Groups
Groups
Sign in
Groups
Groups
shabda-shAstram शब्द-शास्त्रम्
Conversations
About
Send feedback
Help
shabda-shAstram शब्द-शास्त्रम्
Contact owners and managers
1–30 of 260
Mark all as read
Report group
0 selected
विश्वासो वासुकिजः (Vishvas Vasuki)
5
Sep 3
भ्रष्ट-श्लोकः
वस्त्व्-आरच्छित्तिं[[??]] On Tue, 2 Sept 2025 at 14:44, विश्वासो वासुकिजः (Vishvas Vasuki) <
unread,
भ्रष्ट-श्लोकः
वस्त्व्-आरच्छित्तिं[[??]] On Tue, 2 Sept 2025 at 14:44, विश्वासो वासुकिजः (Vishvas Vasuki) <
Sep 3
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Aug 28
अ॒जाय॑मानो - स्वरः
माध्यन्दिने तु - प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ऽअ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते। अस्मिन् पक्षेऽपि
unread,
अ॒जाय॑मानो - स्वरः
माध्यन्दिने तु - प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ऽअ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते। अस्मिन् पक्षेऽपि
Aug 28
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 25
स्वरः -म᳓घवञ् छग्धि᳓ त᳓व त᳓न् न ऊति᳓भिर्
म᳓घवञ् छग्धि᳓ त᳓व त᳓न् न ऊति᳓भिर् कथं शग्धि इत्यत्र न स्वरनिघातः? -- -- Vishvas /विश्वासः
unread,
स्वरः -म᳓घवञ् छग्धि᳓ त᳓व त᳓न् न ऊति᳓भिर्
म᳓घवञ् छग्धि᳓ त᳓व त᳓न् न ऊति᳓भिर् कथं शग्धि इत्यत्र न स्वरनिघातः? -- -- Vishvas /विश्वासः
Aug 25
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Pradeepa Simha
3
Aug 21
प्रतिन्त्रार्थ[[??]]
धन्योऽस्मि - प्रतितन्त्रार्थ इति भाति On Fri, 22 Aug 2025 at 06:54, Pradeepa Simha <pradeepasimha@
unread,
प्रतिन्त्रार्थ[[??]]
धन्योऽस्मि - प्रतितन्त्रार्थ इति भाति On Fri, 22 Aug 2025 at 06:54, Pradeepa Simha <pradeepasimha@
Aug 21
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Pradeepa Simha
21
Aug 20
विपाद्यः??
धन्योऽस्मि On Wed, 20 Aug 2025 at 21:51, Ramanujachar P <ramanu...@gmail.com> wrote:
unread,
विपाद्यः??
धन्योऽस्मि On Wed, 20 Aug 2025 at 21:51, Ramanujachar P <ramanu...@gmail.com> wrote:
Aug 20
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Pradeepa Simha
6
Aug 17
सत्र[[??]] आदौ
ಮಂತ್ರೇಷು ಇತಿಸಾಧು ಭಾತಿ. ಅಥವಾ ಅಪಾಣಿನೀಯಪ್ರಯೋಗಃ, ಇತಿ ವಾ ಛಾಂದಸಪ್ರಯೋಗ ಇತಿವಾ ಬೋಧ್ಯಮ್ CRPradeepa Simha
unread,
सत्र[[??]] आदौ
ಮಂತ್ರೇಷು ಇತಿಸಾಧು ಭಾತಿ. ಅಥವಾ ಅಪಾಣಿನೀಯಪ್ರಯೋಗಃ, ಇತಿ ವಾ ಛಾಂದಸಪ್ರಯೋಗ ಇತಿವಾ ಬೋಧ್ಯಮ್ CRPradeepa Simha
Aug 17
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 5
Accents - sannatara svarita scheme to udAtta + non-udatta-indicating svarita scheme
For my studies and error fixing, I've added the following method to the indic transliteration
unread,
Accents - sannatara svarita scheme to udAtta + non-udatta-indicating svarita scheme
For my studies and error fixing, I've added the following method to the indic transliteration
Aug 5
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 2
त्वसमसीमनेमेत्यनुच्चानि??
प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । त्वो॒वेदेति॑ त्वः-वेद॑ । इति पदपाठे `त्वसमसीमनेमेत्यनुच्चानि'
unread,
त्वसमसीमनेमेत्यनुच्चानि??
प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । त्वो॒वेदेति॑ त्वः-वेद॑ । इति पदपाठे `त्वसमसीमनेमेत्यनुच्चानि'
Aug 2
विश्वासो वासुकिजः (Vishvas Vasuki)
6
Jul 31
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
unread,
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
Jul 31
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 16
सद्-अनुष्ठान-दर्पणे संशयाः
विल्लिपुत्तूर्पकषर विल्लिपुत्तूर्पकषरविल्लिपुत्तूर्पकषर?? -- -- Vishvas /विश्वासः
unread,
सद्-अनुष्ठान-दर्पणे संशयाः
विल्लिपुत्तूर्पकषर विल्लिपुत्तूर्पकषरविल्लिपुत्तूर्पकषर?? -- -- Vishvas /विश्वासः
Jul 16
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 12
विचारणे स्वरः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति । "प्राश्या३न्, न प्राश्या३म्" इति॑ । अत्र द्वितीये वाक्ये
unread,
विचारणे स्वरः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति । "प्राश्या३न्, न प्राश्या३म्" इति॑ । अत्र द्वितीये वाक्ये
Jul 12
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 10
Language learning with LLM AI
From kArttika - * https://old.reddit.com/r/adhyeta/comments/1lj65nv/
unread,
Language learning with LLM AI
From kArttika - * https://old.reddit.com/r/adhyeta/comments/1lj65nv/
Jul 10
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Krishna Kashyap
4
Jul 9
Re: [Samskrita] Re: Sanskrit accents
On Thu, 10 Jul 2025 at 06:57, Krishna Kashyap <kkashy...@gmail.com> wrote: Is it true that
unread,
Re: [Samskrita] Re: Sanskrit accents
On Thu, 10 Jul 2025 at 06:57, Krishna Kashyap <kkashy...@gmail.com> wrote: Is it true that
Jul 9
विश्वासो वासुकेयः
Jul 9
Fwd: सं॒स्कृ॒त॒श॒ब्दानां॑ य॒न्त्रेण॒ वाच॑नम्।
---------- Forwarded message --------- From: उत्कर्ष राजपूत <Unknown> Date: Monday, 7 July 2025
unread,
Fwd: सं॒स्कृ॒त॒श॒ब्दानां॑ य॒न्त्रेण॒ वाच॑नम्।
---------- Forwarded message --------- From: उत्कर्ष राजपूत <Unknown> Date: Monday, 7 July 2025
Jul 9
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 8
धर्मशास्त्रोपयोगिनो व्याकरण-न्यायाः
धर्मशास्त्राधिगतौ केचिद् व्याकरणन्याया उपादेया भान्ति। यथा - - प्रामाण्ये तारतम्यम् - बलवत्-
unread,
धर्मशास्त्रोपयोगिनो व्याकरण-न्यायाः
धर्मशास्त्राधिगतौ केचिद् व्याकरणन्याया उपादेया भान्ति। यथा - - प्रामाण्ये तारतम्यम् - बलवत्-
Jul 8
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
vidyadhar bhat
7
Jun 30
तस्यिन्??
अस्य शुद्ध-पाठः ग्रन्थस्याने शुद्ध-पत्रिकायां लब्दः "ह्युपादिशत्" हि उपादिशत् इति अस्ति
unread,
तस्यिन्??
अस्य शुद्ध-पाठः ग्रन्थस्याने शुद्ध-पत्रिकायां लब्दः "ह्युपादिशत्" हि उपादिशत् इति अस्ति
Jun 30
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jun 17
आकाशः -
एवम् ममोहः - - तन्त्र a word frequently used in the Mahabhasya in the sense of 'in- tended '
unread,
आकाशः -
एवम् ममोहः - - तन्त्र a word frequently used in the Mahabhasya in the sense of 'in- tended '
Jun 17
विश्वासो वासुकिजः (Vishvas Vasuki)
3
Jun 15
अस्मै स्वरः
"If the personal pronoun refers back to a previously mentioned subject it is often unaccented in
unread,
अस्मै स्वरः
"If the personal pronoun refers back to a previously mentioned subject it is often unaccented in
Jun 15
विश्वासो वासुकिजः (Vishvas Vasuki)
Jun 14
कम् - स्वरः
कम् इति शब्दस्य कस् स्वरः? ऋग्वेदे - कम् कम् 1 30 20 c, 1 32 14 a, 1 39 1 d, 1 39 1 d, 1 39 7 a, 1 81
unread,
कम् - स्वरः
कम् इति शब्दस्य कस् स्वरः? ऋग्वेदे - कम् कम् 1 30 20 c, 1 32 14 a, 1 39 1 d, 1 39 1 d, 1 39 7 a, 1 81
Jun 14
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jun 12
शचीपतिः
क्षम्यताम् - काशिकायाम्। On Fri, 13 Jun 2025 at 08:25, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas
unread,
शचीपतिः
क्षम्यताम् - काशिकायाम्। On Fri, 13 Jun 2025 at 08:25, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas
Jun 12
विश्वासो वासुकिजः (Vishvas Vasuki)
Jun 11
कप्यासः, कपिः, सूर्यः
कप्यासशब्दे ऽन्तर्जाले दृष्टानां वादानां कश्चन सङ्ग्रहः। छान्दोग्ये मूलम् 🦅🦍…🐒🐍 तस्य यथा कप्यासं
unread,
कप्यासः, कपिः, सूर्यः
कप्यासशब्दे ऽन्तर्जाले दृष्टानां वादानां कश्चन सङ्ग्रहः। छान्दोग्ये मूलम् 🦅🦍…🐒🐍 तस्य यथा कप्यासं
Jun 11
विश्वासो वासुकिजः (Vishvas Vasuki)
Jun 8
त्वा = स्वरः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । स त्वा अ॑ध्व॒र्युस्स्या᳚त् । यो यतो॑ य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
unread,
त्वा = स्वरः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । स त्वा अ॑ध्व॒र्युस्स्या᳚त् । यो यतो॑ य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
Jun 8
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 30
स्यात्
चादिलोपे विभाषा इति स्यात् - जा॒मिः स्याद् (ए॒व) इति विवक्षया On Fri, 30 May 2025 at 10:37, विश्वासो
unread,
स्यात्
चादिलोपे विभाषा इति स्यात् - जा॒मिः स्याद् (ए॒व) इति विवक्षया On Fri, 30 May 2025 at 10:37, विश्वासो
May 30
विश्वासो वासुकिजः (Vishvas Vasuki)
3
May 29
एषाम् - स्वरः
अथवा प्रायेण जरत्क॒क्षः → ज॑रत्क॒क्षः इति समञ्जसम् भवेत्? On Thu, 29 May 2025 at 17:44, विश्वासो
unread,
एषाम् - स्वरः
अथवा प्रायेण जरत्क॒क्षः → ज॑रत्क॒क्षः इति समञ्जसम् भवेत्? On Thu, 29 May 2025 at 17:44, विश्वासो
May 29
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 29
अष्टमिकम्
धन्योऽस्मि। On Thu, 29 May 2025 at 13:39, Ramanujachar P <ramanu...@gmail.com> wrote:
unread,
अष्टमिकम्
धन्योऽस्मि। On Thu, 29 May 2025 at 13:39, Ramanujachar P <ramanu...@gmail.com> wrote:
May 29
विश्वासो वासुकिजः (Vishvas Vasuki)
May 25
चम्पक-वचाकच्चोलमुस्ता?
चम्पक-वचाकच्चोलमुस्ता इत्यत्र कथं विभागः? -- -- Vishvas /विश्वासः
unread,
चम्पक-वचाकच्चोलमुस्ता?
चम्पक-वचाकच्चोलमुस्ता इत्यत्र कथं विभागः? -- -- Vishvas /विश्वासः
May 25
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 22
अविचेत॒नानि॑
आह् - तत्पुरुष-स्वरः -- Vishvas /विश्वासः On Fri, 23 May 2025, 07:00 विश्वासो वासुकिजः (Vishvas
unread,
अविचेत॒नानि॑
आह् - तत्पुरुष-स्वरः -- Vishvas /विश्वासः On Fri, 23 May 2025, 07:00 विश्वासो वासुकिजः (Vishvas
May 22
विश्वासो वासुकिजः (Vishvas Vasuki)
May 18
दुश्चरितम् - स्वरः
यदुच्छि॑ष्ट॒म् अभो᳚ज्य॒य्ँ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑ ऽस॒ताञ्च॑ प्रति॒ग्रह॒ꣳ॒
unread,
दुश्चरितम् - स्वरः
यदुच्छि॑ष्ट॒म् अभो᳚ज्य॒य्ँ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑ ऽस॒ताञ्च॑ प्रति॒ग्रह॒ꣳ॒
May 18
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Pradeepa Simha
9
May 17
वैडूर्यम् इव दृकच्छविम्[[??]]
पक्वं On Sat, 17 May, 2025, 15:10 Pradeepa Simha, <pradee...@gmail.com> wrote: आदित्यपुरुष
unread,
वैडूर्यम् इव दृकच्छविम्[[??]]
पक्वं On Sat, 17 May, 2025, 15:10 Pradeepa Simha, <pradee...@gmail.com> wrote: आदित्यपुरुष
May 17
विश्वासो वासुकिजः (Vishvas Vasuki)
3
May 17
अस्पृश्यैः स्पृष्ट-हस्ती-नीतं
अस्पृश्य-स्पृष्टं हस्तानीतम् इति सूचितोऽस्मि On Sat, 17 May 2025 at 14:29, विश्वासो वासुकिजः (Vishvas
unread,
अस्पृश्यैः स्पृष्ट-हस्ती-नीतं
अस्पृश्य-स्पृष्टं हस्तानीतम् इति सूचितोऽस्मि On Sat, 17 May 2025 at 14:29, विश्वासो वासुकिजः (Vishvas
May 17