पार्वणादौ श्रौतस्मार्त-समुच्चयः

3 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 21, 2021, 2:01:09 AM10/21/21
to kalpa-...@googlegroups.com, शास्त्रम्, Hindu-vidyA हिन्दुविद्या
"तत्र *अनाहिताग्नि*-ग्रहणम् आहिताग्नेर् औपासनवतः श्रौतेनाऽऽग्रयणेन सह समुच्चय-प्रतिषेधार्थम् । तेन पार्वणादिषु समुच्चयो भवति । " 

इति हरदत्तः "अनाहिताग्नेर् आग्रयणम्" इत्य् अस्य व्याख्याने। ( https://archive.org/details/APASTHAMBAGRUHYASUTRAMSUDARSHANAHARADATHA )

पार्वणे किंरूपः समुच्चय इति जिज्ञासे। 


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 21, 2021, 2:01:12 AM10/21/21
to kalpa-...@googlegroups.com, शास्त्रम्, Hindu-vidyA हिन्दुविद्या
तत्राग्रे "तत्र स्मार्तस्य करणे ऽभ्युदयः । अकरणे न प्रत्यवायः ।" इत्य् अग्रे यद् उच्यते, तेन "अनाहिताग्निर्" इति कर्मधारयो, न बहुव्रीहिर् इति ममानुमानं साधु वा?
Reply all
Reply to author
Forward
0 new messages