उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑|इन्द्रो॑ वि॒द्वाँ अ॑पारयत्||
क्रत्वा॑ । शची॒पतिः॑ ।
सच॑तान्न॒श्शची॒पतिः॑
कौमुद्याम् -
शची꣡प꣡तिः (तै०सं० ४.४.८ .१)। शचीशब्दः कृदिकारादक्ति नः (ग०सू० ४९) इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिषु पठन्ति, तेषामाद्युदात्तः। तनू॒नपा॒त् (तै०सं० ४.१.८ .१) तनोतेरौणादिक ऊप्रत्ययस्तेन तनूशब्दोन्तोदात्तः।
केषां शची꣡प꣡तिः इति मध्योदात्तद्वय-पाठः?