गुरुवन्दनम्

13 views
Skip to first unread message

Dhandapany Natarajan

unread,
Jan 2, 2026, 7:14:12 PM (6 days ago) Jan 2
to Sanskrit Advaitin
नम: सदसे !

मया रचितमिदम् । अवश्यं दोषाः सूच्यन्ताम् ।

मातृब्रह्माम्नायमार्गान्नयन्तं
मानब्रह्माद्वैतदृष्ट्या नदन्तम् ।
मेयब्रह्मानन्यभावान्नटन्तं
मातुं ब्रह्माराधयामो नमन्तः॥

सादरम्,

नटराज:

Dhandapany Natarajan

unread,
Jan 2, 2026, 8:53:03 PM (6 days ago) Jan 2
to Sanskrit Advaitin
प्रथमप्ङ्क्तिः "मातृब्रह्माम्नायमार्गे नयन्तं" इति स्यात् । क्षन्तव्यः ।

सादरम्,

नटराज:

Sudhanshu Shekhar

unread,
Jan 4, 2026, 4:02:01 AM (5 days ago) Jan 4
to Dhandapany Natarajan, Sanskrit Advaitin
हरि ॐ नटराजवर्य,

मातृब्रह्माम्नायमार्गान्नयन्तं
मानब्रह्माद्वैतदृष्ट्या नदन्तम् ।
मेयब्रह्मानन्यभावान्नटन्तं
मातुं ब्रह्माराधयामो नमन्तः॥

साधु।

सरलसंस्कृतभाषायाम् एतस्य श्लोकस्य व्याख्यानमपि भवता क्रियते चेद् वरम्। भवदभिप्रायस्य सम्यक् प्रकाशो भवति। सर्वे लाभान्विता भवितारः।

भवदीयः
सुधांशु:
Reply all
Reply to author
Forward
0 new messages