Adarniya Bhatta
'अर्थोऽपि नैक: स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम्। धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गत: स पन्थाः' इति।
काव्यशास्त्रेषु च
काव्यनिर्माणे तु प्रतिभा एव मुख्यं, तत्र रम्यांणि वीक्ष्य मधुराणि
-----अभिशा०/९ इति!
Adarniya Bhatta mahodayaH
मम मूल प्रश्नः आसीत् यत् "वागर्थाविव सम्पृक्तॊ वागर्थ प्रतिपत्तये"
अत्र वाक् शब्दस्य अर्थः किं ?शब्दः., वाक्यः वाक् (वाणी) इति वा ? काव्यमधिकृत्य मम् प्रश्नं नास्ति!
काव्यशास्त्रस्य उद्धरणम् तु सम्यक् एव! काव्ये तु सर्वम् चलति एव! तथापि
अत्रापि मम एकः प्रश्नः ? गुणदोषविवेचने तेषाम् आकारः कुत्र वर्तते?
तत्र हि, पनसादि शब्देन, पनसात् अर्थप्रतिपत्तिर्नास्ति कथमिति चेत्
पृथगर्थदर्शनात्. अनेन शब्दश्च हस्तसंकेतसम्बन्धनिर्देशात् अर्थसाधनात्.
अतः पनसशब्देन अर्थप्रतिपत्तिर्नास्ति. ननु च अप्रतिपत्तिरस्ति. अतः
वाक्यमेवार्थानां शब्दार्थस्य प्राधान्ये अस्ति. न तु शब्दः .!
वाक्यपदीयकारमतेन अपि शब्देन अर्थ प्रतिपत्ति न भवति तदयथा-
नित्येअनित्येअपि वAच्ये अर्थे पुरुषेण कथंचन! सम्बन्धो अकृतसंबन्धॆः
शब्दॆः कर्तुं न शक्यते!!वाक्यपदीय(१४९,१.९-१०) एतस्मात् कारणात्
वागर्थाविव सम्पृक्तो वागर्थ प्रतिपत्तये , अत्र तु वाक् इति पदस्य अर्थः
वाक्य एव अस्ति न तु शब्दः इति. मन्तव्यः! अस्मिन् श्लोके कालिदासस्य
अभिप्रायः तु अयम् अस्ति यत् संसारस्य व्यवहारः वाक्येन चलति न तु
शब्देन.!. तत्र वाक्यंपदीये - अनादिनिधनम् ब्रह्म शब्दतत्त्वम् यदक्षरम्,
विवर्तते अर्थभावेन प्रक्रिया जगतो यतः!! वाक्य० १/१ वाक्यं विना शब्दाः
निरर्थकाः भवन्ति! एवं अपि च, शब्द ब्रह्म एव अस्ति चेत् , तदा, नॆव वाचा
नॆव मनसा ग्यातुम् शक्यो न चक्षुषा इति वचनस्य सार्थकता भविष्यति!
अर्थस्य प्रतिपत्ति तु वाण्या(भाषा) एव भवति न तु वाक्येन शब्देन वा
इति!.. अत्रापि वाक्यं तु मात्र भाषायाः एकिकं(इकाई) अस्ति! अतएव भावस्य
सम्यक् अभिव्यक्ति मात्र वाक्येन एव न भवति! तत्कृते तु प्रकरणस्य
आवश्यकता, प्रकरणे सति शब्दानाम् परस्परसम्बन्धेन वाक्यस्य निर्माणम्
भवति तदनन्तरमेव विविधभावानाम् भाषामाध्मेन अभिव्यक्ति भवति! अतएव
अमरकोषे वाक् इति शब्दस्य समानार्थशब्देषु सन्ति - भारती, भाषा, गीः,
वाक्, वाणी, सरस्वती! मम कथनस्य सारः अभिप्रायः वा अस्ति यत् कालिदास्य
मते अपि तु वाक् (वाणी) च अर्थ च वागर्थॊ मन्तव्यः ! अर्थः तु वाण्यां
उत् भाषायां सम्मिलिताः सन्ति न तु शब्दे इति! अतः पश्यन्ति, मध्यमा,
वॆखरी रूपेण भावस्य अभिव्यक्तिर्भवति अत्र परा वाक् इत्यस्य संकेतः
नास्ति तत् तु ब्रह्म एव अस्ति एतस्मात्! काव्यशास्त्रेषु च
काव्यनिर्माणे तु प्रतिभा एव मुख्यं, तत्र रम्यांणि वीक्ष्य मधुराणि
-----अभिशा०/९ इति!
अतः पार्वतीपर्मेश्वरॊ, अत्र तु नित्यस्य अभिप्रायः नास्ति, अनित्यस्य एव
पार्वतीपर्मेश्वरॊ तु जगतस्य पितरॊ अस्ति, न तु नित्य ब्रह्म परावाक्
इति तत् तु अखन्डम् एकम् नित्यम् न इश्वरॊ न परमेश्वरॊ इति!
Ataeva शरीरशरीरिणोरिव शब्दार्थयोः संबन्धः satyam nAsti nityam api nAsti ca
2009/12/18 hn bhat <hnbh...@gmail.com>:
--> "शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली"
> "रमणीयार्थप्रतिपादकः शब्दः काव्यम्"
>
> "वाक्यं रसात्मकं काव्यम्"
> इत्यादिवाक्यैः शरीरशरीरिणोरिव शब्दार्थयोः संबन्धः, अर्थरहितस्य केवलस्य
> निर्जीवकलेवरप्रायत्वात्। इति क्षेत्र-क्षेत्रज्ञयोरिव वा संबन्धः। शब्दे
> अर्थाध्यासः, अर्थे शब्दाध्यासः, इतरेतराध्यासं विना व्यवहारायोग्यत्वात्
> "नित्यः शब्दार्थसंबन्धः" इति हि शब्दविदां मतम्। "शब्दार्थौ सहितावेव काव्यम्"
> इति काव्यविदां मतम्।
> सर्वथा अर्थसहितस्यैव काव्यत्वव्यवहारः सिद्धः, इति शब्दार्थयोर्यथा सिद्धः
> संबन्धः, न साध्यः, तथा नित्ययुक्तावेव जगतः पितरौ इति अक्षरार्थः।
> विशेषार्थस्तु व्याख्यानेभ्यो ऽवगन्तुं शक्य एव।
>
>
>
> 2009/12/18 pandey ramanath <rnpm...@gmail.com>
>>
>> प्रणमामः,
>> वागर्थाविव सम्पृक्तॊ वागर्थ प्रतिपत्तये, अत्र वाक् शब्दस्य अर्थः किं ?
>> शब्दः., वाक्यः वाक् (वाणी) इति वा ? शब्दार्थॊ काव्यम्, वाक्यं इति
>> काव्यम् वाक् एव इति काव्यं वा?
>>
>
> --
> Dr. Hari Narayana Bhat B.R.
> EFEO,
> PONDICHERRY
>
rnp
विद्वद्भ्यः
मम मुख्य-प्रश्नः अस्ति -
वागर्थाविव सम्पृक्तॊ वागर्थ प्रतिपत्तये, अत्र वाक् शब्दस्य अर्थः किं ?
शब्दः., वाक्यः वाक् (वाणी) इति वा ?
"वागर्थॊ" इत्यस्मिन् पदे वाक् इति पदस्य अर्थः किम्? अर्थस्य प्रतिपत्त्याम् शब्द एव कारणम् अथवा वाक्यं एव कारणम् उत् वाक् (वाणी) एव कारणम् वा ?
तत्र हि, पनसादि शब्देन, पनसात् अर्थप्रतिपत्तिर्नास्ति कथमिति चेत्
पृथगर्थदर्शनात्. अनेन शब्दश्च हस्तसंकेतसम्बन्धनिर्देशात् अर्थसाधनात्.
अतः पनसशब्देन अर्थप्रतिपत्तिर्नास्ति. ननु च अप्रतिपत्तिरस्ति. अतः
वाक्यमेवार्थानां शब्दार्थस्य प्राधान्ये भवेत् इति विवेचनीयम् ! वाक्यपदीयकारमतेन अपि मात्र शब्देन अर्थप्रतिपत्ति न भवति तद्यथा-
नित्येअनित्येअपि वAच्ये अर्थे पुरुषेण कथंचन! सम्बन्धो अकृतसंबन्धॆः
शब्दॆः कर्तुं न शक्यते!!वाक्यपदीय(१४९,१.९-१०) । तत्र वाक्यंपदीये -
अनादिनिधनम् ब्रह्म शब्दतत्त्वम् यदक्षरम्,
विवर्तते अर्थभावेन प्रक्रिया जगतो यतः!! वाक्य० १/१ अस्य भावः अस्ति यत् शब्दतत्त्वम् तु अक्षरम् न क्षरति इति, अखण्डम् इत्यर्थः, अतः पनसादि शब्दात् अर्थप्रतिपत्तिर्नास्ति, जगतः सम्सारस्य प्रक्रिया तु अर्थभावेन चलति न तु शब्देन इति। अर्थम् अर्थात् अभिधेयम् (प्रयोजनम्)विना तु शब्दं वर्णवन्निरर्थकम्। एतस्मात् कारणात् वागर्थाविव सम्पृक्तो वागर्थ प्रतिपत्तये, अत्र तु वाक् इति पदस्य अर्थः वाक्य एव भवितुमर्हति न तु शब्दः इति.मन्तव्यः! परम् यदि एवं स्वीकरिष्यामः तर्हि कालिदासस्य अभिप्रायः भविष्यति यत् संसारस्य व्यवहारः वाक्येन चलति न तु
शब्देन.!. एवम्पि अस्याभिप्रायः तर्कसंगतः नास्ति। अत्रापि वाक्यं तु मात्र भाषायाः एकिकं(इकाई) अस्ति! अतएव भावस्य
सम्यक् अभिव्यक्ति मात्र वाक्येन api न भवति! तत्कृते तु प्रकरणस्य आवश्यकता, प्रकरणे सति शब्दानाम् परस्परसम्बन्धेन वाक्यस्य निर्माणम्
भवति तदनन्तरमेव विविधभावानाम् भाषामाध्मेन अभिव्यक्ति भवति! अतएव अमरकोषे वाक् इति शब्दस्य समानार्थशब्देषु सन्ति - भारती, भाषा, गीः, वाक्, वाणी, सरस्वती! मम कथनस्य सारः अभिप्रायः वा अस्ति यत् कालिदास्य
मते अपि तु वाक् (वाणी) च अर्थ च वागर्थॊ मन्तव्यः ! अर्थः तु वाण्यां भाषायां va सम्मिलिताः सन्ति न तु शब्दे इति! अतः पश्यन्ति, मध्यमा, वॆखरी रूपेण भावस्य अभिव्यक्तिर्भवति अत्र परा वाक् इत्यस्य संकेतः नास्ति तत् तु ब्रह्म एव अस्ति एतस्मात्! काव्यशास्त्रेषु च
काव्यनिर्माणे तु प्रतिभा एव मुख्यं, तत्र रम्यांणि वीक्ष्य मधुराणि -----अभिशा०/९ इति!
अतः पार्वतीपर्मेश्वरॊ, अत्र तु नित्यस्य अभिप्रायः नास्ति, अनित्यस्य एव, पार्वतीपर्मेश्वरॊ तु जगतस्य पितरॊ अस्ति, न तु नित्य ब्रह्म परावाक् इति तत् तु अखन्डम् एकम् नित्यम् न इश्वरॊ न परमेश्वरॊ इति! जगतस्य पितरॊ अस्ति अतएव तस्य परमेश्वरत्वम् अस्ति इति। यदि "शरीरशरीरिणोरिव शब्दार्थयोः संबन्धः" तदा शरीरः कः, कः शरीरिणी? "क्षेत्र-क्षेत्रज्ञयोरिव" कः क्षेत्रः कः क्षेत्रज्ञः? शब्दे अर्थः? अर्थे शब्दः इति वा? नीले उत्पलः उत्पले नीलः इति वा? एवम् विचारणीयम्। वाण्याम् अर्थः अर्थे वाणी इति वा? नीलत्वम् तु नीलस्य धर्मः, उत्पलत्वम् तु उत्पलस्य धर्मः। तद्यथा - धर्मिणोनेक रूपस्य न इन्द्रियात् सर्वथागतिः,। वस्तुतः मम मते तु भावस्य अभिव्यक्ति तु वाण्या (भाषया)एव भवति न तु मात्र शब्देन वाक्येन वा। परम् इदम् अपि सत्यम् अस्ति यत् एकः शब्दोपि वाक्यः भविष्यति यदि तेनॆव भावाभिव्यक्ति भवति.अभिधेयस्य पूर्णता भविष्यति तदा।वाक् इति पदस्य प्रयोगः तु वाक् अर्थात् भाषा इत्यस्मिनर्थे एव अस्ति, न तु शब्दे वाक्ये वा। अर्थं विना शब्दप्रयोगः तु स्ववचनव्याघातस्य उदाहरणम् इति प्रशस्तपादभाष्यकारस्य कथनम् सत्यम् एव, अत्र कोपि सशंयः नास्ति। परम् शब्दं विना अपि दृश्यकाव्ये - नाटकादिषु अर्थस्य प्रतिपत्ति भवति एव । तद्यथा -
अंगॆरन्तर्निहितवचनॆः सूचितः सम्यगर्थः, पादन्यासो लयमनुगतः तन्मयत्वम् रसेषु।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तो,भावो भावं नुदति विषयाद्रागबन्धः स एव॥ विक्रमोर्वशीय
अत्र तु "वचनॆः" इति शब्दस्य प्रयोगः वाणी अथवा भाषा कृते एव अस्ति।
"वागर्थाविव सम्पृक्तो" अस्मिन् अर्थे एव तुलसीदासस्य वचनं अपि अत्र दर्शनीयम्-गिरा अर्थ जल-बीच सम, कहियत भिन्ननभिन्न- रामचरितमानस-बालकाण्ड-२४, अत्रापि तु गिरा शब्दस्य अर्थः वाणी एव अस्ति न तु शब्दः।
व्यक्तवाचो मनुष्यादयो अव्यक्तवाचो गवादयः - दुर्गाचार्यः निरुक्ते ११/२९ ,
यत्र तु "शब्द" इति पदस्य अर्थः तु वाक्य एव यथा महाभाष्ये तत्रापि यदि शब्देन अभिव्यक्ति भवति तदॆव तस्य शब्दस्य अर्थः वाक्य अस्ति अन्यथा नास्ति। एकपद अपि वाkyaम् भविष्यति एव, एकतिङ् वाक्यम्। परम् अभिधेयस्य पूर्णतावश्यकमेव।
वस्तुतः अर्थबोधं तु मध्यमायां एव भवति न तु वॆखर्यां ।
वॆखर्यां हि कृतो नादः परश्रवण गोचरः।
मध्यम्या कृतो नादः स्फोट व्यञ्जक उच्यते।।वाक्पदीय॥
स्थानेषु विवृते वायॊ कृतवर्णपरिग्रहा, वॆखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना।
केवलं बुद्धयुपादाना क्रमरूपानुपातिनी, प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते।। वाक्पदीय॥
अविभागा तु पश्यन्ति सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनि॥ वाक्पदीय॥
कालिदासस्य श्लोके तु "वागर्थो" शब्दः अस्त्ति न तु "शब्दार्थो"। अर्थप्रतिपत्यां तु वाक् वा वाणी वा भाषा वा कारणम् अस्ति न तु मात्र शब्दः वाक्यम् वा। शब्दाः तु अर्थम् विना वर्णवन्निरर्थकम्। "रमणीयार्थप्रतिपादकशब्दः काव्यम्" अस्मिन् काव्यलक्षणे अपि तु रमणीयार्थस्य प्रतिपादनस्याभावे शब्दस्य काव्यत्वम् नास्ति। अतः अत्रापि शब्दस्य उपयोगिता गॊणम् एव। अतएव साहित्यदर्पणकारस्य मते तु वाक्यम् रसात्मकम् काव्यम् अस्ति, न तु शब्दं रसात्मकम् काव्यम्। तथा वाक्यं तु भाषायाः मात्र एक ऎकिकम् अस्ति । कालिदासस्य अस्मिन् श्लोके तु तस्य काव्यस्य प्रयोजनस्यापि अत्र सम्केतः अस्ति वाण्याः प्रयोजनम् तु अत्र अस्ति एव। अयम् तु अन्यत्र विचारणीयम् विस्तारभयेन अहम् अत्रॆव विरमामि। धन्यवादः
विद्वद्भ्यः
मम मुख्य-प्रश्नः अस्ति -
वागर्थाविव सम्पृक्तॊ वागर्थ प्रतिपत्तये, अत्र वाक् शब्दस्य अर्थः किं ?
शब्दः., वाक्यः वाक् (वाणी) इति वा ?
"वागर्थॊ" इत्यस्मिन् पदे वाक् इति पदस्य अर्थः किम्? अर्थस्य प्रतिपत्त्याम् शब्द एव कारणम् अथवा वाक्यं एव कारणम् उत् वाक् (वाणी) एव कारणम् वा ?
तत्र हि, पनसादि शब्देन, पनसात् अर्थप्रतिपत्तिर्नास्ति कथमिति चेत्
पृथगर्थदर्शनात्. अनेन शब्दश्च हस्तसंकेतसम्बन्धनिर्देशात् अर्थसाधनात्.
अतः पनसशब्देन अर्थप्रतिपत्तिर्नास्ति. ननु च अप्रतिपत्तिरस्ति. अतः
वाक्यमेवार्थानां शब्दार्थस्य प्राधान्ये भवेत् इति विवेचनीयम् ! वाक्यपदीयकारमतेन अपि मात्र शब्देन अर्थप्रतिपत्ति न भवति तद्यथा-
नित्येअनित्येअपि वAच्ये अर्थे पुरुषेण कथंचन! सम्बन्धो अकृतसंबन्धॆः
शब्दॆः कर्तुं न शक्यते!!वाक्यपदीय(१४९,१.९-१०) । तत्र वाक्यंपदीये -
अनादिनिधनम् ब्रह्म शब्दतत्त्वम् यदक्षरम्,
विवर्तते अर्थभावेन प्रक्रिया जगतो यतः!! वाक्य० १/१ अस्य भावः अस्ति यत् शब्दतत्त्वम् तु अक्षरम् न क्षरति इति, अखण्डम् इत्यर्थः, अतः पनसादि शब्दात् अर्थप्रतिपत्तिर्नास्ति, जगतः सम्सारस्य प्रक्रिया तु अर्थभावेन चलति न तु शब्देन इति। अर्थम् अर्थात् अभिधेयम् (प्रयोजनम्)विना तु शब्दं वर्णवन्निरर्थकम्। एतस्मात् कारणात् वागर्थाविव सम्पृक्तो वागर्थ प्रतिपत्तये, अत्र तु वाक् इति पदस्य अर्थः वाक्य एव भवितुमर्हति न तु शब्दः इति.मन्तव्यः! परम् यदि एवं स्वीकरिष्यामः तर्हि कालिदासस्य अभिप्रायः भविष्यति यत् संसारस्य व्यवहारः वाक्येन चलति न तु
शब्देन.!. एवम्पि अस्याभिप्रायः तर्कसंगतः नास्ति। अत्रापि वाक्यं तु मात्र भाषायाः एकिकं(इकाई) अस्ति! अतएव भावस्य
सम्यक् अभिव्यक्ति मात्र वाक्येन api न भवति! तत्कृते तु प्रकरणस्य आवश्यकता, प्रकरणे सति शब्दानाम् परस्परसम्बन्धेन वाक्यस्य निर्माणम्
भवति तदनन्तरमेव विविधभावानाम् भाषामाध्मेन अभिव्यक्ति भवति! अतएव अमरकोषे वाक् इति शब्दस्य समानार्थशब्देषु सन्ति - भारती, भाषा, गीः, वाक्, वाणी, सरस्वती! मम कथनस्य सारः अभिप्रायः वा अस्ति यत् कालिदास्य
मते अपि तु वाक् (वाणी) च अर्थ च वागर्थॊ मन्तव्यः ! अर्थः तु वाण्यां भाषायां va सम्मिलिताः सन्ति न तु शब्दे इति! अतः पश्यन्ति, मध्यमा, वॆखरी रूपेण भावस्य अभिव्यक्तिर्भवति अत्र परा वाक् इत्यस्य संकेतः नास्ति तत् तु ब्रह्म एव अस्ति एतस्मात्! काव्यशास्त्रेषु च
काव्यनिर्माणे तु प्रतिभा एव मुख्यं, तत्र रम्यांणि वीक्ष्य मधुराणि -----अभिशा०/९ इति!
अतः पार्वतीपर्मेश्वरॊ, अत्र तु नित्यस्य अभिप्रायः नास्ति, अनित्यस्य एव, पार्वतीपर्मेश्वरॊ तु जगतस्य पितरॊ अस्ति, न तु नित्य ब्रह्म परावाक् इति तत् तु अखन्डम् एकम् नित्यम् न इश्वरॊ न परमेश्वरॊ इति! जगतस्य पितरॊ अस्ति अतएव तस्य परमेश्वरत्वम् अस्ति इति। यदि "शरीरशरीरिणोरिव शब्दार्थयोः संबन्धः" तदा शरीरः कः, कः शरीरिणी? "क्षेत्र-क्षेत्रज्ञयोरिव" कः क्षेत्रः कः क्षेत्रज्ञः? शब्दे अर्थः? अर्थे शब्दः इति वा? नीले उत्पलः उत्पले नीलः इति वा? एवम् विचारणीयम्। वाण्याम् अर्थः अर्थे वाणी इति वा? नीलत्वम् तु नीलस्य धर्मः, उत्पलत्वम् तु उत्पलस्य धर्मः। तद्यथा - धर्मिणोनेक रूपस्य न इन्द्रियात् सर्वथागतिः,। वस्तुतः मम मते तु भावस्य अभिव्यक्ति तु वाण्या (भाषया)एव भवति न तु मात्र शब्देन वाक्येन वा। परम् इदम् अपि सत्यम् अस्ति यत् एकः शब्दोपि वाक्यः भविष्यति यदि तेनॆव भावाभिव्यक्ति भवति.अभिधेयस्य पूर्णता भविष्यति तदा।वाक् इति पदस्य प्रयोगः तु वाक् अर्थात् भाषा इत्यस्मिनर्थे एव अस्ति, न तु शब्दे वाक्ये वा। अर्थं विना शब्दप्रयोगः तु स्ववचनव्याघातस्य उदाहरणम् इति प्रशस्तपादभाष्यकारस्य कथनम् सत्यम् एव, अत्र कोपि सशंयः नास्ति। परम् शब्दं विना अपि दृश्यकाव्ये - नाटकादिषु अर्थस्य प्रतिपत्ति भवति एव । तद्यथा -
अंगॆरन्तर्निहितवचनॆः सूचितः सम्यगर्थः, पादन्यासो लयमनुगतः तन्मयत्वम् रसेषु।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तो,भावो भावं नुदति विषयाद्रागबन्धः स एव॥ विक्रमोर्वशीय
अत्र तु "वचनॆः" इति शब्दस्य प्रयोगः वाणी अथवा भाषा कृते एव अस्ति।
"वागर्थाविव सम्पृक्तो" अस्मिन् अर्थे एव तुलसीदासस्य वचनं अपि अत्र दर्शनीयम्-गिरा अर्थ जल-बीच सम, कहियत भिन्ननभिन्न- रामचरितमानस-बालकाण्ड-२४, अत्रापि तु गिरा शब्दस्य अर्थः वाणी एव अस्ति न तु शब्दः।
व्यक्तवाचो मनुष्यादयो अव्यक्तवाचो गवादयः - दुर्गाचार्यः निरुक्ते ११/२९ ,
यत्र तु "शब्द" इति पदस्य अर्थः तु वाक्य एव यथा महाभाष्ये तत्रापि यदि शब्देन अभिव्यक्ति भवति तदॆव तस्य शब्दस्य अर्थः वाक्य अस्ति अन्यथा नास्ति। एकपद अपि वाkyaम् भविष्यति एव, एकतिङ् वाक्यम्। परम् अभिधेयस्य पूर्णतावश्यकमेव।
वस्तुतः अर्थबोधं तु मध्यमायां एव भवति न तु वॆखर्यां ।
वॆखर्यां हि कृतो नादः परश्रवण गोचरः।
मध्यम्या कृतो नादः स्फोट व्यञ्जक उच्यते।।वाक्पदीय॥
स्थानेषु विवृते वायॊ कृतवर्णपरिग्रहा, वॆखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना।
केवलं बुद्धयुपादाना क्रमरूपानुपातिनी, प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते।। वाक्पदीय॥
अविभागा तु पश्यन्ति सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनि॥ वाक्पदीय॥
कालिदासस्य श्लोके तु "वागर्थो" शब्दः अस्त्ति न तु "शब्दार्थो"। अर्थप्रतिपत्यां तु वाक् वा वाणी वा भाषा वा कारणम् अस्ति न तु मात्र शब्दः वाक्यम् वा। शब्दाः तु अर्थम् विना वर्णवन्निरर्थकम्। "रमणीयार्थप्रतिपादकशब्दः काव्यम्" अस्मिन् काव्यलक्षणे अपि तु रमणीयार्थस्य प्रतिपादनस्याभावे शब्दस्य काव्यत्वम् नास्ति। अतः अत्रापि शब्दस्य उपयोगिता गॊणम् एव। अतएव साहित्यदर्पणकारस्य मते तु वाक्यम् रसात्मकम् काव्यम् अस्ति, न तु शब्दं रसात्मकम् काव्यम्। तथा वाक्यं तु भाषायाः मात्र एक ऎकिकम् अस्ति । कालिदासस्य अस्मिन् श्लोके तु तस्य काव्यस्य प्रयोजनस्यापि अत्र सम्केतः अस्ति वाण्याः प्रयोजनम् तु अत्र अस्ति एव। अयम् तु अन्यत्र विचारणीयम् विस्तारभयेन अहम् अत्रॆव विरमामि। धन्यवादः