आकाशः -

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 17, 2025, 7:27:22 AMJun 17
to shabda-shAstram
("आकाशते, आकाशयति च इति") आकाशशब्द एवं व्युत्पाद्यते क्वचित् -

> ण्य्-अन्ताद् अ-ण्य्-अन्ताच् चाङ्-पूर्वात् काशतेः  
"सर्व-धातुभ्यो ऽज् वक्तव्य" इत्य् उत्सृष्टे ऽच्-प्रत्यये  
तन्त्र+आवृत्त्य्--एक-शेषाणाम् अन्यतमेन रूप-सिद्धिर्  
इति भावः ।

अत्र "तन्त्र+आवृत्त्य्--एक-शेषाणाम् अन्यतमेन" इत्यस्य निर्वचनम् इच्छामि।  तज्ज्ञा अनुगृह्णन्तु

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 17, 2025, 7:34:30 AMJun 17
to shabda-shAstram
एवम् ममोहः - 

- तन्त्र a word frequently used in the Mahabhasya in the sense of 'in- tended ' or विवक्षित. इति कोशः। एवम् अत्राप्य् अर्थद्वयविवक्षया। 
- आवृत्तिः - आकाशः, (ण्य्-अन्तात्→) आकाशः इति प्रयोगभेदेन। 
- एकशेषः - आकाशश् चाकाशश् च = आकाशः (वस्तुन एकत्वाद् एकवचनम्)


Reply all
Reply to author
Forward
0 new messages