमुद्याम् - 

 शची꣡प꣡तिः (तै०सं० ४.४.८ .१)। शचीशब्दः कृदिकारादक्ति नः (ग०सू० ४९) इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिषु पठन्ति, तेषामाद्युदात्तः। तनू॒नपा॒त् (तै०सं० ४.१.८ .१) तनोतेरौणादिक ऊप्रत्ययस्तेन तनूशब्दोन्तोदात्तः।
केषां शची꣡प꣡तिः इति मध्योदात्तद्वय-पाठः?


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 12, 2025, 11:54:37 PMJun 12
to Hindu-vidyA हिन्दुविद्या, shabda-shAstram, kalpa-prayoga
क्षम्यताम् - काशिकायाम्। 
Reply all
Reply to author
Forward
0 new messages