द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।
असाध्य: कस्यचिद्योग: कस्यचित्तत्त्वनिश्चय:। प्रकारौ द्वौ ततो देवो जगाद परम: शिव:।। इति।
योगशास्त्रे चित्तं परमार्थवस्तु इति स्वीकृतम्। एवं तर्हि साक्षिमात्रस्य साक्षात्कारस्तु तदैव भवितुं शक्यते यदा चित्तस्य चित्तदृश्यस्य च अप्रतीतिर्भवेत्। यत: संप्रज्ञातसमाधौ आत्मैकाकारवृत्तिप्रवाहयुक्तं अन्तःकरणं साक्षिणा अनुभूयते, अतो न तत्र चित्तस्य अप्रतीति:, न पुन: साक्षिण: साक्षात्कारो वा भवितुं शक्यते। किन्तु असंप्रज्ञातसमाधौ चित्तं सर्वथा निरुद्धं भवति, न तत्र काऽपि वृत्तिरवशिष्यते। एवं सति संस्कारमात्ररूपेण स्थितमपि चित्तं न साक्षिणा अनुभूयते। अयमेव विशेष एतयो: समाध्योर्मध्ये। अथ यतोऽसंप्रज्ञातसमाधौ चित्तं चित्तदृश्यञ्च न साक्षिणा अनुभूयेते, अत: स्वप्रकाशसाक्षिमात्रस्य प्रकाश: तस्यामवस्थायाम्भवति।
वेदान्तशास्त्रे किन्तु न एवंरूपा प्रक्रिया। अत्र चित्तस्य अपि कल्पितत्वमङ्गीकृतम्। चित्तस्य कल्पितत्वे सति, अकल्पितस्य अधिष्ठानस्य ज्ञानमात्रात् रज्जुसर्पवत् कल्पितस्य चित्तस्य अप्रतीतिर्भवति। न तस्य कृते कोऽपि समाधिरनुष्ठेय:। एतस्मात् कारणात् भाष्यकारै: कुत्रापि आत्मसाक्षात्काराय योगापेक्षा समाध्यपेक्षा न प्रतिपादिता, किन्तु ब्रह्मज्ञानं अधिष्ठानज्ञानमेव कारणत्वेनाङ्गीकृतम्। अधिष्ठानज्ञानात् कल्पितस्य प्रपञ्चस्य अदर्शनत्वे सति शुद्धात्मन आनन्दात्मक: प्रकाशो भवति इति प्रक्रिया।
अयं विशेषो योगवेदान्तयोर्मध्ये। इदन्तत्त्वङ्गूढार्थदीपिकायां षष्ठाध्यायस्य एकोनत्रिंशत्तमे श्लोकव्याख्याने विवरीतम्।
सुधांशु:
--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/CAH9%3D%2BBCVoPbb8t3d5DQcz_WTQDUGj6ozxHb1ey1THEDxhUOGEA%40mail.gmail.com.
For more options, visit https://groups.google.com/d/optout.
मम मतम् - असंप्रज्ञातसमाधेः तथा अखण्डाकारवृत्तिरूपावस्थयोर्मध्ये गूढतरं महत् साम्यमस्ति। बृहदारण्यकोपनिषद्भाष्ये (१।४।७) भगवान् भाष्यकारः स्पष्टं वदति - “न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति” इति।
एतस्मिन्नर्थे स्वामिनः सर्वप्रियानन्दस्य किमपि भाषणम् अपि विद्यते; तस्मिन्नपि भवतोऽवधानम् आकर्षयितुमिच्छामि।
https://www.youtube.com/watch?v=j3y8THVdPPM (59:22)
(अयं संस्कृतानुवादः ChatGPT-साहाय्येन कृतः; अहं ह्यद्यापि संस्कृतभाषायां नवशिक्षार्थी; यदि कश्चिद् दोषः भवेत्, क्षम्यताम्।)
तत्र भाष्ये चित्तस्य सर्ववृत्तिनिरोधरूपस्य असंप्रज्ञातसमाधे: मोक्षसाधनत्वं न अङ्गीकृतम्। अस्य कारणं तु अन्यत्र वर्णितम्। बन्ध: अज्ञानप्रसूतः अस्ति, अत: अज्ञाननिवारणादृते अस्य बन्धस्य निवारणं न भवितुं शक्यते। अथ अज्ञानस्य निवारणं तु केवलेन ज्ञानेन भवितुं शक्यते किल। अत एव सिद्धान्ते बन्धस्य निवारणं नाम मोक्ष: ज्ञानादेव स्वीक्रियते।
किन्तु तुष्यतुदुर्जनन्यायेन यदि योगस्य नाम असंप्रज्ञातसमाधेः मोक्षसाधनत्वं यदि अङ्गीक्रियेदपि चेत्, तथापि न ब्रह्मज्ञानादृते तस्य योगस्य आविर्भावः भवति। अयं सिद्धान्तः भवतः उपस्थापिते भाष्यांशे दृश्यते।
मधुसूदनसरस्वतीस्वामिभि: असंप्रज्ञातसमाधेः कारणत्वेन परवैराग्यं स्वीकृतम्। भगवत्पादैः ब्रह्मविज्ञानम् इति तु अन्तरं प्रथमदृष्ट्या प्रतीयते। किन्तु परवैराग्यं ब्रह्मज्ञानेन विना दु:शक्यम् इति अङ्गीकारे तु सर्वम् अनामयम्।
चिन्ता मास्तु भ्रातः। वयं सर्वे विद्यार्थिनः एव स्मः।
अखण्डाकारवृत्तेः जाते सति अज्ञानतत्कार्यस्य च नाशः इति वेदान्तिनः
योगदर्शने असंप्रज्ञातसमाधेः बहिरागमनं भविता वा ? यदि भवति तर्हि तस्य पुरुषस्य स्थितिः का ?
सत्यम्; सम्मतम्। किंतु ममाभिप्रायोऽयम् (मम बोधोऽपि) - अविद्यां निवर्तयति या वेदान्तवाक्यजनिता ब्रह्माकारवृत्तिरूपा अवस्था, सा एव असंप्रज्ञातसमाधिः। स एव चित्तवृत्तिनिरोधः; स एव योगः।
तद्विपरीतं तु न सत्यम्। नैव सर्वेऽप्यसंप्रज्ञातसमाधयः ब्रह्माकारवृत्तिस्वरूपा भवन्ति। अन्येऽपि उपायाः सन्ति, येभिर्योगो वा असंप्रज्ञातसमाधिः साध्यते; ते तु मोक्षाय न नयन्ति।
मम उन्नत्यर्थं वेदान्ततत्त्वसम्बद्धान् दोषान् तथा संस्कृतव्याकरणदोषान् कृपया निरीक्ष्य संशोधयतु।
--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/CAH9%3D%2BBD0Jdq--La%2BaY4b1qOScv-Bwe0iZcTWTL_5VyZ0Zb4qJA%40mail.gmail.com.
योगमते (एवं साङ्ख्यमते च) मोक्षस्वरूपं कीदृशमिति |
मुक्त्यवस्थायां 'मुक्तोऽहम्' इत्याद्यनुभवं भवति वा?
मुक्तजीवाः किं कञ्चन लोकं प्रविश्य तत्र वसन्ति वा?
असंप्रज्ञातसमाधौ काऽपि वृत्तिर्न अवशिष्यते। असंप्रज्ञातसमाधिः संस्कारशेष इति तु योगसूत्रम्। एवं तत्र वृत्तीनाम् अभावस्य अङ्गीकारे सति पुनः कथं तत्र अखण्डाकारवृत्तेः सद्भावम् अङ्गीकर्तुं शक्यते? अखण्डाकारवृत्तिरपि एका वृत्तिरेव खलु! कथं सा तस्यां वृत्तिनिरोधावस्थायां भवितुं शक्येत!
निश्चयेन सूचयिष्यामि। मया कृता: दोषा अपि तथैव सूचनीया:।
भगवान् रमणमहर्षिराह - ‘अहं’वृत्तिर्नामैकैव मूलभूता, यस्यां सर्वाः अन्याः वृत्तयः लीयन्ते; सा चान्ते स्वयमपि लीयते, शेषे केवलोऽहमेव प्रकाशते।
एषैव मूलभूता वृत्तिरखण्डाकारवृत्तिः; सा अविद्यां समूलं नुदति, तथा कृत्वा अन्ते स्वयमपि लीयते, चैतन्यमेवावशिष्टं प्रकाशते। एतद् वेदान्तसारे (१७१–१७२) अपि उक्तम्।
एकया मूलवृत्त्या सह सर्ववृत्तीनां सम्यग्लयः असंप्रज्ञातसमाधिरित्यथवा निर्विकल्पसमाधिः; स एव चित्तवृत्तिनिरोधः, स एव योगः। अयं समाधिरेव चैतन्यम्।तस्मादखण्डाकारवृत्तिरूपावस्था योगे परिणमति, स च योगः चैतन्यस्य स्वरूपावस्था एव।न मम मतं यत् योगसाधना अद्वैतसाधनस्य तुल्यं फलम् आवहति; किन्तु ममाभिप्रायोऽयम्—अद्वैतसाधना योगदर्शनेन “योग” इति परिभाषितामेव अवस्थां प्रापयति।
इममधिकृत्य न्यायरत्नावल्यां गौडब्रह्मानन्दसरस्वतीभि: व्याख्यानं कृतम् -
सम्प्रज्ञातसमाधिस्तु मनोदेहादिभिन्नतया साक्षिणो ज्ञानप्रवाहरूपः | 'ब्रह्मास्मी'ति शाब्दज्ञानोत्तरं तु तादृशधीप्रवाहरूप एव । असम्प्रज्ञातसमाधिस्तु सकलवृत्तिशून्यनिरोधरूपेण परिणतमावृत्तं मन एव । वेदान्तसारादौ तु 'निरोधरूपेण परिणामोऽपि ( असम्प्रज्ञातः, स ) केवलात्माकारवृत्तिरूपः, मनोवृत्तिभानाभावे समानेऽपि मनोवृत्ति-सत्त्वासत्त्वाभ्यामसम्प्रज्ञातसमाधिसुषुप्त्योर्भेदादि' त्युक्तम् ।
तन्न ।
'मोक्षे निर्विषयं स्मृतम्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह, तद्यच्छेच्छान्त आत्मनी 'ति श्रुतीनामुक्तसूत्राणां च विरोधात् । सर्वथा प्रमात्रादिभानशून्यस्यासम्प्रज्ञातसमाधेरावश्यकत्वात्, सुषुप्तिभिन्नसर्वकाले प्रमात्रादिभानमिति स्वीकारासम्भवात्, 'भिन्नविषयकानुमित्यादिसामग्रीरूपप्रतिबन्धककालीनघटादिमात्रप्रत्यक्षेच्छाजन्ये तत्प्रत्यक्षे व्यभिचारेण सुषुप्तिसमाधिभिन्नसर्वकाले प्रमात्रादिभानमित्यस्याप्यसम्भवात्, प्रमात्राद्यविषयके महावाक्यार्थबोधे बाधकाभाव इति भावः ।
एतत् सर्वं यत् किमपि भवेत् नाम, अस्माकं कार्यं तु विहितमेव। अस्माभि: समाधिः कर्तव्य इति। अथ सः समाधिः संप्रज्ञातसमाधिर्भवेद् उत असंप्रज्ञातसमाधि:, न तेन कापि चिन्ता कार्या। नयने निमील्य पद्मासने स्थित्वा स्वरूपावस्थानं करणीयम् इति।