व्युत्पत्तिवादे ‘धारेरुत्तमर्णः’ – एकमध्ययनम्

12 views
Skip to first unread message

Jammalamadaka Srinivas

unread,
Oct 3, 2017, 11:51:42 AM10/3/17
to shaa...@googlegroups.com
परिचयः

“धारेरुत्तमर्णः” इति पाणिनीयाष्टाध्याय्यां प्रथमाध्यायस्य चतुर्थपादे पञ्चत्रिंशत्तमं सूत्रम्‍ (1.4.35)।  सूत्रस्य ‘धारयतेः प्रयोगे उत्तमणः उक्तसंज्ञः स्यात्‍’ इति भट्टोजीवृत्तिः। ‘धारयति’ इति धृङ्‍ अवस्थाने इति धातोः णिचि लटि प्रथमपुषैकवचनान्तं रूपम्। ‘यदियं धनं स स्वामी प्रयोक्ता उत्तमर्णः’ इति काशिकावचनात्‍ उत्तमर्णपदस्य ऋणदाता इत्यर्थः। इदं सूत्रं सम्प्रदानप्रकरणे पठितमित्यतः वृत्तिस्थस्य उक्तसंज्ञपदस्य सम्प्रदानसंज्ञा इत्यर्थः।  तथा च णिजन्तधृङ्‍धतोः प्रयोगे ऋणदाता सम्प्रदानसंज्ञः स्यात्‍ इति सूत्रार्थः पर्यवस्यति। ततः उत्तमर्णवाचकपदात्‍ ‘चतुर्थी सम्प्रदाने (2.3.13)’ इति सूत्रेण चतुर्थीविभक्तिः भवति। एवञ्च यत्र विप्रः (उत्तमर्णः) चैत्राय (अधमर्णाय ~ऋणग्रहीत्रे~) शतरूप्यकं धनं ऋणरूपेण ददाति तत्र – ‘विप्राय शतं धारयति चैत्रः’ इति प्रयोगः। अत्र धारयतेः अर्थनिश्चयं विना प्रयोगस्य सौष्ठ्यं न भवति। श्रीगदाधरभट्टाचार्यकृत-व्युत्पत्तिवादे अस्य सूत्रस्य व्याख्यानं अत्र विचार्यते।

व्युत्पत्तिवादानुसारि व्याख्यानम्

            ‘विप्राय शतं धारयतिइत्यादौधारेरुत्तमर्णःइत्यनेन धनिकविप्रादेः सम्प्रदानता। अतः तद्वाचकपदोत्तरं चतुर्थीविभक्तिः। कोयं धार्यर्थः? इति विचार्यते

            यदि द्रव्यान्तर-दानमङ्गीकृत्य परदत्तद्रव्यादानम्‍ ; तथा सति दानानन्तरं प्रत्यर्पणात्प्रागपिधारयतिइति प्रयोगो न स्यात्। यतः तादृश-आदानान्तं धात्वर्थः। स च व्यापारः क्षणिकः इति विशोधनात्‍ (ऋणप्रत्यर्पणात्‍) प्रागेव सः नष्टः इति ऋणग्रहणस्य तृतीयक्षणादेवधारयतिइति प्रयोगो न स्यात्। तच्च नेष्टं, आविशोधनंधारयतिइति प्रयोगः इष्टः।

            यदि तदुपपत्त्यर्थं द्रव्यान्तर-दानमङ्गीकृत्य परदत्तद्रव्यादानध्वंसः धार्यर्थः, तदा तादृशध्वंसकर्तृत्वं अधमर्णस्य न सम्भवतीति ‘…धारयति चैत्रःइति प्रयोगो न स्यात्। 

अत्राशङ्का, आदानं च इच्छाविशेषः, तदाश्रयस्य पुरुषस्य तत्कर्तृत्वं यथा तद्वत्तादृशेच्छाध्वंसाश्रयतया चैत्रादीनां तत्कर्तृत्वं सम्भवतीति न पूर्वोक्तदोष इति चेत्‍,  

तथासति ऋणस्य परिशोधनानन्तरमपिधारयतिइत प्रयोगः स्यात्। ध्वंसस्य अनन्तत्वात्‍, तादृशादानध्वंसस्य परिशोधनानन्तरमपि सत्वात्

पुनराशङ्का, परिशोधनप्रागभाववैशिष्ट्यं तादृशादानध्वंसे निवेश्यते तथासति न पूर्वोक्तापत्तिः। यतः परिशोधनानन्तरं न हि तत्प्रागभावः विद्यते इति तदानीं तादृशप्रागभाववैशिष्ट्यं तादृशादानध्वंसे नास्तीति कृत्वा न पूर्वोक्तापत्तिः इति चेत्‍,

तथासति यत्र प्रथममासे ऋणं स्वीकृतं द्वितीयमासे च तत्परिशोधितं, चतुर्थमासे च पुनः ऋणं स्वीकृतं पञ्चममासे च परिशोधितं, तत्र तृतीयमासेधारयतिइति प्रयोगः नेष्टः, किन्तु स्यात्। तृतीयमासे यद्यपि द्वितियमासे कृतस्य परिशोधनस्य प्रागभावः न विद्यते, तथापि पञ्चममासे करिष्यमाणस्य परिशोधनस्य प्रागभावः विद्यते, एवं प्रथाममासे कृतस्य तादृशादानध्वंसस्यापि सत्वात्‍, परिशोधनप्रागभावविशिष्ट-तादृशादानध्वंसः तृतीयमासेप्यक्षतमितिधारयतिइति प्रयोगापत्तेः।

पुनश्शङ्का, न हि पूर्वोक्तरीत्या केवलपरिशोधनप्रागभाववैशिष्ट्यं निवेशनीयं, अपि तु स्वप्रतियोग्यादान-निर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसःधारयतेरर्थः। एवञ्च निरुक्तस्थले द्वितीयमस-चतुर्थमासयोः परिशोधनविषयिभूतं धनं भिन्नमिति परिशोधनमपि भिन्नम्। तथा च तृतियमासे द्वितीयमासीयपरिशोधनप्रगभावविशिष्ट-तादृशादानध्वंसः नास्ति, यद्यपि पञ्चममासीयपरिशोधनप्रागभावः विद्यते तथापि चतुर्थमासीयतादृशादानध्वंसः नास्तीति न तदाधारयतिइति प्रयोगापत्तिः इति चेत्‍,

तथापि यत्र द्वितिय-पञ्चममासयोः परिशोधनं समानधनविषयकं, तत्र तृतीयमासे पुनःधारयतिइति प्रयोगापत्तिः। तादृशध्वंसप्रतियोग्यादाननिर्वाहकाङ्गीकारविषयीभूतद्रव्यस्य साम्यात्

अत्राशङ्का, स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद्द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन तद्विशिष्टान्यः यः प्रागभावः तद्विशिष्टः आदानध्वंसः धारयतेरर्थः, तथासति न पूर्वोक्तापत्तिः। तथा हि - स्वप्रतियोग्यादान-निर्वाहकाभ्युपगमविषयीभूतं यद्द्रव्यदानमित्यस्य परिशोधनमित्यर्थः, तद्यदि पुर्वोक्तस्थले द्वितीयमासीय-प्रथमपरिशोधनमिति स्वीक्रियते तदा तृतीयमासे प्रथमपरिशोधनस्य एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन विशिष्टः यः प्रागभावः द्वितियपरिशोधनप्रागभावः, तदन्यः यः प्रागभावः अन्य एव, अतः तादृशप्रागभावविशिष्टः यस्तादृशादानध्वंसः तृतीयमासे नास्तीति न तदाधारयतिइति प्रयोगापत्तिः। एवमेव प्रथमपरिशोधनात्प्राक्यद्यपि तत्प्रागभावः विद्यते स न एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन प्रथमपरिशोधनविशिष्ट इति न पूर्वोक्तापत्तिरिति चेत्‍,

    एवं सति यत्र स्थलविशेषे परिशोधनमेवाप्रसिद्धं तत्रधारयतिइति प्रयोग एव न स्यात्। तथा हियत्र चैत्रेण मैत्रात्ऋणं स्वीकृत्य परिशोधितम्। कालान्तरे च विप्रात्ऋणं स्वीकृत्य मृतम्‍, तत्र ऋणीभूतधनादानप्रयोजकाभ्युपगमेमया तुभ्यं एतावद्द्रव्यं देयंइत्याकारके विप्रोद्देश्यकत्वविशिष्ट-चैत्रकर्तृकदानं अप्रसिद्धं, परिशोधनात्प्रागेव चैत्रस्य मृतत्वात्। अतः तत्राभ्युपगमे विप्रोद्देश्यकत्वेन अन्योद्देश्यकद्रव्यदानं विषयः इति स्वीकार्यम्। तथासति सर्वेपि प्रगभावाः अन्योद्देश्यकतावद्द्रव्यदानविशिष्टा एवेति तादृशविशिष्टान्यः प्रागभावः अप्रसिद्ध इति तत्रधारयतिइति प्रयोगो न स्यात्

अतः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष एव धारयतेरर्थः। तथा हिऋणग्रहणेन अधमर्णनिष्ठः परिशोधननाश्यः अदृष्टविशेषो जन्यते। तेनैव ऋणमपरिशोध्य मृतस्य नरकादिकं उत्पद्यते। एवञ्च न पुर्वोक्तापत्तयः। यत्र तृतीयमासेधारयतिइतिप्रयोगो नेष्टः तत्र प्रथमपरिशोधनं जातमिति तन्नाश्यः अदृष्टविशेषो नास्ति द्वितीयं ऋणं न स्वीकृतमिति तदादानजन्यादृष्टमपि नास्तीति न तादृशप्रयोगापत्तिः। एवं यत्र ऋणमपरिशोध्य मृतः, तत्र तादृशादृष्टविशेष अस्त्येवेतिधारयतिइति प्रयोग उपपद्यते।

शाब्दबोधः
          एवञ्चविप्राय शतं धारयति चैत्रःइत्यत्र चतुर्थ्याः कर्तृत्वमर्थः, शतमित्यत्र द्वितीयायाः कर्मत्वमर्थः, णिजन्तधृङ्धातोः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष अर्थः, आख्यातस्य आश्रयत्वमर्थः। चतुर्थ्यर्थकर्तृत्वस्य धात्वर्थैकदेशे दाने अन्वयः, द्वितीयार्थकर्मत्वस्य धात्वर्थैकदेशे आदाने अन्वयः।

            तथा चविप्राय शतं धारयति चैत्रःइत्यस्मात्वाक्यात्‍ – विप्रकर्तृक-शतरूप्यककर्मक-द्रव्यान्तर-दानाभ्युपगम-पूर्वक-परदत्तशतात्मकद्रव्यादान-जन्यादृष्टविशेषाश्रयः चैत्रः इति॥

अत्र विशेषः

          पुर्वोक्तरीत्या यदि धारयतेः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष इत्यर्थो वर्ण्यते तदा यद्यपि यत्र ऋणदानं विषयः तत्र निरुक्तार्थ उपपद्यते तथापि यत्रभक्ताय मोक्षं धारयति हरिःइत्यादौ यत्र ऋणादिकं न विषयः तत्र तादृशादृष्टविशेषः नैवोपपद्यते, हरेः पापपुण्यात्मकादृष्टानाश्रयत्वादिति चेत्‍,

              “भक्ताय मोक्षं धारयति हरिःइत्यादौ यद्द्यपि हरेः पापपुण्यात्मकादृष्टविशेषाश्रयत्वं न सम्भवति तथापि हर्ष-क्रोधात्मकादृष्टाश्रयत्वं शास्त्रान्तरप्रसिद्धं सम्भवति। तथा च पूर्वोक्तधात्वर्थे द्रव्यपदं पदार्थोपलक्षकम्। तथा च प्रकृते मोक्षदानाद्यभ्युपगमपुर्वक-पर(भक्त)कृतपूजनादिजन्यहर्षाद्यदृष्टविशेषः धात्वर्थः। एवञ्च भक्तकर्तृक-मोक्षकर्मक-दानाभ्युपगमपूर्वक-परकृतपूजनादिजन्यहर्षादयाश्रयः हरिः इति शाब्दबोधः॥
 
***********
- ज. श्रिनिवासः, चेन्नै
Reply all
Reply to author
Forward
0 new messages