Re: अग्निष्टोमप्रकारा उक्थ्यप्रकाराश्च

10 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 11, 2020, 5:13:50 AM8/11/20
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, शास्त्रम्, kalpa-...@googlegroups.com
cc: द्वे धारान्तरे

On Tue, Aug 11, 2020 at 9:28 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
एतयोः को भेदः - त्रिवृद् अग्निष्टोमः, पञ्चविंशो ऽग्निष्टोमः ?

एतेषु को भेदः - पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, त्रिणव उक्थ्यः, त्रयस्त्रिंश उक्थ्यः ?

--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

श्रीमल्ललितालालितः

unread,
Aug 20, 2020, 12:27:30 PM8/20/20
to शास्त्रम्
यज्ञतत्त्वप्रकाशः
भाट्टदीपिका
आपस्तम्बश्रौतसूत्रम्
इदं सर्व्वं द्रष्टव्यम् ।

श्रीमल्ललितालालितः
www.lalitaalaalitah.com


On Wed, Aug 19, 2020 at 9:17 PM sreegopalghanapati <sreegopal...@gmail.com> wrote:
अग्निष्टोमः  इति सर्वविकृतीनां प्रकृतिभूतो भवति।
किञ्च अग्निष्टोमनामकस्तोत्रं यस्मिन् यागे अन्ते पठ्यते तत् अग्निष्टोमयागः
एवं अग्निष्टोम  उक्थ्यः षोडशी अतिरात्रम् एते संस्थापदवाच्याः। पुनः स्तोत्रनामानि एतानि च।
अतः इदं स्तोत्रं यत्र अन्तिमे पठ्यते तन्नामकः भवति इति आचक्षते।
सप्तदश त्रिवृत्, त्रिणव , पञ्चदश, इमानि स्तोत्र संख्या
एकैका संख्या विविधफलोद्देशेन विहिता।

श्रीमल्ललितालालितः

unread,
Aug 20, 2020, 1:30:39 PM8/20/20
to शास्त्रम्
तत्र भाट्टदीपिकायां ॥३।६।१६॥
ज्योतिष्टोमे चतस्रस्संस्थाः अग्निष्टोमोक्थ्यषोडश्यतिरात्रसं-
ज्ञकाः । संस्था नाम क्रतुप्रयोगवृत्तिस्तोत्रोपरमः । तत्र द्वादश-
स्तोत्राण्यग्निष्टोमे तत्राग्निष्टोमस्तोत्रमन्त्यम् । साऽग्िष्टोमसंस्था नि-
त्या काम्या च, संयोगपृथक्तात् दध्यादिवत् । उक्थ्येऽभ्रिष्टो-
मस्तोत्रोत्तरं त्रीण्यन्थान्युक्थ्यस्तोत्राणि, सा उक्थ्यसंस्था । पो-
डशिनि तदुत्तरं षोडशिस्तोत्रं, सा षोडाशिसंस्था । अतिरात्रे
ततुत्तरं द्वादशस्तोत्रात्मकास्त्रयो रात्रिपर्यायाः आश्विनस्तोत्रं च,
यास्तु अत्यग्िष्टोमवाजपेयाप्तोर्यांमाख्याः
अन्यास्तिस्रस्स्मृतौ गण्यन्ते, ता एतास्वेवान्तर्भूताः | यत्राश्नि-
ष्टोमस्तोत्रोत्तरमुक्थ्यान्यकृत्वा षोडाशस्तोत्रं क्रियते, सा अग्नि-
ष्टोमसंस्थैवात्यश्निष्टोमपदवाच्या । यथाऽवस्थितषोडश्युक्तरं यत्र
वाजपेथस्तोत्रं क्रियते, सा घोडशिसंस्थैव वाजपेयपदवाच्या ।
यत्रातिरात्रे चतुर्थों रात्रिपर्यायस्स्तोत्रत्रयात्मको वर्धते, तत्रा-
तिरात्रसंस्थैवाप्तोर्यामपद्वाच्या । तत्रात्यग्निष्टोमो राजन्यस्य नि-
सा अतिरात्रसंस्था । त्यः " त्यिशिष्टोमे राजन्यस्य गृह्णीयात्" इति वचनात् ।
पशुकाम उक्थ्यं गृह्णीयात् " पो(?)-
न्यास्तूक्थ्यादयः काम्याः डशिना वीर्यकामः स्तुवीत" " अतिरात्रेण प्रजाकामं याजयेत्"
इति वचनेभ्यः । अत्राग्निष्टोमादिशब्दानां प्रचुरप्रयोगात संस्था-
स्वेव शक्तिः, तद्वति ज्योतिष्ठोमे निरूढलक्षणा, तद्वति क्रत्वन्तरे
साम्प्रतिकी, प्रहणे स्तोत्रे च गौणी इत्येवं कौस्तुभे द्रष्टव्यम् ।
अतश्च संस्थानामेव फलसम्वन्धः । ग्रहणस्तोत्रादिकं तु तत्तद्वाक्ये
वाक्यान्तरप्राप्तमनूधते । संस्थापदार्थवृत्तिप्योगस्य प्रतिसम्ब-
न्ध्यपेक्षायां च प्रकरणाजयोतिष्टोमक्रतुरेवाश्रयत्वेनान्वीयते । तदे-
तत्सर्वमिन्द्रियकामाधिकरणे ' स्थितमेव ।

यज्ञतत्त्वप्रकाशे च एवमेव बहु वर्त्तते । तस्य OCR मया सद्यः प्रेषयिष्यते ।

श्रौतसूत्राणि मया न दृष्टान्येतावता ।
श्रीमल्ललितालालितः
www.lalitaalaalitah.com

Reply all
Reply to author
Forward
0 new messages